________________ 296 अभिज्ञानशाकुन्तलम् [पञ्चमो(ततः प्रविशति राजा, विदूषको, विभवतश्च परीवारः ) / राजा-(अधिकारखेदं निरूप्य- ) सर्वः प्रार्थितमधिगम्य सुखी सम्पद्यते जन्तुः / राज्ञान्तु चरितार्थता दुःखोत्तरैव / कुतःऔत्सुक्यमात्रमवसादयति प्रतिष्ठा, क्लिश्नाति लब्धपरिपालनवृत्तिरेनम् / अप्रस्तुतप्रशंसा / श्रुत्यनुप्रासः / 'इन्द्रवज्रा वृत्तम्' ] // 4 // __ परिक्रामति = किञ्चिदिव प्रचलति / विभक्तः = विभवानुसारं / यथाशक्ति / परिवारः = परिजनः। ('दर्बारीगण' ). / अधिकारेण खेदस्तं = राज्यकार्यकरणात्परिश्रमं / निरूप्य = नाटयित्वा / सर्वः = सकलोऽपि / जन्तुः = लोकः। प्रार्थित स्वाभिलषितम् / इष्टं / अधिगम्य = प्राप्य / सुखी' सम्पद्यते = सुखी भवति / राज्ञान्तु = राज्ञां पुनः / ममतु / चरितार्थता = अभीष्टसिद्धिः / दुःखमुत्तरं यस्याः सादुःखोत्तरैव = दुःखमात्रसारैव / कुतः= कस्मादेतत् ? / अतः स्वयमेवोत्तरमाह औत्सुक्यमामिति / अस्य = राज्ञः / अस्मदादेः / प्रतिष्ठा = राज्यलाभः / गौरवं वा / औत्सुक्यमेव-औत्सुक्यमात्रम् = तत्तत्पदार्थभोगेच्छामेव वा / राज्योत्कण्ठामेव वा। अवसादयति = नाशयति / तत्तत्पदार्थलामे हि तत्तदिच्छाया निवृत्तेः / पाठान्तरे-अवसाययति = निश्चाययतीत्यर्थः / लब्धस्य = प्राप्तस्य राज्यादेः। परिपालनाय - रक्षणाय / वृत्तः = व्यापारश्च / तदर्थ नानाक्लेशसहन, महद्यद्धादिकं, __ (कुछ आगे बढ़ता है)। [विभवानुसार ( यथाशक्ति ) परिवार ( मुसाहब-दर्बारी गण तथा सिपाही आदि ) सहित राजा का और विदूषक का प्रवेश]। राजा-(राज-काज करके आने से थकावट का सा अभिनय करता हुआ-) संसार में सभी प्राणी अपनी अभीष्ट वस्तु को पाकर सुखी हो जाते हैं, परन्तु राजाओं की ( हमलोगों की ) तो अभीष्ट वस्तु ( राज्य ) की प्राप्ति भी दुःखप्रद ही होती है / क्योंकि राज्य की प्राप्ति से जो प्रतिष्ठा = मान मर्यादा प्राप्त होती है, वह तो केवल मनुष्य की उच्चाकाङ्क्षा मात्र को ही शान्त कर सकती है अर्थात् प्रतिष्ठाप्राप्ति 1 'परिवारः' / 2 'अवसाययति' इति पाठान्तरम् / 3 'रेव' पा० /