________________ अभिज्ञानशाकुन्तलम्- [पञ्चमोराजा--( आत्मगत-) सर्वथाऽर्थवान् खलु मे राजशब्दः / (प्रकाशम्-) तत्रभवान् कुशली कण्वः / / शारवः--राजन् ! स्वाधीनकुशलाः सिद्धिमन्तः / स भवन्तमनामयप्रश्नपूर्वमिदमाह-। राजा--किमाज्ञापयति भगवान् / शारवः–'यन्मिथःसमयादिमां मदीयां दुहितरं भवानुपयेमे, तन्मया प्रीतिमता युवयोरनुज्ञातम् / कुतः ? अर्थवानिति / सार्थक इत्यर्थः / मुनीनां ततः सन्तोषादिति भावः / सिद्धिमन्तः = स्वाधीनाऽणिमादिसिद्धयो मुनयः कण्वादयः / स्वाधीनं कुशलं येषान्ते स्वाधीनकुशलाः = स्वतन्त्रसुखाः / आत्मारामा वा / अनामयस्य प्रश्नः पूर्व यस्मिन् कर्मणि तत्-अनामयप्रश्नपूर्व(क)म् = आरोग्य प्रश्नपुरस्सरम् / 'ब्राह्मणं कुशलं पृच्छेत्क्षनबन्धुमनामय'मिति मनूक्तेः क्षत्रियस्याऽऽरोग्यप्रश्नार्हत्वात् / मिथ:समयात् = परस्परसङ्केतात् / परस्पराभिलाषेण / गान्धर्वेण विधानेनेति यावत् / 'गान्धर्वः समयान्मिथः' इत्युक्तेः। उपयेमे = परिणीतवान् / (तत् = इदमनुचितमपि तव कार्यम्)। प्रीतिमता = प्रसन्नेन / मया = कण्वेन। अनुज्ञातं = स्वीकृतमेव / राजा- मनही मन ) मेरा राजा कहलाना आज सर्वथा सार्थक हुआ, जब कि ये तपस्वी लोग इस प्रकार विघ्न बाधाओं से रहित हो कर तपश्चर्या कर रहे हैं / (प्रकट में ) महातपा पूजनीय भगवान् कण्व प्रसन्न एवं कुशलपूर्वक तो हैं ? / शाङ्गरव-हे राजन् ! कण्वसदृश सिद्धिशाली महात्मा लोग तो सदाही स्वाधीनकुशल होते हैं / अर्थात्-कण्व ऐसे सिद्ध महात्माओं की कुलशता का क्या पूछना है, कुशलता तो उनके हाथ की बात है / तपस्या के प्रभाव से उनकी तो कुशलता सर्वदा सिद्ध ही है / हाँ, हमारे गुरु भगवान् कण्वने पहिले आप से अनामय ( आरोग्यता) का प्रश्न करके फिर यह सन्देश आपसे कहा है, कि राजा-कहिए, भगवान् कण्वने मेरे को क्या आज्ञा दी है ? / शाङ्गरव-भगवान् कण्वने आपसे कहा है, कि-'हे राजन् ! आपने परस्पर की इच्छा से ही ( गान्धर्व विधि से ही ) मेरी इस कन्या शकुन्तला