________________ अभिज्ञानशाकुन्तलम् / [पञ्चमोwwwwwwwwwwwwwwwwwwwww शाङ्गरवः किं कृतकार्यद्वेषो, धर्म प्रति विमुखता, कृताऽवज्ञा ? / राजा-कुतोऽयमसत्कल्पनाप्रसङ्गः / . शाङ्गवः--( सक्रोध-) मूच्र्छन्त्यमी विकाराः प्रायेणैश्वयंमत्तानाम् // 19 // किमिति / कृते = स्वेच्छया निष्पादितेऽपि / कार्ये = गान्धर्वविवाहे / द्वेषः = तवाऽरुचिः / किम् ? = किमु / धर्म प्रति = धर्माचरणं प्रति / विमुखता = वैमुख्यंकिमु ? / धर्मसम्पादनार्थमिमां परिणीयेदानीं धर्मार्जनवैमुख्यं ते जातं किमित्याशयः / कृतस्य = कृतस्य कर्मणः, अवज्ञा = अनादरः किम् ? / अथवा-अस्माकमेवम् , अवज्ञा = अवधीरणा त्वयाकृता।कम् ? / त्वया अवहेलनमस्माकं क्रियते किमित्याशयः। असत्याः कल्पनायाः प्रसङ्गः-असत्कल्पनाप्रसङ्गः = अनुचितोद्भावनावसरः / कुतः = कस्मात् / मयि भवतां कुतोऽयमुपालम्भ इत्याशयः / ___उत्तरार्द्धन तदुत्तरमाह-मूर्च्छन्त्यमी इति / यत:-अमी = कृत कार्यद्वेषाऽवशादयः / विकाराः = दोषाः / ऐश्वर्येण मत्तानाम् = प्रभुत्वमदोन्मतानां / प्रायेण = बहुलं / मूर्च्छन्ति = उद्भवन्ति / वर्द्धन्ते / ऐश्वर्येण मत्त एव भवान् कृतकार्यद्वेषं, शाङ्गरव--हे राजन् ! क्या तुम स्वयं अपने मनसे ही किए हुए इस गान्धर्व विवाह से अब द्वेष करते हो, अरुचि हो जाने से अब उससे हटना चाहते हो? / अथवा-क्या धर्म से विमुख होना चाहते हो ? / अथवा-क्या अपने किए हुए कार्य का भी तिरस्कार करना चाहते हो, ( या हमारा अपमान करना चाहते हो ?) / राजा-इन मिथ्या कल्पनाओं का अवसर ही कहाँ है ? / / [अर्थात्-मैंने तो इससे विवाह ही नहीं किया है / शारिव-(क्रोधपूर्वक-) क्योंकि-प्रायः ऐसे विकार ( किए हुए कार्य से द्वेष पूर्वक हटना, धर्म से विमुखता, स्वयं किए हुए काम से अरुचि और महात्माओं का तिरस्कार करना आदि दोष ) ऐश्वर्य ( राज्य सम्पत्ति, प्रभुत्व ) 1 'किं कृतकार्यद्वेषाद्धर्म प्रति विमुखतोचिता राज्ञः'-पा० /