________________ Non 334 अभिज्ञानशाकुन्तलम्- [पञ्चमोराजा-(कौं पिधाय-) शान्तं पापम्। व्यपदेशमाविलयितुं किमीहसे, माञ्च नाम पातयितुम् / कूलङ्कषेव सिन्धुः प्रसन्नमोघं, तटतरुञ्च ? // 22 // शिव ! शिव ! / मिथ्यैतत् / 'अलीके शान्तमव्यय मिति विश्वः / 'शान्तं पाप' मिति पाठे-पापं = मिथ्यावचःश्रवणजं मे पापम् शान्तं भवतु / नैवं त्वया वाच्यम् / त्वया विरम्यतामिति यावत् / / ___ व्यपदेशमिति / कूलङ्कपतीति कूलङ्कषा = तटपाटनप्रवणा / सिन्धुः = नदी / प्रसन्नं = स्वच्छम् / ओघं = जलप्रवाहम् / 'ओघों वेगे जलस्य चेति मेदिनी / आविलयितुं = मलिनीकर्त्तम् / तटतरं = रोधोवृक्षञ्च / पातयितुम् = उन्मूलयितुं / यथा ईहते = चेष्टते / तथा-ब्यपदिश्यतेऽनेनासौ व्यपदेशः, तं व्यपदेश = स्वपरकुलं, स्वपरप्रतिष्ठां / पूरोः, स्वस्य च कुलम् / आविलयितुं = दूषयितुं / कलङ्कयितुम् / माञ्च = दुष्यन्तञ्च / पातयितुम् = विनिपालयितुम् , पतितं कर्त्तम् / ईहसे किम् ? = त्वमिच्छसि किम् / अतो मैवं वद, नाहं पापं कर्त्तमुत्सहे, पवित्रं हि नः कुलमिति भावः / कूलसंघर्षणप्रवणा नदी प्रसन्नं जलं तटपातनेन यथा कलुषयति, तटतरुं च यथा पातयति-तथा त्वं कत्तुमिच्छसीयुपमा / [ समुच्चयः / आर्या जातिः] // 22 // राजा-[कान पर हाथ रखकर, अर्थात् अपने दोनों कान बन्द करके ]इन पापमय झूटे वाक्य सुनने से जो पाप मुझे हुआ है, वह शान्त हो, शान्त हो / अर्थात्-ऐसे पापमय वचन और अधिक मत कहो। ___ अपने किनारे को ही काटने वाली नदी जैसे अपने स्वच्छ जल को मलिन कर देती है, और तट के वृक्षों को गिरा देती है, उसी तरह तूं भी मेरे वंश को और मेरे कुल की प्रतिष्ठा को क्या मलिन करना चाहती है, और मुझे भी क्या तूं नीचे गिराना चाहती है ? // 22 // 1 'शान्तं शान्तम्' पा० / 2 'समीहसे।