________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 173 शकुन्तला–ता जइ वो अणुमदं, तदो तधा पउत्तिदव्वं जधा तस्स राएसिणो अणुकम्पणीआ होमि त्ति / अण्णधा सुमरेध में / तद्यदि वामनुमतं, ततस्तथा प्रवर्तितव्यं, यथा तस्य राजर्षेरनुकम्पनीया भवामीति, अन्यथा स्मरतं 'माम / / कारणम् / स एव = स्मर एव / तपस्यात्ययस्तपात्ययस्तस्मिन्-तपात्यये = ग्रीष्मविगमे / जीवलोकस्य = प्राणिसङ्घस्य / अझैः श्यामः-अभ्रश्यामः = जलदपटलनीलः / दिवस इव = वासर इव / मे = मम / निर्वापयिता = हर्षप्रदोऽपि / जातः = सम्पन्नः। अहो मे सौभाग्य यत्सन्तापकस्वभावोऽपि स्मरः प्रियानुरागप्रापणेन सुखप्रदो मे संपन्न इत्याशयः / [ 'यस्तापहेतुः स एव निर्वापयिते ति विरोधाभासः / नायिकागतस्य निवोपकतया, स्व हृद्तस्य च तापकतया वास्तवविरोधाऽभावात् / 'दिवस इवे'त्युपमा / अनुप्रासः / आर्या ] // 14 // ___ तत् = इत्थं कामस्य नितरां प्रवर्तनात् / वां = युवयोः। अनुमतम् = अभीष्टं / ततः = तदा / प्रवर्तितव्यं = समाचरणीयं / यथा = येनोपायेन / अनुकम्पनीया = दयनीया / तेन स्वीकृतेति यावत् / / पाठान्तरे-अन्यथा = नो चेदभिमतं युवयोः / तदा-अवश्यं = ध्रुवं / मे = मह्यं / तिलोदकं = तिलमिश्रमुदकं-तिलजलाञ्जलिं / सिञ्चतं = निक्षिपतम् / नूनं तद्विरहे मृतैवाऽद्य, श्वो वाऽहमित्याशयः / ___ अत्र शमो--नाम मुखसन्ध्यङ्गं, 'तस्योपशमनं यत्त शमनं तदुदाहृत मिति तल्लक्षणात् / क्वचिस्मरतं मा'मित्येव पाठः / तत्रापि स एवार्थः]। विमर्श छिनत्ति देव अब मेरे सन्ताप को दूर करने वाला भी वैसे ही हो गया है, जैसे-प्रीष्म से सन्ताप देने वाला भी दिवस-ग्रीष्म के चले जाने पर, वर्षाऋतु में मेघों से आच्छन्न हो कर प्राणियों के सन्ताप को दूर करनेवाला हो जाता है // 14 // शकुन्तला-अतः हे सखियो! यदि तुम लोगों को भी जचे तो, ऐसा कोई उपाय करो, जिससे मैं उस राजर्षि की दया की पात्र हो सकूँ। नहीं तो मेरे मरने के बाद मुझे तुम लोग याद ही करोगी / अर्थात् मैं अब उनके विरह में बच नहीं सकूँगो। मरने के बाद मेरे को तुम लोग तिलाञ्जलि देना और अपनी सखो के लिए रोना-यही रह जाएगा। 1 'अन्यथा अवश्यं सिञ्चतं मे तिलोदकम्' पा० /