________________ S:] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 285 [सखि ! यदि नाम स राजर्षिः प्रत्यभिज्ञानमन्थरो भवेत्तदाऽस्य इदमात्मनो नामधेयाऽङ्कितमङ्गुलीयकं दर्शयिष्यसि / . शकुन्तला--इमिणा वो सन्देसेण कम्पिदं मे हिअ / [अनेन वां सन्देशेन कम्पितं मे हृदयम् ] / सख्यो-सहि ! मा भााहिं / सिणेहो पाबमासङ्कदि / [ सखि ! मा बिभेहि / स्नेहः पापमाशङ्कते] / शाङ्गरवः--भगवन् ! 'दूरमधिरूढः सविता, तत्त्वरयाऽत्रभवतीम् / शकुन्तला-(भूयः पितुरङ्कमाश्लिष्य, आश्रमाभिमुखीभूय च-) ताद ! कदा णु वस्तु भूओ तवोवणं पेक्खिस्सं ? / / परिष्वजेथाम् = परिश्लिष्यतम् / तया = सहैवालिङ्गय / प्रत्यभिज्ञाने = तव परिचये | मन्थरः = मन्दः / यदि स त्वां-'ममेयं भार्येति न परिचिनुयात् , तदा त्वया तदङ्गुलीयकं तस्मै प्रदर्शनीयमित्याशयः / सन्देशेन = वाचिकेन, उपदेशेन / पापम् = अमङ्गलम् / दूरम् = बहुलं गणनाङ्गणं / सविता = सूर्यः / अधिरूढः = यदि वह राजर्षि दुष्यन्त तेरे को पहिचाने में कुछ आनाकानी करे, और वह कदाचित् तुझे न पहिचानने, तो उसकी 'दुष्यन्त' इस नाम से अंकित यह अंगठी ही तूं परिचय के लिए उसे दिखला देना, तो वह तुझे अवश्य पहिचान लेगा। शकुन्तला-हे सखियो ! तुम्हारे इस सन्देश से तो मेरा हृदय अनिष्ट की आशङ्का से काँप उठा है। दोनों सखियाँ-हे सखि ! डर मत / स्नेह सदा पाप की ही शङ्का किया करता है / अतः हमने शङ्कावश यों ही तुमसे यह कह दिया है। इसमें भय की कोई बात नहीं है। शाङ्गरव-भगवन् ! आकाश में सूर्य भगवान् बहुत ऊँचे-चार हाथचढ़ आए हैं, अतः श्रीमती शकुन्तला से आप जल्दी करने को कहिए / शकुन्तला-(फिर पिता की गोद में = उनकी छाती से लिपटकर भौर 1 'युमान्तरं पा०।