________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटोका-विराजितम् 283 [कथमिदानी तातस्याऽङ्कारपरिभ्रष्टा-मलयपर्वतादुन्मूलिता चन्दनलतेव-देशान्तरे जीवितं धारयिष्यामि ? ] / कण्वः-वत्से ! किमेवं कातराऽसि / अभिजनवतो भर्तः श्लाघ्ये स्थिता गृहिणीपदे, विभवगुरुभिः कृत्यैरस्य प्रतिक्षणमाकुला / तनयमचिरात्प्राचीवाऽक प्रसूय च पावनं, मम विरहजां न त्वं वत्से ! शुचं गणयिष्यसि // 21 // सख्योः / तत्र = त्वद्भगृहे / अङ्कम् = उत्सङ्गं / तस्मात् परिनष्टा = च्युता / मलयः = चन्दनद्रुमोद्भवस्थानं दक्षिणदिग्वर्ती पर्वतविशेषः / चन्दनलता च मलया. चलादन्यत्र कस्मिन्नपि देशे न प्ररोहतीति प्रसिद्धम्। 'उत्सङ्गचिह्नयोरङ्कः' इत्यमरः / एवम् = इत्थं / कातरा = विह्वला। __ अभिजनेति / वत्से != हे पुत्रि / अभिजनवतः = प्रसिद्धकुलमम्भूतस्य / 'अभिजनाऽन्वयौ' इत्यमरः / भत्तः = पत्युः / श्लाघ्ये = प्रशंसनीये / गृहिणीपदे = महादेवीपदे / स्थिता = अभिषिक्ता सती / अस्य = भर्तः / विभवेन = सम्पत्त्या / गुरुभिः = महनीयैः। कृत्यैः = यज्ञदानमहोत्सवादिभिः कर्मभिः। प्रतिक्षणम् = अहर्निशम् / आकुला = व्याकुला / कार्यप्रत्यवेक्षणविह्वला सती। अचिरात् = पिता ( आप ) की गोद से हटाई जाकर ( दूर होकर )-मलय पर्वत से उखाड़ी हुई चन्दन लताको तरह-दूसरी जगह कैसी जीवित रहूँगी ?।[चन्दन का पौधा मलयगिरि से उखाड़ कर अन्यत्र ले जाए जाने पर कहीं पर भी नहीं लगता है, किन्तु सूख ही जाता है। अतः चन्दन केवल मलयगिरि = मैसूर प्रान्त दक्षिण प्रदेश में हो उत्पन्न होता है, अन्यत्र नहीं ] / कण्व-हे वत्से ! इस प्रकार कातर क्यों होती है ? / तूं क्यों घबड़ाती है ! देख-पुत्रि ! तूं ऊँचे कुल में उत्पन्न अपने पति के संमानित गृहस्वामिनी पद पर आरूढ़ हो कर, धन-सम्पत्ति, और राज वैभव के अनुकूल, अपने पति के नानाविध गृह कार्यों से ( यज्ञ याग आदि बड़े 2 कार्यों से ) प्रति क्षण व्याकुछ रहती हुई, और प्राची (पूर्व ) दिशा जैसे पवित्र सूर्य को जन्म देती है, वैसेही