________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 281 भूयिष्ठं भव दक्षिणा परिजने, भोगेष्वनुत्सेकिनी, . यान्त्येवं गृहिणीपदं युवतयो, वामाः कुलस्याऽऽधयः // 20 // गौतमी वा किं मन्यते / ष्विव = प्रियसखीवदेव / वृत्तिं = व्यवहारं / कुरु = विधेहि / किञ्च-विप्रकृताऽपि = निराकृताऽपिभा / 'निकारो विप्रकारः स्या'दित्यमरः / रोषणतया = क्रोधेन / ईयया वा / भर्तुः = पायुः / प्रतीपं = भर्तविरुद्धं / मा गमः = मा याहि / किञ्च परिजने = सेवकवृन्दे / भूयिष्ठं = नितरां, प्रकामं / दक्षिणा = अनुकूला-भव / भाग्येषु = परमसौभाग्यसम्पत्सु / भोगेष्विति पाठे तु-भोगान् प्राप्येत्यर्थः / अनुसेकिनी = अभिमानरहिता, ईर्ष्याविरहिता च-भव / एवम् = इत्थमाचरणेन, युवतयः = स्त्रियः / गृहण्याः पदं = स्थानं / गृहिणीत्याख्याम् / यान्ति = लभन्ते / ता एव गृहलक्ष्म्य इत्याशयः / वामा = इतो विरुद्धाः स्त्रियस्तु / कुलस्य = वंशस्यापि, न पत्युरेव केवलम् / आधयः = पीडाजनिका एव / 'पुंस्याधिर्मानसी व्यथा' इत्यमरः / 'वामौ वल्गुप्रतीपौ च' इत्यमरः / [रूपकम् / अर्थान्तरन्यासः / 'उपदिष्टं मनोहारि वाक्यं शास्त्रानुसारतः' इत्युक्तरुपदेशो नाम नाटकलक्षणं च निर्दिष्टम् / 'शार्दूलविक्रीडितं वृत्तम् // 20 // 'स्त्रीणामुचितं स्त्री वेत्तीति गौतमी त्वां किमुपदिशतीत्याह-किं मन्यते इति / परिजनों ( नौकर, चाकर, पतिके बन्धु-बान्धव आदि पार्ववर्ती जनों) पर सदा अनुकूल भाव रखना, अर्थात् उनपर सदा दया का ही भाव रखना / और (5) राजोचित सुख भोगों को पाकर किसी से ईर्ष्या, द्वेष और गर्व कभी मत करना। इस प्रकार चलने से (न्यवहार करने से ) युवति स्त्रियाँ सुयोग्य गृह-स्वामिनी पद को प्राप्त करलेती हैं। और इससे विरुद्ध चलने वाली स्त्रियाँ कुल के लिए विपत्ति और पीड़ा देनेवाली ही होती हैं / अतः तू सावधान होकर सबके साथ उचित व्यवहार करना / अभिमान, राग, द्वेष, ईर्ष्या आदि दोषों को पास में भी मत आने देना / इस प्रकार चलने से तू ही घर की मालकिन हो जाएगी // 20 // मेरा तो तेरे को यही उपदेश है / आगे जैसा गौतमी के जचे वही ठीक है। 1 'भाग्येषु' इति पा०।