________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 259 शकुन्तला-जाणामि वो णिउत्तणं / [जानामि वां निपुणत्वम् / (सख्यौ -नाट्येनाऽलङ्कारान् विनियुञ्जाते)। . (ततः प्रविशति स्नानोत्तीर्णः कण्वः)। कण्वः (विचिन्य-) 'यास्यत्यद्य शकुन्तले ति हृदयं संस्पृष्टमुत्कण्ठया, - कण्ठः स्तम्भितवाष्पवृत्ति कलुषश्चिन्ताजडं दर्शनम् / यथास्थानं संनिवेशनं / निपुणत्वं = कुशलतां / जानामि = वेद्मि / केवल मदुपहासायैव भवत्याव्वं निगदत इति भावः / स्नानोत्तीर्णः = स्नात्वा नद्या बहिर्यातः। यास्यत्ययेति / अद्य शकुन्तला = मत्पुत्री / याष्यति = गमिस्यति / 'पतिगृह'. मिति शेषः / इति = अतो हेतोः / ममापि = तपस्विनोपि मम हृदयम्-उत्कण्ठया = चिन्तया / संस्पृष्टम् = व्याप्तम् / गदितं = भाषितम् / 'अन्तःस्तम्भितबाष्परोधि दितम्' इति पाठे, “अन्तबोष्पभरोपरोधि गदितम्' इति वा पाठान्तरे चअन्तः स्थितानां बाष्पाणां भरेणोपरोधोऽस्त्यस्य तत्तथा = अन्तःस्तम्भितबाष्पभारकलुषमित्यर्थः / 'कण्ठः स्तम्भितबाष्पवृत्तिकलुषः' इति पाठे-स्तम्भितया बाष्पाणां वृत्त्या = प्रवृत्त्या, आरम्भेण वा विकृत इत्यर्थो बोध्यः। दर्शन = लोचनं, ___ शकुन्तला-तुम्हारी कुशलता एवं चतुरता को मैं जानती हूँ। तुम बिना अनुभव के भी चतुराई से उचित रूप से ही गहने ठीक 2 पहिना सकोगी। [दोनों सखियाँ-यथास्थान गहने पहिराने का अभिनय करती हैं ] / ... [स्नान कर वापिस आए हुए महर्षि कण्व का प्रवेश ] कण्व-( कुछ सोचकर ) आज शकुन्तला पतिगृह जायगी-इसलिए मेरा हृदय आज उत्कण्ठा से व्याकुल हो रहा है / और आँसुओं को भीतर ही भीतर रोकने से मेरा गला भी भर आया है। और मेरे नेत्र भी चिन्ता से जडीभूत होकर 1 'अन्तःस्तम्भितबाष्परोधि गदितम्' इति, अन्तर्बाष्पभरोपरोधि गदितम्' इति च पाठान्तरम् /