________________ ऽङ्कः / अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 269 कण्वः-वत्से ! अवैमि ते तस्यां सौहार्दम् / इयं सा दक्षिणेन, पश्य। ___ . शकुन्तला-( उपेत्य, लतामालिङ्गय-) लदावहिणी ! चूंदसंगदापि पञ्चालिङ्गस्स मं इदो गदैः साहामएहिं बाहुहिं / अज पहुदि दूरवत्तिणी क्खु दे भविस्सं / ताद ! अहं विअ इअं तुए चिन्तणीया / [( उपेत्य, लतामालिङ्गय-) लताभगिनि ! चूतसङ्गताऽपि प्रत्यालिङ्ग मामितो गतैः शाखामयैर्बाहुभिः / अद्य प्रभृति दूरवर्तिनी खलु ते भविष्यामि / तात ! अहमिवेयं त्वया चिन्तनीया] / कण्व:-वत्से! सङ्कल्पितं प्रथममेव मया त्वदर्थं ___ भर्तारमात्मसदृशं स्वगुणैर्गताऽसि / मतिं याचिष्ये / यद्वा तां प्रेक्षिष्ये / तस्यां = माधवीलतायाम् / सौहार्दै = स्नेहम् / पाठान्तरे च–सोदर्यस्नेह = सहोदरभगिनींवत्स्नेहं / दक्षिणेन = दक्षिणस्यां दिशि। 'वर्त्तते' इति शेषः। ___ चूतसङ्गताऽपि = सहकाराश्लिष्टापि / प्रत्यालिङ्ग = परिष्वजस्व / इतो गताभिः == मदभिमुखं प्रवृद्धाभिः / शाखाबाहुभिः = शाखामयैर्भुजैः / बाहाभिरिति पाठेपि बाहा = भुजाः। दूरवर्तिनी = दूरतरनगरवर्तिनी / त्वया विरहिता / इयं = लताभगिनी / त्वया = कण्वेन / चिन्तनीया = अपेक्षणीया / : सङ्कल्पितमिति / मया प्रथममेव = आदावेव, त्वदर्थं-सङ्कल्पितं = कण्व-हे पुत्रि ! उस वासन्ती लता में तेरा सहोदर भगिनी की तरह ही प्रेम है, यह मैं जानता हूं। यह देख, दक्षिण की ओर यह वासन्ती लता है। शकुन्तला-(वासन्ती लता के पास जाकर उसे आलिङ्गन कर ) हे लता बहिन ! तूं ( अपने पति आम से सङ्गत होती हुई भी ) मेरी ओर फैली हुई अपनी शाखा रूपी इन भुजाओं से मुझे आलिङ्गन कर / अब आज से मैं तेरे से दूर हो जाऊंगी। (कण्व से-) हे तात ! आप इसका मेरी तरह ही पालन पोषण करियेगा और इसका मेरी ही तरह पूरा 2 ध्यान रखिएगा। कण्व-हे वत्से ! पहिले तो तेरे लिए योग्य वर की मुझे चिन्ता थी, सो 1 'सोदर्यस्नेहम्' पा० / 2 'दक्षिणे' पा० / 3 क्वचिन्न / 4 'बाहाभिः' /