________________ 270 अभिज्ञानशाकुन्तलम्- [चतुर्थोअस्यास्तु सम्प्रति वरं त्वयि वीतचिन्तः कान्तं समीपसहकारमिमं करिष्ये // 15 // -तदितः प्रस्थानं प्रतिपद्यस्व / शकुन्तला-( सख्यावुपेत्य-) हला ! एसा दोण्णं पि वो हत्थे णिक्खेवो। . [ ( सख्यावुपेत्य-) हला ! एषा द्वयोरपि वा हस्ते निक्षेपः]। चिन्तितम् / आत्मनः सदृशं = स्वयोग्यं भर्तारं / स्वगुणैरेव = स्वसौभाग्यादिभिः रेव गुणैः / गताऽसि = त्वं स्वत एव प्रांतासि / तु = पुनः। त्वयि वीता चिन्ता यस्यासौ-वीतचिन्तः = अपगतचिन्तः सन् / अहं सम्प्रति = इदानीम् / इमं समीपसहकारं = इम लता-निकटस्थं चूतम् / अस्याः = माधवीलतायाः / कान्तं = भर्तारं / करिष्ये = करिष्यामि / [ समासोक्तिः। काव्यलिङ्गम् / समः / अन्योन्यमित्यादयोऽलङ्काराः / 'वसन्ततिलकं वृत्तम्' ] // 15 // इतः = अस्यां दिशि / प्रतिपद्यस्व = ममालम्बस्व / द्वयोः = सख्योः / हस्ते = पाणौ। निक्षेपः = न्यासः। परिरक्षणार्थे भवद्धस्ते इयं मया विनिवेशिता, तूं स्वयमेव योग्य वर के हाथ में अपने ही रूप सौन्दर्य आदि गुणों से चली गई है / अतः अब तेरो तो चिन्ता मुझे रही नहीं है / अब इस माधवीलता का भी मैं इस पार्श्ववर्ती आम्र के वृक्ष के साथ शीघ्र ही विवाह कर दूंगा / अर्थात्इस आम्र वृक्ष को ही इस लता का वर ( पति ) बना दूंगा // 15 // अतः-अब तूं निश्चिन्त होकर यहाँ से प्रस्थान कर / शकुन्तला-(सखियों के पास जाकर ) हे सखियो! इस माधवी लता को मैं तुम दोनों के हाथ में धरोहर के रूप में छोड़ जाती हूं / अर्थात्-इसकी रक्षा का भार मैं तुम दोनों पर छोड़ती हूँ। - 1 'चूतेन संश्रितवती नवमालिकेयमस्यामहं त्वयि च सम्प्रति वीतचिन्त:'-पा०।