________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् राजा-भद्रे ! नैतत् परिहार्य्यम् / विवक्षितं ह्यनुक्तमनुताप जनयति। - प्रियंवदा-तेण हि सुणादु अजो। [तेन हि शृणोतु आर्यः] / राजा-अवहितोऽस्मि / प्रियंवदा-अस्समवासिणो जणस्स रण्णा अत्तिहरेण होदव्वं त्ति णं एसो धम्मो। [आश्रमवासिनो जनस्य राज्ञा आतिहरेण भवितव्यमितिनन्वेष धर्मः]। राजा-अस्मत्परं किन्तत् / . रागमेव भवद्विषयमधिकृत्य किञ्चिद्वच्मीत्याशयः / एतत् = पुनरुक्तिदोषसंसृष्टमपि वचनम् / न परिहार्य = न त्याज्यम् / यतः-विवक्षितं = वक्तव्यम् / अनुक्तम् = अभाषितं सत् / अनुतापं = सन्ताप / जनयति = विधत्ते / अतोऽवश्यं त्वं स्वविवक्षितं वदेत्याशयः / तेन = उत्सुकोऽसि चेत् / अवहितोऽस्मि = श्रोतुं सावधानोऽस्मि / आश्रमे वसति. तच्छीलस्य-आश्रमवासिनः-जनस्य = तपस्विलोकस्य / आर्ति हरति तच्छील:-आर्तिहरस्तेन = पीडाहरेण / ननु = निश्चितः / एषः = अयं / धर्मः = धर्म्यः पन्थाः / अस्माकं परमस्मत्परम् = अस्मदायत्तं / किन्तत् 1 = राजा-हे भने ! अवश्य कहो / बात को मन में ही मत रखो। क्योंकिजिस बात को कहने को मन करे, उसे नहीं कहने से मन में सन्ताप और विकलता ही बढ़ती है, अतः जो कुछ भी तुम कहना चाहती हो उसे अवश्य कहो / प्रियंवदा-तो हे आर्य ! आप ध्यान देकर सुनिए। राजा--मैं सावधान हूं, कहिए। प्रियंवदा-आश्रमवासी तपस्वियों की सभी प्रकार की पीड़ा को दूर करना-यह राजा का धर्म है। - राजा-तो फिर मेरे अधीन और योग्य इसमें (शकुन्तला की पीड़ा दूर करने का ) क्या उपाय है ? /