________________ m 238 . अभिज्ञानशाकुन्तलम्- [चतुर्थो . (ततः प्रविशति सुप्तोत्थितः कण्वशिष्यः-) - शिष्यः--वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासात् प्रतिनिवृत्तेन कण्वेन / तत् प्रकाशं निर्गत्याऽवलोकयामि कियदवशिष्टं रजन्या इति ? / ( परिक्रम्यावलोक्य च-) हन्त ! प्रभाता रजनी / तथाहियात्येकतोऽस्तशिखरं पतिरोषधीना ' माविष्कृतोऽरुणपुरस्सर एकतोऽकः / विष्कम्भक इति / भूतस्य-शकुन्तलापरिणयस्य, भविष्यतः-शापादिवृत्तान्तस्य च सूचनादयं विकम्भको नामाऽर्थोपक्षेपकः / शुद्धश्वाय, प्राकृतभाषिसखीरूपपात्रद्वयरचितत्वात् / 'समाप्त' इति शेषः। , ततः = सखीनिर्गमनान्तरं / पूर्वं सुप्तः पश्चादुत्थितः-सुप्तोत्थितः = जागरितः / निद्रापूर्णितलोचनः / वेलोपलक्षणार्थ = कालपरिज्ञानार्थं / प्रवासात् = यात्रातः / प्रतिनिवृत्तेन = आगतेन / प्रकाशं = निरावरणं प्रदेशं / ( 'खुले मैदान में)। रजन्याः = राज्याः। कियत् = कियानंशोऽवशिष्यते / प्रभाता = व्युष्टा / गता। हन्त ! इति खेदे। यातीति / ओषधीनां = फलपाकान्तानां सस्यादीनां / पतिः = ईश्वरः। चन्द्रः। 'ओषध्यः फलपाकान्ताः' इति, 'ओषधीशो निशापतिः' इति चामरः / एकतः = [विष्कम्भक = इधर उधर की बातों की आवश्यक सूचना, समाप्त]। . [इसके बाद सोकर उठे हुए कण्व के शिष्य का प्रवेश] / शिष्य-प्रवास से लौट कर आए हुए कुलपति पूज्य कण्वजी ने मुझे समय ('रात्रि कितनी बाकी है' यह ) जानने की आज्ञा दी है। अतः बाहर निकल कर देखू-रात्रि कितनी और बाकी रही है ?' / (कुछ चलकर, आकाश की ओर देखकर ) ओह ! रात्रि तो बीत हो चुकी है और अब प्रभात होना ही चाहता है / क्योंकि देखो. एक ओर (पश्चिम दिशा में) तो यह ओषधीश भगवान् चन्द्रमा अस्ताचल पर जा रहे हैं और दूसरी ओर (पूर्व विशा में) अरुणसारथि भगवान् दिवाकर