________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटोका-विराजितम् 251 मेव मया कालहरणक्षमा केसरमालिको निक्षिप्ता तिष्ठति / तदिमां नलिनीपत्रसङ्गतां कुरु / यावदस्या अहमपि गोरोचनां, तीर्थमृत्तिका, दूर्वाः, किसलयानि, मङ्गलसमालम्भनं विरचयामि ] / (प्रियंवदा-तथा करोति ) / (अनसूया-निष्कान्ता ) / (नेपथ्ये-) गौनमि ! आदिश्यन्तां शाङ्गरव-शारद्वतमिश्रा:-'वत्सां शकुन्तला नेतुं सज्जीभवन्तु भवन्त' इति / समुद्गके = नारिकेलकरण्डके / एतन्निमित्तमेव = शकुन्तलागमनमङ्गलसम्पादनायैव / कालस्य हरणं क्षमते या सा-कालहरणक्षमा = बहुकालस्थायिनी। अपरिम्लाना / केसरमालिका = बकुलपुष्पमाला / 'केसरगुण्डा'इति पाठे-बकुलपुष्पपराग इत्यर्थः / गुण्डा = पुष्परागः / केसरः = बकुलः / निक्षिप्ता = स्थापिता / कमलिनीपत्रेण-सङ्गतां = नियोजितां / गोरोचनां = गोरोचन' इति प्रसिद्धां / तीर्थमृत्तिका = गङ्गादिपवित्रतीर्थरजश्च / दूर्वाः = शतपर्वाः / किसलयानि = पल्लवानि / 'पल्लवोऽस्त्री किसलयम्' इत्यमरः / 'दूर्वाकिसलयानी'त्येकं पदं वा / मङ्गलसमालम्भनानि = माङ्गलिकवस्तूनि, अङ्गरागादीनि / 'समालम्भनमालेपे, तिलकेऽलङकृतावपीति वैजयन्ती। आदिश्यन्तां = समाज्ञाप्यन्तां / मिश्राः = लिए ( शकुन्तला के मङ्गलाचारों में काम आने के लिए ) कई दिन तक ठहर सकने वाली बकुल ( मौलसिरी,) की माला, या गुण्डा= पराग ( केसर ) सावधानी से रखा हुआ है। तूं उसे नलिनी ( कमल की ) लता के पत्ते पर ( केसर की जगह ) रख / जब तक मैं शकुन्तला के मङ्गलाचारों के लिए गोरोचन, तीर्थों की मृत्तिका, दूर्वा, पञ्च पल्लव और माङ्गलिक मेंहदी आदि चीजें इकट्ठी कर के लाती हूँ। [प्रियंवदा-मौलसिरी की माला या उसके पराग (केसर) को कमलिनी के पत्ते पर रखती है / और अनसूया-जाती है ] 1. (नेपथ्य में-) हे गौतमि ! तूं जाकर विद्वान और कर्मठ शारिव मिश्र और शारद्वतमित्र को मेरी आज्ञा सुना, कि-वत्सा शकुन्तला को पतिगृह पहुँचाने के लिए तुम लोग शीघ्र ही तैयार हो जाओ / 1 'केसरगुण्डा' पा० / 2 'दूर्वाकिसलयानि' पा०।