________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 221 हरणं करोषि / सौम्प्रतमनुभव तावद् दुःखम् / ( पदान्तरे प्रतिनिवृत्त्य, प्रकाश-) लतागृह ! सन्तापहर ! आमन्त्रयामि त्वां पुनरपि परिभोगार्थम् / (-इति निष्क्रान्ते)। राजा-(पूर्वस्थानमुपेत्य, सनिःश्वासम्-) अहो ! विघ्नवत्यः प्रार्थितार्थसिद्धयः / मया हि मुहुरङ्गुलिसंवृताऽधरोष्ठं, प्रतिषेधाऽक्षरविक्लवाऽभिरामम् / कालस्य . हरणं-कालहरणं = कालक्षेपं / स्वमौग्ध्येन वृथैव कालं क्षिपन्ती, न सम्भोगादिना कृतार्थमात्मानं कृतवती / साम्प्रतम् = इदानीन्तु / दुःखं = प्रियवियोगं / लतागृह ! हे = लतागृहसन्निहितप्रियतम ! / सन्तापं हरति तच्छील ! = सन्तापहर != हे तापहरिन् / हे प्रिय दुष्यन्त ! / आमन्त्रये प्रार्थये / परिभोगार्थ = सम्भोगाद्यर्थे / त्वया मम सन्तापहरणार्थे पुनरप्यत्रागन्तव्यमिति भावः / लतागृहमपि शीतलतया सन्तापहारकम् / परिभोगः = स्वसंभोगः, सुखञ्च / अनेन मनोरथो नाम भूषणं-'मनोरथस्तु व्याजेन विवक्षित-निवेदन'मित्युक्तलक्षणं सूचितम् / प्रार्थितानामर्थानां सिद्धयः-प्रार्थिताऽर्थसिद्धयः = अभिलषितार्थसम्पत्तयः / विघ्नवत्यः = सान्तरायाः। गौतमीप्राप्त्या प्रियाविप्रलम्भादभिलषितस्य विहतत्वात् / महरिति / मुहुः = वारं वारम् / अङ्गुल्या संवृतः-अधरोष्ठो यत्र तत्अङ्गुलिमवृताधरोष्ठं = तर्जनीसमाच्छादिताधरोष्ठं / प्रतिषेधाक्षराणां विक्लवेन = तू ने पूरा 2 आनन्द नहीं लिया। अतः अब तूं उसी भूल का फल दुःख (विरहदुःख ) भोग। ( कुछ दूर जाकर, फिर लौट कर, प्रकट में-राजा को सुनाती हुई-) हे लतागृह !, हे मेरे सन्ताप को दूर करने वाले ! (राजा के पक्ष में-हे लतागृह में आकर मेरे काम सन्ताप को दूर करने वाले ! छिपे हुए मेरे प्राणनाथ ! ) अब तो मैं जाने के लिए आपसे अनुमति लेती हूँ। आपके पास सुख भोग ( सुरतसुख ) के लिये मैं फिर उपस्थित होऊँगी। या आप मुझे सुख देने के लिए इसी प्रकार पुनः यहाँ आने की कृपा करिएगा। [प्रकट में तो यह वाक्य लताकुञ्ज को संबोधन करके कहा गया है, परन्तु इसके दो अर्थ होते हैं,-१ लताकुञ्जपरक, 2 राजा दुष्यन्तपरक)]। (दोनों जाती हैं)। . . राजा-(पहिले स्थान-शिलातट-पर आकर दीर्घश्वास छोड़ता हुआ) अहो ! मनोरथ की सिद्धियाँ भी विघ्नों से भरी हुई होती हैं / क्योंकि देखो१. 'सानुशयं विघटितस्य कथन्ते साम्प्रतं सन्तापः'।-पा० / अनुशयः = पश्चात्तापः।