________________ 194 अभिज्ञान-शाकुन्तलम् [तृतीयोसख्यौ--(सस्मितम्-) जेण तं मन्तिदं सो जेव मरिसावेदु, अण्णस्स को अच्चओ ? / [ ( सस्मित-) येन तन्मन्त्रितं स एव मर्षयतु / अन्यस्य कोऽत्ययः?] / शकुन्तला--अरिहदि क्खु महराओ इमं विसोढम् / परोक्खं वा ण किं को मन्तेदि / [अर्हति खलु महाराज इमं विषोढुम् / परोक्षं वा न किं को मन्त्रयति ?] / = दुष्यन्तं / यतः-विश्रब्धं प्रलपितुं शीलं यासान्ताभिः-विश्रब्धप्रलापिनीभिः = यथेच्छमाभाषमाणाभिः / उपचारस्यातिक्रमेण = अनौचित्येन, विनयबहिर्भावण / भणितं = भाषितं / 'निष्कृपे'त्यादिभिर्यदस्मै बहुश उपालम्भो मया दत्तः, तस्मादस्माभिः क्षमायाचना कार्येत्याशयः। येन - येन जनेन / त्वयेति यावत् / तत् = अनुचितं / मन्त्रितं = भणितं / स एव = स एव जनः / त्वमेवेति यावत् / मर्षयतु = क्षमाश्यतु / अन्यस्य % अस्माकं / कोऽत्ययः = का हानिः / त्वयैव क्षमा प्रार्थनीया, यतस्त्वमेव तथा निगदितवतीत्याशयः / इदं = मदुक्तमनुचितं / विषोढुं = क्षन्तुं / परोक्षम् = अप्रत्यक्षं / को वा = को वा जनः / किं न मन्त्रयति = किं न कथयति / किं न विमृशति / युक्तमयुक्तं वा स्वगृहचत्वरस्थः किं किं नाम को न जल्पति ? / सर्वोपि जल्पति / तत्क्षन्तव्यं स्खलितं न इत्याशयः / ] राजर्षि के विषय में जो शिष्टाचार का पालन न करते हुए, अपनी बात-चीत में कुछ अनुचित भी कह दिया है, उसके लिए इनसे क्षमा माँगनी चाहिए। दोनों सखियाँ-(कुछ हंसकर ) जिसने कुछ अनुचित कहां हो, वही (तुम ही ) क्षमा मांगे। दूसरे का ( हम लोगों का ) इसमें क्या बिगड़ता है। अर्थात् हमारी क्या हानि होती है, जो हम क्षमा माँगे। शकुन्तला हे महाराज ! आपके परोक्ष में आपके विषय में मैंने जो भी कुछ उपालम्भ वाक्य कहे हैं, उनको आप क्षमा करें। पीछे से तो किसको, कौन-जो चाहे सो नहीं कह देता है।