________________ अभिज्ञानशाकुन्तलम् [तृतीयो सख्यौ -( विलोक्य, सहर्षमुत्थाय- ) साअदं जधासमीहिदफलस्स अविलम्बिणो मणोरहस्स ? / [(विलोक्य सहर्षमुत्याय-) स्वागतं यथासमीहितफलस्याऽविलम्बिनो मनोरथस्य। ( शकुन्तला उत्थातुमिच्छति)। राजा-अलमलमायासेन / सन्दष्टकुसुमशयनान्याशुविमर्दितमृणालवलयानि / गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति // 21 // __समीहितमनतिक्रम्य यथासमीहितं, यथासमीहितं फलं यस्यासौ-तस्य = अभीष्टफलशालिनः / अभीष्टफलोन्मुखस्येति यावत् / अविलम्बिनः = अकृतविलम्बस्य / सहसोपयातस्य / मनोरथस्य = अभिलषणीयस्य / तव दुष्यन्तस्येति यावत् / अलमलमिति / आग्रहातिशयबोधनाय द्विरुक्तिः / सन्दष्टेति / गुरुः परितः तापो येषान्तानि-गुरुपरितापानि = तीव्रसन्तापानि / अत एव-सन्दष्टं कुसुमानां शयनं यैस्तानि-सन्दष्टकुसुमशयनानि = सन्तापपरिलग्नकुसुमशय्यानि, ग्लपितशयनीयकुसुमानि च / आशु विमर्दितानि मृणालानां वलयानि यैस्तानि-आशुविमर्दितमृणालवलयानि = अविलम्बपरिमर्दिताबस कटकाङ्गदानि / ते = तव / गात्राणि = अवयवाः / उपचारं = लौकिकमर्यादाशिष्टाचारपरिपालनमभ्युत्थानादिकं / नार्हन्ति = कत्तुं न योग्यानि / [ परिकरालङ्कारः, उत्तरार्द्ध प्रति पूर्वार्द्धार्थस्य हेतुत्वात् काव्यलिङ्गञ्च / 'आर्या' // 21 // दोनों सखियाँ-( देखकर, हर्षपूर्वक उठकर ) हमारी सखी के सन्ताप की शान्तिरूप अभीष्ट फल के सहित. अविलम्ब ही सिद्ध होने वाले ( शीघ्र ही स्वयं उपस्थित होनेवाले ) मनोरथ के विषयीभूत आप का ( = प्रिय दुष्यन्त का ) स्वागत है। [ शकुन्तला-उठना चाहती है / राजा-नहीं, नहीं, इस कष्ट और परिश्रम की कोई आवश्यकता नहीं है / क्योंकि सन्ताप से फूलों की शय्या में भी जिन अङ्गों के दाग पड़ गये हैं, या पुष्प-शय्या के फूल भी जिनसे चिपक गए हैं और मृगाल के वलयों (कङ्कणों) को भी जिन्होंने सन्ताप से विमर्पित कर दिया है और मुरझा दिया है, ऐसे