SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ अभिज्ञानशाकुन्तलम् [तृतीयो सख्यौ -( विलोक्य, सहर्षमुत्थाय- ) साअदं जधासमीहिदफलस्स अविलम्बिणो मणोरहस्स ? / [(विलोक्य सहर्षमुत्याय-) स्वागतं यथासमीहितफलस्याऽविलम्बिनो मनोरथस्य। ( शकुन्तला उत्थातुमिच्छति)। राजा-अलमलमायासेन / सन्दष्टकुसुमशयनान्याशुविमर्दितमृणालवलयानि / गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति // 21 // __समीहितमनतिक्रम्य यथासमीहितं, यथासमीहितं फलं यस्यासौ-तस्य = अभीष्टफलशालिनः / अभीष्टफलोन्मुखस्येति यावत् / अविलम्बिनः = अकृतविलम्बस्य / सहसोपयातस्य / मनोरथस्य = अभिलषणीयस्य / तव दुष्यन्तस्येति यावत् / अलमलमिति / आग्रहातिशयबोधनाय द्विरुक्तिः / सन्दष्टेति / गुरुः परितः तापो येषान्तानि-गुरुपरितापानि = तीव्रसन्तापानि / अत एव-सन्दष्टं कुसुमानां शयनं यैस्तानि-सन्दष्टकुसुमशयनानि = सन्तापपरिलग्नकुसुमशय्यानि, ग्लपितशयनीयकुसुमानि च / आशु विमर्दितानि मृणालानां वलयानि यैस्तानि-आशुविमर्दितमृणालवलयानि = अविलम्बपरिमर्दिताबस कटकाङ्गदानि / ते = तव / गात्राणि = अवयवाः / उपचारं = लौकिकमर्यादाशिष्टाचारपरिपालनमभ्युत्थानादिकं / नार्हन्ति = कत्तुं न योग्यानि / [ परिकरालङ्कारः, उत्तरार्द्ध प्रति पूर्वार्द्धार्थस्य हेतुत्वात् काव्यलिङ्गञ्च / 'आर्या' // 21 // दोनों सखियाँ-( देखकर, हर्षपूर्वक उठकर ) हमारी सखी के सन्ताप की शान्तिरूप अभीष्ट फल के सहित. अविलम्ब ही सिद्ध होने वाले ( शीघ्र ही स्वयं उपस्थित होनेवाले ) मनोरथ के विषयीभूत आप का ( = प्रिय दुष्यन्त का ) स्वागत है। [ शकुन्तला-उठना चाहती है / राजा-नहीं, नहीं, इस कष्ट और परिश्रम की कोई आवश्यकता नहीं है / क्योंकि सन्ताप से फूलों की शय्या में भी जिन अङ्गों के दाग पड़ गये हैं, या पुष्प-शय्या के फूल भी जिनसे चिपक गए हैं और मृगाल के वलयों (कङ्कणों) को भी जिन्होंने सन्ताप से विमर्पित कर दिया है और मुरझा दिया है, ऐसे
SR No.004487
Book TitleAbhigyan Shakuntalam Nam Natakam
Original Sutra AuthorN/A
AuthorMahakavi Kalidas, Guruprasad Shastri
PublisherBhargav Pustakalay
Publication Year
Total Pages640
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy