________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 187 शकुन्तला--( ससाध्वसमात्मगतम्-) हिअअ ! तधा उत्तम्मिन दाणिं ण किम्पि पडिवज्जसि। [ (ससाध्वसमात्मगत-) हृदय ! तथोत्तम्य इदानी न किमपि प्रतिपद्यसे!]। अनसूया-इदो सिलादलेक्कदेसं अणुगेहदु महाभाओ / [ इतः शिलातलैकदेशमनुगृहात महाभागः / / (शकुन्तला-किञ्चिदपसरति ) / राजा-( उपविश्य- ) कञ्चित्सखीं वो नाऽतिबाधते (5) शरीरतापः / / ससाध्वसं = सभयं / 'भीतिभॊः साध्वसं भय'मित्यमरः। तथोत्तम्य = पूर्व दुष्यन्तप्रेक्षणाय एवं व्याकुलीभूयाऽपि / इदानीं = तस्मिन् महसोपगते / श्रुतसर्ववृत्तान्ते। दृष्टे च। किमपि न प्रतिपद्यसे = किमपि उचितं सत्कारादिकमपि न करोषि / पाठान्तरे-किं प्रतिपद्यसे = किमभिधास्यसि ? / एवं स्वविग्हौत्कणस्त्वं स्वमुखादेव वर्णयित्वेदानीं भृशं लज्जितं भव, का तव प्रतिपत्तिरित्याशयः / दुष्यन्तस्य सहसोपगमाद् व्रीडिताया नायिकाया इयमुक्तिः / शिलातलस्यैकदेशं = शिलाखण्डम् / अनुगृह्णातु = स्वीकरोतु / अपसरति = दूरीभवति / लजयैवेति बोध्यम् / 'कच्चित्कामप्रवेदने' इत्यमरः / वः = युवयोः / सखीं = शकुन्तलां / शरीरतापः = अङ्गपीडा। 'अशरीरे'त्यपि च च्छेदः। अशरीरः= तुमारे अत्यन्त सन्तप्त एवं कोमल ये अङ्ग-इस प्रकार उपचार ( अभ्युत्थान देने के शिष्टाचार ) को पालने के योग्य नहीं है // 21 // शकुन्तला-( भय और घबराहट पूर्वक मनही मन-) हे हृदय ! जिसके विरह में तू इतना क्लान्त और व्याकुल था, अब उसके आने पर भय व लज्जा से तूं उसका सत्कार-स्वागत आदि कुछ भी कर सकने में असमर्थ हो रहा है-यह क्या बात है?। ___ अनसूया--हे महाभाग ! जिस पर शकुन्तला लेटी है, इसी शिलातल के इस खाली भाग में आप भी-बैठ जाइए। . [ शकुन्तला-कुछ खसक जाती है। राजा-(बैठकर ) आपकी सखी को शरीर का ( अशरीर = कामदेव का ) सन्ताप विशेष कष्ट तो नहीं दे रहा है ? / 1 'इदानीं किं प्रतिपद्यसे' इति पाठा० /