________________ 176 अभिज्ञानशाकुन्तलम्- [तृतीयोप्रियंवदा-णिहुदं त्ति चिन्तणी अं, सिग्धं त्ति ण दुक्करं / [निभृत'मिति चिन्तनीयम् / 'शीघ्र'मिति न दुष्करम् ] / अनसूया-कधं विभ ? / [ कथमिव ?] / . प्रियंवदा-णं सो वि राएसी इमस्सि जणे सिणिदिद्विआ सूइदाहिलासो इमेसुं दिअसेसुं पजाअरकिसो विभ लक्खीअदि / [ ननु सोऽपि राजर्षिरस्मिञ्जने स्निग्धदृष्टया सूचिताभिलाष, एषु / दिवसेषु प्रजागरकृश इव लक्ष्यते / राजा-(प्रात्मानमवलोक्य-) सत्यमित्थम्भूत एवाऽस्मि / तथा हिसमागभलक्षणम् / 'निभृत मिति चिन्तनीयं = केनोपायेन निभृतं = निगूढमिदं कार्य भवेदित्येव केवलं विचारणीयं / न दुष्करं = न कठिनम् / यतः सोऽपि = दुष्यन्तोऽपि / अस्मिन् जने = शकुन्तलायाम् / स्निग्धया दृष्टया = स्नेहमसृणया दृष्टया / सूचितोऽभिलाषो यस्यासौ-सूचिताभिलाषः = प्रकटितानुरागः / एषु दिवसेषु = इदानीं। प्रजागरेण कृश इव = अनिद्रातान्त इव / लक्ष्यते = दृश्यते / एतेनाऽनिद्रालक्षणा कामाऽवस्था राज्ञो दर्शिता। आत्मानं = स्वशरीरम् / इत्थम्भूतः = प्रियंवदोक्तावस्थः / कृशतर इति यावत् / प्रियंवदा-'यह कार्य गुप्तरूप से कैसे हो सकेगा'-यही केवल विचारना है / शीघ्र होना तो कोई कठिन बात नहीं है। अनसूया—यह कार्य शीघ्र कैसे हो सकता है ? / प्रियंवदा-क्योंकि-वह राजर्षि दुष्यन्त भी इस शकुन्तला को बार 2 स्नेह एवं चाह' से देखने से, अपनी इसमें आसक्ति को सूचित कर ही चुका है / और आजकल इस शकुन्तला की चाह और विरह में रात को जागकर बिताने से ही वह कृश और म्लानवदन भी हो रहा है। राजा-( अपनी ओर देखकर ) सचमुच, मैं ऐसा (कृश) ही हो रहा हूं। क्योंकि, देखो