________________ 172 अभिज्ञानशाकुन्तलम् [तृतीयो शकुन्तला-तदो पहुदि तग्गदेण अहिलासेण एआवदवत्थमि संबुत्ता / [ ततः प्रभृति तद्गतेनाऽभिलाषेण एतावदवस्थाऽस्मि संवृत्ता] / उभे-दिष्टिा दे अणुरूए वरे अहिलासो / अदवा सारं उज्झम कहिं महाणईए पविसिदव्वं / [दिष्टया तेऽनुरूपे वरेऽभिलाषः / अथवा सागरमुज्झित्वा कस्मिन् महानद्या प्रवेष्टव्यम् ?] / राजा-( सहर्ष-) श्रुतं यच्छ्रोतव्यम् / स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः। दिवस इवाऽभ्रश्यामस्तपाऽत्यये जीवलोकस्य // 14 // वाक्येन / कथयतु = कथय / अलं लज्जयेत्याशयः / त्वरायां द्वित्वं / ततः प्रभृति = तत आरम्भ / तं गतः, स गतो = विषयो वा यस्य, तेन-तद्गतेन = दुष्यन्तविषयकेण, अभिलाषेण = मनोरथेन / एतावती अवस्था यस्याः सा-एतावदवस्था = ईदृशकामदशाविकला / संवृत्ता = जाता। ___एतेन लज्जानाशरूपा कामस्य सप्तमी खल्ववस्था शकुन्तलाया दर्शिता / दृष्टया = सौभाग्येन / अनुरूपे = समानशीलवयोलावण्यसौन्दर्यवति / वरे = वरयितव्ये / उज्झित्वा = त्यक्त्वा / महनद्या = महासरिता, भागीरथ्यादिरूपया। श्रोतव्यं = श्रवणयोग्यं / मदभिलषितं वाक्यं श्रुतमित्याशयः / स्मर इति / स्मर एव = काम एव / तापस्य हेतुः-तापहेतुः = सन्ताप___ शकुन्तला-तभी से मैं उनपर आसक्त हो गई हूँ, और उनके ही विरह में मेरी आज यह अवस्था हो रही है। दोनों सखियाँ-हर्ष की बात है, कि-तेरी इच्छा अपने योग्य वर में ही हुई है / अथवा-समुद्र को छोड़कर महानदी ( गङ्गा आदि बड़ी नदियाँ) दूसरी जगह जा भी कहाँ सकती हैं / राजा-(हर्षपूर्वक-) अहा ! जिस बात को सुनने की मेरी इतनी चाहना थी-इच्छा थी-वही बात मैंने आज सुन ली। जिस कामदेव ने मुझे प्रिया के विरह में इतना सन्ताप पहुंचाया, वही काम