________________ ऽङ्कः] 9 अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 129 विदषक:-तेण हि लहुं लहुं गच्छदु भवं, मा जाव सा कस्सवि तवस्सिणो इङ्गुदीतेल्लचिक्कणसीसस्स हत्थे णिव डिस्सदि / [तेन हि लघु-लघु गच्छतु भवान् , मा यावत्सा कस्यापि तपस्विन इङ्गदीतैलचिक्कणशीर्षस्य हस्ते निपतिष्यति / राजा-परवती खलु तत्रभवती, न च संनिहितगुरुजना / विदषकः-अध तुह उवरि कीदिसो से चित्तराओ ? / [अथ तवोपरि कीदृशोऽस्याश्चित्तरागः 1] / राजा-वयस्य ! स्वभावादेवाऽप्रगल्भास्तपस्विकन्यकाः। तेन हि = यदीदृशं तस्याः सकलातिगं सौन्दर्थे, तदा तु / लघु-लघु = द्रुततरं / 'लघु क्षिप्रमरं द्रुत'मित्यमरः / यावत् = यावदेव / इमुदीनां तैलेन चिकणं शीर्ष यस्य, तस्य-इङ्गुदीतैलचिक्कणशीर्षस्य = तापसपादपफल-तैललिप्तोतमाङ्गस्य / हस्ते निपतनं = विवाहः / येषामिङ्गुदीतैलेन केशप्रसाधनं, तेषां का कथाऽन्यभूषणसम्पत्तेरिति तत्राऽनादरः सूच्यते / परवती= परतन्त्रा / तत्रभवती= तपस्विनी ! मान्या / न सन्निहितो गुरुजनो यस्याः सा तथा / एवञ्च न सहसा तस्या विवाहमङ्गलसम्भव इत्याशयः / चित्तरागः- अनुरागः। अप्रगल्भाः = अनुरागप्रकाशनकौशलशून्याः / तथापि = एवं वस्तुस्थितावपि / विदूषक-तो मित्र ! तुम जल्दी से जल्दी वहाँ पहुँचो / कहीं वह इङ्गुदी (हिंगोट, गंदी ) के तेल से चिकणे शिरवाले मैले-कुचैले किसी तपस्वी ब्राह्मण कुमार के हाथ में न पड़ जाए। अतः आप सबसे पहिले ही पहुँच जाओ / [इङ्गुदी = 'हिंगोट' इति 'गूंदी' इति च भाषा ] / राजा-नहीं मित्र ! वह तो पराधीन है और उसके गुरुजन (पिता कण्व) भी यहाँ नहीं हैं / अतः अभी तो उसके विवाह की कोई बात ही कैसे हो सकती है। विदूषक-अच्छा, बताइए, आपके ऊपर उसका अनुराग कैसा है ? / राजा-हे वयस्य ! तपस्वियों की कन्याएँ तो स्वभाव से ही भोली-भाली और अप्रगल्भा ( मुग्धा ) होती हैं। अतः उनके मनके भाव को ठीक 2 समझना तो कठिन ही है।