________________ 130 अभिज्ञानशाकुन्तलम्- [द्वितीयोतथापि तुअभिमुखे मयि संहृतमीक्षितं, हसितमन्यनिमित्त कथोदयम् / विनयवारितवृत्तिरतस्तया न विवृतो मदनो, न च संवृतः // 12 // विदषकः-(विहस्य-) किं दिट्ठमेत्तेण ज्जेव भअदो अङ्के आरोहदु / तु = किन्तु / ( तथापि तु = किन्तु पुनः.)। तया हृद्तो भावः किञ्चित्सूचितः, किञ्चिच्च संवृत इत्यग्रिमश्लोकेन सहाऽयं सम्बध्यते / अभिमुख इति / मयि अभिमुखे = संमुखं स्थिते सति / तया-डेक्षितम् = विलोकनं च / संहृतम् = गोपितम् / पराङ्मुखं कृतम् / एतेन शृङ्गारलजा प्रकटिता। किञ्च-अन्येन-निमित्तेन = हेतुना, कथाया वाग्व्यवहारस्य उदयो यत्र तत्-अन्यनिमित्तकथोदयं यथा स्यात्तथा = कथान्तरख्याजेन / तया हसितं = हसनं कृतम् / एतेन मयि अनुरागः सूचितः / अतः-विनयेन वारिता वृत्तिः = प्रसरो यस्यासौ-विनयवारित वृत्तिः= लजावरुद्धप्रसरः / मदनः = कामः / न विवृतः, न प्रकटीकृतः / न च संवृतः = न च निगूहितः / मुग्धात्वेन दृष्टि परावर्तनादिना निगूहितोऽपि भावोऽन्यनिमित्तकथादिभिर्हसितादिभिश्च स्वानुरागप्रकटनात्. स्फुटीकृतः / प्रकटनाऽप्रकटनोतेविरोधो, मुग्धात्वेन परिहारश्चेति-विरोधाभासोऽलङ्कारः] // 12 // तो भी मेरे संमुख होते ही वह अपने नेत्र दूसरी ओर हटा लेती थी। और दूसरी 2 बातों के प्रसङ्ग के बहाने से वह हँसती भी थी। इस प्रकार विनय से अवरुद्ध प्रसर अपनी इच्छा और कामवासना को न तो उसने स्पष्ट प्रकट ही किया और न छिपाया ही है। नेत्र हटा लेना-कामवासना का छिपाना है। हँसना-कामवासना का प्रकट करना है। अतः दोनों ही बातें हैं। वह मेरे में अनुरक्त भी मालूम होती है, और सङ्कोच भी करती है // 12 // . विदूषक- (हँसकर) मित्र ! तो क्या आप चाहते हैं, कि आपको देखते ही वह आपकी गोद में ही आकर बैठ जाती ? / आपकी छाती से चिपट जाती है /