________________ 160 अभिज्ञानशाकुन्तलम्- [तृतीयो( स्पर्श रूपयित्वा- ) अहो ! प्रवातसुभगोऽयं वनोद्देशःशेक्योऽरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् / अङ्गैरनङ्गतप्तैर्नियमालिङ्गितुं पवनः // 8 // किसलयानां छेदाः = पल्लवभङ्गाः / अमी = इमे पुरतः / दृश्यन्ते = विलोक्यन्ते / अचिरावचितकुसुमेषु पादपेषु कुसुमबन्धनाग्रभागस्थकोशा विवृता एव लक्ष्यन्ते, पत्रभङ्गस्थानेषु च पयः क्षग्दवलोक्यत इति नूनमद्यैवामुना पथा सा यातेति मया सम्भावयितुं शक्यत एवेति भावः // 7 // स्पर्श = वातस्पर्श / रूपयित्वा = नाटयित्वा / अहो ! = हर्षे / प्रकृष्टेन वातेन सुभगः-प्रवातसुभगः = सुरभिशीतलपवनललितः। वनस्योद्देशः-वनोद्देशः बनप्रदेशः। शक्य इति / अरविन्दैः सुरभिः-अरविन्दसुरभिः = कमलामोदवासितः / मालिन्यास्तरङ्गास्तेषां मालिनीतरङ्गाणां = मालिनीनदीकल्लोलानां। कणान् वहति तच्छील:-कणवाही= जललवशीतलः / पवनः = वातः / अनङ्गेन तप्तैःअनङ्गततैः = कामसन्तप्तैः / अङ्गैः = अवयवैः / निर्गता दया यस्मिन् कर्मणि तत्निर्दयम् = आतृप्ति / आलिङ्गितुं = समालिङ्गितुं शक्यः / एतेनास्य प्रदेशस्य कामिजनसेवनयोग्यत्वं, पवनस्य सुरभित्वं, शीतलत्वञ्च ध्वनितम् / 'शक्य'मिति पाठे 'शक्य'मित्यव्ययं बोध्यम् / यथा-'शक्यमञ्जलिभिः पातुं वाताः केतकगन्धिनः' स्थान ) भी दुग्ध से चिकने हो रहे हैं। अर्थात् जहाँ से कोमल कोमल पत्ते तोड़े गए हैं, उस स्थान पर से निकला हुआ फूलों का दूध सा द्रव पदार्थ अभी तक ताजा ही टपक रहा है / अतः फूल और पल्लव चुनती हुई मेरी प्रिया शकुन्तला जरूर इधर से ही गई है, ऐसा मैं समझता हूँ // 7 // ( ठण्डी 2 हवा लगने का अभिनय करता हुआ-) अहो! इस वन प्रदेश में कैसी सुन्दर व सुगन्धित हवा चल रही है ! यहाँ काम सन्ताप से सन्तप्त हुए मेरे इन अङ्गों को मालिनी-नदी के तरङ्गों से उड़े हुए ठण्डे 2 जल के कणों को धारण करने वाले, कमल की सुगन्ध से सुगन्धित पवन के यथेच्छ सेवन से बड़ी ही शान्ति प्राप्त हो सकती है / अर्थात् ठण्ढा और सुगन्धित यह वन का पवन मुझे बहुत ही सुहावना 1 'शक्यमरविन्द'-पा० /