________________ 158 अभिज्ञानशाकुन्तलम्- [तृतीयो( सखेदं परिक्रम्य-) क नु खलु निरस्तविघ्नस्तपस्विभिरनुज्ञातः खिन्नमात्मानं विनोदयामि ? / न च प्रियादर्शनाहते शरणमन्यत् / यावदेनामन्विष्यामि / ( ऊर्ध्वमवलोक्य-) 'इमामुग्रतपां वेलां प्रायेण मतिवृद्धिं = परिपोषं / नीतोऽसि = गमितोऽसि / श्रवणस्योपकण्ठं श्रवणोपकण्ठं,तस्मिन् श्रवणोपकण्ठे = आकर्ण / चापं धनुः / आकृष्य = आरोग्य / मय्येव 3D परिपालक एव मयि / तव-वाणानां मोक्षः--बाणमोक्षः = शरविक्षेपः। युक्तः१ = किमुचितः 1 / यो हि सादरमभिरक्षितोऽपि तमेव रक्षितारं पीडयति तर्हि स 'वृथापरिरक्षित' इत्युच्यते / एवमयं मन्मनोजन्मा कामो मया प्रियाविषयकसङ्कल्पशतैर्वद्धितोऽपि मामेव विध्यतीति 'वृथा परिवद्धितः' खल्वयमिति युक्त एवोपालम्भोऽस्येत्याशयः / [ काव्यलिङ्गमत्रालङ्कारः ] // 6 // खेदेन सहितं यथा स्यात्तथा सखेदमिति , क्रियाविशेषणम् / परिक्रम्य = किञ्चित्पादन्यासं कृत्वा / निरस्ता विघ्ना येषान्तैः-निरस्तविनैः = निर्विघ्नसमाप्तयज्ञैः। तपस्विभिः = मुनिभिः / अनुज्ञातः = 'यथेष्टं विश्रम्यतां, जातं नः कार्य. मिति दत्तानुज्ञः / खिन्नं = विरहविक्लवम् / आत्मानं = मनः / विनोदयामि = समाश्वासयामि / प्रसादयामि / प्रियाया दर्शनं-तस्मात् / शरणं = रक्षकम् [ 'ततः प्रविशति समदनावस्थः' ( कामयमानावस्थ' ) इत्यत आरभ्यैतदन्तं पञ्चमी स्वस्य कामावस्थोद्वेगाख्या सूचिता] / प्रियादर्शनात् = प्रियाप्रेक्षणात् / यावदेनां = निश्चितमेनां शकुन्तलाम् / 'याव'दिति निपातो निश्चयद्योतकः / अन्विष्यामि = से ही उत्पन्न होता है, और बढ़ता है)। भला, मेरे ऊपर ही कान तक खोंचकर धनुष बाण चलाना आपका क्या उचित है ? / अर्थात्-मैंने ही तो प्रिया विषयक नानाविध सङ्कल्प करके आपको इतना बढ़ाया, और मेरे ही ऊपर धनुष तानकर आप आक्रमण कर रहे हो, यह आपका कार्य क्या उचित है ? / कभी नहीं / क्योंकि-अपने बढ़ानेवाले, पालने पोसनेवाले पर तो कोई भी प्रहार नहीं करता है / तब आप ऐसा कुत्सित कार्य क्यों करते हो ? // 6 // [बड़े खेद व उदास भाव से, कुछ चलकर-] यज्ञ के सब विघ्न दूर हो जाने से, मुझे अब विश्राम करने की. तपस्वियों ने आज्ञा दे दी है / अतः मैं अपने खिन्न और व्याकुल मन को कहाँ बहलाऊँ ? / और अपनी प्रिया को देखे विना मेरे चित्त को शान्ति और किसी उपाय से 1. 'उग्रातपवेलां' / 'उग्राऽऽतपां वेलां /