________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 167 तुह (त्ति) तक्केमि / ता कधेहि किंनिमित्तं दे अ आआसो त्ति ? / बिआरं परमत्थदो अजाणअ अणारम्भो किल पदीआरस्य / [हला शकुन्तले ! अलब्धान्तरा वयं ते मनोगतस्य वृत्तान्तस्य / किन्तु यादृशी इतिहासकथानुबन्धेषु, कामिजनानामवस्था श्रूयते, तादृशी तव इति तयामि / तत्कथय किंनिमित्तं तेऽयमायास इति ? / विकारं परमार्थतोऽज्ञात्वाऽनारम्भः किल प्रतीकारस्य / राजा-अनसूययाऽपि मदीयस्तर्कोऽवगतः / / शकुन्तला-बलीओ आआसो, ण सक्कणोमि सहसा णिवेदिहुँ / [बलीयनायासो, न शक्नोमि सहसा निवेदयितुम् ] / मनसि गतस्य-मनोगतस्य = हृदयनिहितस्य भावस्य / कामतत्त्वस्येति यावत् / इतिहासेषु याः कथास्तासामनुबन्धेषु-इतिहासकथाऽनुबन्धेषु = पुराणादिकथाप्रसङ्गेषु / तादृशी = कामिजनाऽवस्थासदृशी / तत् = तस्मात् / किंनिमित्तः = कं पुरुषश्रेष्ठ लक्ष्यीकृत्य / आयासः= कामजनितः खेदः / तवायं सन्ताप इति यावत् / ___ विकारं = रोगम् / तत्त्वतः = 'किंनिमित्तोऽयमातङ्क' इत्यादिरूपेण यथार्थतः। अज्ञात्वा = अविज्ञाय / प्रतीकारस्य = उपायस्य / न आरम्भः-अनारम्भः = प्रारम्भः-कत्तमशक्यः / किल = प्रसिद्धमेतत् / मदीयस्तर्कः = कामकृतेयमवस्थेति तर्कः / अवगतः = विज्ञातः / बलीयान् = नहीं हैं / [ पाठान्तर में-हम लोग वनवासिनी होने के कारण मदन वृत्तान्त ( काम कथा ) से तो सर्वथा अपरिचित ही हैं ] / तो भी इतिहास पुराणों में कामी जनों की अवस्था का जैसा वर्णन सुना जाता है, वैसी ही तेरी अवस्था मालूम होती है। अतः बता-यह काम सन्ताप तुझे किस कारण से हो रहा है ? / क्योंकि वास्तविक रूप में रोग का कारण (निदान ) जाने बिना उसका प्रतीकार नहीं हो सकता है। अर्थात् रोग के कारण को ठीक 2 समझे बिना उसके प्रतीकार का उपाय ( इलाज ) भी नहीं किया जा सकता है। राजा-अनसूया ने भी मेरा तर्क समझ लिया है / शकुन्तला-हे सखि ! यह सन्ताप (सन्ताप का कारण) बहुत बड़ा और