________________ 124 अभिज्ञानशाकुन्तलम्- [द्वितीयोन च परिहार्ये वस्तुनि दुष्यन्तस्य मनः प्रवर्त्तते / विदषकः–ता कधेहि / [ तत्कथय]। . राजाललिताऽप्सरोभवं किल मुनेरपत्यं तदुनिताऽधिगतम् / अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् // 9 // ऊर्व मुखं यस्यासौ-उन्मुखः = उद्धीवः सन् , नवाम् = अभिनवोदिताम् , इन्दोः कलाम्-इन्दुकलां = चन्द्रलेखां, केन भावेन = केन मनोरथेन, 'भावः सत्ता-स्वभावा-ऽभिप्राय-चेष्टा-ऽऽत्मजन्मसु' इत्यमरः / पश्यति = दृष्ट्वा मोदते ? / न केनापीत्यर्थः / यथा चन्द्ररेखां दृष्ट्वा फलानुसन्धानविकला सहजा प्रीतिर्लोकस्य जायते, तथाऽस्माकमपि अभिसन्धिशून्यैव तस्यां स्नेहप्रवृत्तिरित्युत्तराशयः / [अप्रस्तुतग्रशंसा / दृष्टान्त इति केचित् , अनुप्रासश्च ] // 8 // परिहार्ये = क्षत्रपरिग्रहाऽयोग्ये / ललितेति / शिथिलं = श्लथम् , अत एवअर्कस्य = मन्दाराख्यपादपस्य / 'अर्कोऽर्कपणे, स्फटिके, रवौ, ताम्र दिवस्पतौ' इति मेदिनी। उपरि, च्युतं = पतितं, नवमालिकायाः = सप्तलायाः, कुसुममिव = पुष्पमिव, किल = प्रसिद्धमेतत् ,ललितायाः = निकामरमणीयायाः, अप्सरसः = मेनकायाः। सकाशादिति यावत् / भवः = उत्पत्तिर्यस्य तत्-ललिताऽप्सरोभवं / तया = अप्सरसा च, उज्झितं = परित्यक्तं, सत्-अधिगतम्-तदुज्झिताऽधिगतम् = मेनकया परित्यक्तं सत्कण्वेन प्राप्तम् , अत एव-मुनेरपत्यम् = मुनिपुत्री / कण्वदुहिता / देखनेवालों को क्या मिलता है ? / कुछ नहीं। पर वे चन्द्रमा की नवीन कला की शोभा से ही आकृष्ट होकर उसे निर्निमेष लोचनों से, एकटक हो, देखते हैं / वैसे ही उसके अलौकिक सौन्दर्य के कारण ही मैं उसकी चर्चा (प्रशंसा) कर रहा हूँ॥८॥ और-अयोग्य वस्तु पर तो कभी दुष्यन्त का (मेरा) मन चलता ही नहीं है / विदूषक --तो यह क्या बात है, स्पष्ट कहिए। अर्थात्-तापस-कन्या (ब्राह्मण कन्या) आपके योग्य कैसे हो सकती है ?-साफ 2 कहिए। राजा-यह बाला ( शकुन्तला ) किसी सुन्दरी अप्सरा से ही उत्पन्न हुई है, अतः यह ब्राह्मण कन्या नहीं है / कण्व मुनि को तो यह रास्ते में पड़ी हुई