________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 103 परिग्रह प्रियवयस्यं प्रेक्षे। ( परिक्रम्यावलोक्य च ) एष बाणासनहस्तो हृदयनिहितप्रियजनो, वनपुष्पमालाधारी इत एव आगच्छति प्रियवयस्यः / / भवतु / अङ्गभङ्गविकलो भूत्वा स्थास्यामि / एवमपि नाम विश्राम लभेयं ( इति दण्डकाष्ठमवलम्ब्य स्थितः )] | (ततः प्रविशति यथानिर्दिष्टो राजा)। राजा-( आत्मगतम् -) गतिः = उपायः। यावत् = अस्तु तावत् / कृतः-आचारस्य = नित्यकर्मणः, परिग्रहः-स्वीकारो येन तं कृताचारपरिग्रहं = कृताह्निकम् , प्रियवयस्यं = राजाने, प्रेक्षे = पश्यामि / . एषः = कृतप्रभातकृत्यो राजा, बाणासनं = धनुः-हस्ते यस्यासौ-बाणा. सनहस्तः= धृतकार्मुकः / हृदये निहितः = स्थापितः, प्रियजनः = शकुन्तलारूपो येनासौ, वनपुष्याणां मालां धारयति तच्छोलः = वन्यकुतुममालाधारी। इतः = अत्रैव / अङ्गस्य-पदादेः, भङ्गेन-विकलः = पीडितः भूत्वा = तद्वदाचरन् , एवं = पीडाव्याजेन / इति = इत्थं विचिन्त्य / दण्डकाष्ठं = लगुडम् / अवष्टभ्य = आश्रित्य / [अत्र 'सुखदुःखकृतो योऽर्थस्तद्विधान मिति स्मृतम्' इत्युक्तेविधानं नाम मुखसन्ध्यङ्गम् ] / यथानिर्दिष्टः = चिन्तातुरो बाणासनहस्तो राजा। क्या उपाय है ? / अच्छा ! तो अब नित्य कृत्य आदि से छुट्टी पाकर निश्चिन्त हुए प्रिय वयस्य (राजा दुष्यन्त) को चलकर देखना चाहिए / (कुछ चलकर, सामने देखकर ) यह सामने से-धनुषवाण हाथ में लिये हुए, हृदय में अपने प्रिय जन का ( शकुन्तला का ) ध्यान लगाये हुए, वन के पुष्पों की माला धारण किए हुए, मेरा मित्र ( राजा दुष्यन्त ) इधर ही आ रहा है / अच्छा, तो मैं अङ्ग-भङ्ग से विकल ( कुबड़े ) की तरह होकर यहीं खड़ा हो जाता हूँ। इसी तरह यदि कुछ विश्राम प्राप्त कर सकूँ, तो भी ठीक है। (लाठी का सहारा लेकर वहीं खड़ा हो जाता है ) / विनमाला पहिने, धनुषबाण लिये, चिन्ता की मुद्रा में, राजा का प्रवेश / राजा-(मनहीं मन) यद्यपि मेरी प्रिया शकुन्तला सुलभता से मुझे अभी 1. 'बाणासनहस्ताभिर्नवपुष्पमालाधारिणीभिर्युवतीभिः परिवृत इत एव' पा० /