________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 83 [ सखि ! न युक्तपाश्रमवासिनो जनस्य,-अकृतसत्कारमतिथिविशेषमुज्झित्वा,-स्वच्छन्दतो गमनम]। [ शकुन्तला-उत्तरमदत्त्वैव प्रस्थिता] / राजा-(स्वगतं-) कथमियं गच्छति ? / ( जिवृक्षुरिव / पुनरिच्छां निगृह्य-) अहो ! चेष्टानुरूपिणी कामिजनचित्तवृत्तिः। अहं हि अनुयास्यन्मुनितनयां, सहसा विनयेन वारितप्रसरः / स्वस्थानादचलनपि, गत्वेव पुनः प्रतिनिवृत्तः // 31 // कृतः सत्कारो यस्य तम् = अकृतयथोचितसक्रियम्, अकृतपूजनम् / अतिथिविशेषम् = ईदृशं विशिष्टं महाप्रभावमतिथिम् / उज्झित्वा = अपहाय / परित्यज्य / स्वच्छन्दतः = स्वेच्छया / [ अत्रोपदेशो नाम नाट्यालङ्कारः। 'शिक्षा स्यादुपदेशन'मिति दर्पणाक्तः ] / जिघृक्षुः = ग्रहीतुमिच्छुः, इच्छां = ग्रहणेच्छां, निगृह्य = निरुद्धय। कामिनां, मनसः = चित्तस्य, वृत्तिः = वर्त्तनं, चेष्टाम्-अनुरूपयति तच्छीला = चेष्टासदृशी / [ कायव्यापारसदृशा, गमनाऽऽगमनादिकशरीरव्यापारानुरूपैव मनोवृत्तिरित्याशयः / ___ अनुयास्यन्निति / अहं हि मुनितनयां = शकुन्तलाम् , अनुयास्यन् = तां ग्रहीतुं जिगमिषन् , सहसा = झटिति, विनयेन = नयेन / धैर्येण / वारितः प्रसरो यस्यासौ = अवरुद्धवेगः। 'प्रसरः प्रजये, वेगे' इति विश्वः / स्वस्थानात् = स्वावस्थान नहीं है, कि-ऐसे विशिष्ट अतिथि का, उचित आदर-सत्कार किए बिना ही, उसे छोड़कर, वह अपने मनसे ही उठकर यों चला जाए। [ शकुन्तला-विना उत्तर दिए ही जाती है / राजा-(अपने मन में ) हैं ! यह तो जाती है ! / ( उसे पकड़ना चाहता हुआ भी, फिर अपनी इच्छा को रोककर-) अहो ! कामी जनों की मनोवृत्ति भो शरीर की चेष्टा के अनुरूप ( सदृश ) ही होती है। क्योंकि मैं यद्यपि इस मुनि कन्या के पीछे 2 हो जाना चाहता था, पर विनय = शिष्टा१ क्वचिन्न /