________________ अभिनवराजलक्ष्मी-भाषाटोका-विराजितम् तुरग-खुर-हतस्तथा हि रेणु .. विटप-विषक्त-जलाद्र-वल्कलेषु / पतति परिणताऽरुणप्रकाशः, शलभसमूह इवाऽऽश्रमद्रुमेषु // 34 // राजा-(स्वगतम् ) अहो धिक् ! ममाऽन्वेषिणः सैनिकास्तपोवनमभिरुन्धन्ति / राजसान्निध्यमेव दर्शयति-तुरगेति / तुरगाणां = वाजिनां, खुरैः = शफैः, हतः = क्षुण्णः, उत्थापितः / परिणतस्य = अस्ताचलोन्मुखंस्य, अरुणस्य = सूर्यस्येव प्रकाशो यस्य / यद्वा-अरुणेन = सूर्येण प्रकाशो यस्ये यों वा / सूर्यकिरणसम्भेदाद्रेणुपटलस्याऽऽरक्त वर्णता हि सन्ध्यावेलायां भासत एवं / रेणुः = धूलिः / विटपेषु विषक्तानि जलाद्रोणि वल्कलानि येषु, तेषु = शाखासक्त जलावल्कलेषु, आश्रमस्य = तपोवनस्य, द्रमेषु = वृक्षेषु, शलमानां समूह इव = पतङ्गपत्ति रिव, पतति = समाविशति / भेदलक्षणन्तु-~-'भेदं संहतभेदनम्' इति / पुष्पिताग्रा वृत्तम् / उपमा. वृत्त्यनुपातः / 'दुष्यन्तः प्रत्यासन्न' इत्यनुक्त्वा कार्यस्य रेणुपतनस्याऽमिधानादप्रस्तुतप्रशंसा च // 34 // अहो धिक् = आः कष्टम् ! / अन्वेषयन्ति तच्छीला अन्वेषिणः = अन्वेष्टारः, क्योंकि देखिए--घोड़ों की टापों ( खुरों ) से उठी हुई, डूबते हुए सूर्य की प्रभा से आरक्तवर्ण यह धूलि-वृक्षों की शाखाओं पर सूखते हुए गीले वल्कलों पर इस प्रकार गिर रही है, जिस प्रकार आश्रम के वृक्षों पर टिड्डी दल आकर गिरता है // 34 // राजा-(मन ही मन) मोह ! बड़े अनर्थ की बात है, कि-मेरे को खोजते हुए मेरे सैनिक गण तपोवन में गड़बड़ मचा रहे हैं। [ तपोवन को तहसनहस रहे हैं /