________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् 57 प्रियंवदा-( सहर्ष निरूप्य- ) सहि ! तेण हि पडिप्पि दे णिवेदेमि / [ ( सहर्ष निरूप्य ) सखि ! तेन हि प्रतिप्रियं ते निवेदयामि ] ! शकुन्तला-किं मे पडिप्पिअं ? / [किं मे प्रतिप्रियम् ? ] / प्रियंवदा-आसण्णपाणिग्गहणासि तुमं / [ आसन्नपाणिग्रहणाऽसि त्वम् / शकुन्तला-( साऽसूयमिव ) एस दे अत्तणो चित्तगतो मणोरहो, ता ण दे वअणं सुणिस्सं। [( साऽसूयमिव ) एष ते आत्मनश्चित्तगतो मनोरथस्तन्न ते वचनं श्रोष्यामि। प्रियंवदा-सहि ! ण क्खु परिहासेण भणामि, सुदं मए तादकण्णस्स मुहादो 'तुह कल्लाणसूअअं एवं णिमित्तं' त्ति / [सखि ! न खलु ते परिहासेन भणामि / श्रुतं मया तातकण्वस्य प्रियं = प्रतिप्रियम् / प्रियंवदायै प्रियं निर्दिशन्त्याः शकुन्तलाया अपि ते, प्रियं = शुभमहं कथयामीत्यर्थः। आसन्नं = समुपस्थितं, पाणिग्रहणं = विवाहो-यस्याः सा-आसन्नपाणिग्रहणा = उपस्थितविवाहमङ्गला / विवाहस्तेऽचिरेणैव भवेदिति / असूयया सहितं यथा स्यात्तथा-सासूर्य = प्रियंवदायाः शकुनशतामधिक्षिपन्तीव, कुप्यन्तीव वा / श्रोष्यामि = श्रद्दधे / 'असूया दोषारोपो गुणेष्वपी'त्यमरः / परिहासेन = उपहासेन, तातकण्वस्य = प्रियंवदा-तो हे सखि ! ले मैं भी तुझको प्रतिप्रिय ( इसके बदले में दूसरी प्रिय ) बात सुनाती हूँ। शकुन्तला-कहो, मेरे को क्या प्रिय बात सुना रही हो? / प्रियंवदा-तेरा पाणिग्रहण (विवाह ) अब शीघ्र ही होगा। शकुन्तला-( झल्लाकर ताने के साथ ) यह मनोरथ तो तेरे ही मन में हो रहा है / अतः जा, मैं तेरी बात ही अब नहीं सुनूंगी। प्रियंवदा-हे सखि ! मैं तेरे से हँसी नहीं कर रही हूँ। मैंने तो तात