________________ ऽङ्कः] अभिनवराजलक्ष्मी-भाषाटीका-विराजितम् ['यथा वैनतोषिणी-अनुरूपेण पादपेन सङ्गता, तथाऽहमप्यात्मनोऽनुरूपं वरं लभेय' इति ] | शकुन्तला-एस दे अत्तणो चित्तगतो मणोरहो / (इति कलसमावर्जयति) / [एष ते आत्मनश्चित्तगतो मनोरथः ( -इति कलसमावर्जयति )] / अनसूया-हला सउन्तले ! इअं तादकण्णेण तुमं विअ सहत्थेण संवढिदा माहवीलदा, ता कधं इमं विसुमरिदासि ? [हला शकुन्तले ! इयं तातकण्वेन त्वमिव स्वहस्तेन संवर्द्धिता माधवीलता, तत्कथमिमां विस्मृताऽसि ?] शकुन्तला-तदो अत्ताणम्पि विसुमरिस्सं / (लतामुपेत्याऽवलोक्य च सहर्षम्-) अञ्चरीअं अञ्चरीअं, पियंबदेपियं दे णिवेदेमि / _ 'वनतोषिणी', वनज्योत्स्ने ति वा नवमालिकानामधेयम् / रूपमनुगतोऽनुरूपः, [ यद्वा-रूपस्य योग्यमनुरूपं, ] तेन = स्वयोग्येन, पादपेन = सहकारतरुणा, सङ्गता = मिलिता, अहमपि = शकुन्तलाऽपि, अनुरूपं = रूपस्य योग्यम्-अनुरूपं = स्वसदृशं, वरं = भर्तारं, लभेय = प्राप्नयाम् / चित्ते = स्वान्ते, गतः = स्थितः, मनोरथः = अभिलाषः / त्वमेवेत्थमभिलष्यसि, नाऽहमित्याशयः / आवर्जयति = जलसे काय घटीमधोमुखं नमयति / माधवी = वासन्ती। 'वासन्ती माधवीलते'त्यमरः / लतां = वासन्तीम् / उपेत्य = गत्वा, (पति ) से संगत ( विवाहित ) हो गई है, इसी तरह मैं भी शीघ्र ही अपने अनुरूप पति को प्राप्त करूं-यही इसकी इच्छा है। शकुन्तला-यह बात तो तेरे ही मन में होगी। (कलस से वनतोषिणी में जल देती है)। अनसूया-सखि शकुन्तले ! पिता कण्व के हाथ से तेरी ही तरह पाली हुई यह माधवी लता है, इसको भला तूं कैसे भूल गई ? / शकुन्तला-इसको यदि मैं भूल जाऊँगी, तो फिर अपने को ही मैं भूल 1 'बनजोसिणी' ('वनज्योत्स्ना' ) 2 'एष नूनं तव आत्मगतो मनोरथः /