Page #1
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma0 ma0 शिवकुमारशास्त्रि-ग्रन्थमाला [ षष्ठं पुष्पम् ] व्योमशिवाचार्यविरचिता व्योमवती स्कृत-वि मानन्द-स विद्यालय गोपा सम्पूर्णानन्दसंस्कृतविश्वविद्यालयः For Private And Personal Use Only
Page #2
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Published by DR. BHAGIRATHA PRASADA TRIPATHI 'VAGISA SASTRI' Research Publication Supervisor, Sampurnanand Sanskrit Vishvavidyalaya, Varanasi. Available at Sales Department, Sampurnanand Sanskrit Vishvavidyalaya, Varanasi-221002 (India). First Edition: 1100 Copies. Price Rs. 27.00 Printed by Ghan Shyam Upadhyaya Manager, Sampurnanand Sanskrit Vishvavidyalaya Press, Varanasi. Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only
Page #3
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ma0ma0 शिवकुमारशास्त्रि-ग्रन्थमाला [6] व्योमशिवाचार्यप्रणीता व्योमवती सम्पादकः श्रीगौरीनाथशास्त्री कुलपतिः , सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य पूवविधा TE वाराणस्याम् 2039 तमे वैक्रमाब्दे 1904 तमे शकाब्दे 1983 तमे खस्ताब For Private And Personal Use Only
Page #4
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra प्रकाशकः डओं0 भागीरथप्रसादत्रिपाठी 'वागीशः शास्त्री' अनुसन्धान प्रकाशन पर्यवेक्षकः, सम्पूर्णानन्द संस्कृत विश्वविद्यालयस्य वाराणसी । प्राप्तिस्थानम् - विक्रयविभागः, www.kobatirth.org सम्पूर्णानन्द संस्कृतविश्वविद्यालयस्थ, वाराणसी- 221002. प्रथमं संस्करणम् 1100 प्रतिरूपाणि मूल्यम् - 27.00 रूप्यकाणि मुद्रक: घनश्याम उपाध्यायः, Acharya Shri Kailassagarsuri Gyanmandir व्यवस्थापकः" सम्पूर्णानन्द-संस्कृत विश्वविद्यालयीयमुद्रणालयस्थ For Private And Personal Use Only
Page #5
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org PREFACE Vyomavati, one of the earliest known commentaries on Prasastapada's Padarthadharmasamgraha, a work which is usually called a Bhasya on the Vaisesika-sutias of Kanada but which may be fairly viewed as an original contribution to the Vaisesika system of Indian philosophy, was edited for the first time by Mahamahopadhyaya Gopinath Kaviraj and Pandit Dhundhiraj Sastrin and published in the Chowkhamba Sanskrit Series in 1930. It is a pity that the name and identity as well as the age of the author are yet to be determined. It goes without saying that this commentary excels all other commentaries on Prasastapada's work by reason of its clarity of exposition. It is interesting to note that the commentator refers to a number of Vaisesika-sutras that cannot be traced in the extant texts commented upon by Candrananda, Vadindra, Sankara Misra and others. There are a few cases whec he introduces the views of others which are unmistakably running commentaries on the Bhasya, a fact that suggessts that there have been some more commentators before him whose names and complete works are lost to posterity. In the section on Earth he mentions a hitherto unknown sutra in support of citrarupa. Though we know that other commentators are in agreement with him with regard to the identity of the afore For Private And Personal Use Only
Page #6
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ii] said concept, yet not any one of them has succeeded in citing any corroborative statement from the text of Kanada. It is he alone who quotes the following text in support of citrarupa : 3fafa et Farafrimizin fagguatara (p. 63, 1.20). He also quotes quite a number of sutras that are not traceable in any one of the direct commentaries on the Vaisesika-sutras (see, Appendix I). This fact lends support to the view that Vyomasiva has had an acquaintance with an older version of the sutras of Kanada not known even to Candrananda, the oldest commentator known to us in the present state of our information. It is also worthy of notice that Vyomasiva does not follow the Sutrakara in his enumeration of pramanas (e.g., pratyaksa, anumana and sabda ). In the course of his criticism of the Sarkhya system Vyomasiva quotes the views of Vindhyavasin and Asuri and not of Tsvaraklsna, the author of the Sankhyakarika. No other commentator on Prasastapada-bhasya except Vyomasiva seems to be so much well acquainted with the works of Dharmakirti. He quotes from the Hetubindu of Dharmakirti and refers to his view regarding pratyamna ya or upanaya. Vyomasiva does not refer to or refute the view of Sankaracarya, the great exponent of Monistic Vedanta. It is only likely that he is pre-Sankara. In his introduction to the first edition of Vyomavati, Pandit D. Sastrin identifies Vyomasiva with Sivaditya 'Misra, author of the Saptapadarthi ( p. 5). He seems to have depended on the views of Pandit Nilakantha Sastrin, editor of the For Private And Personal Use Only
Page #7
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ iii ] Sivadvaita-darpana (published in Belgaon in 1928 ), a work belonging to the Virasaiva school of South India. In the said work one finds a tabic of the ascetics of the Saiva school founded by Vasava in or about 1200 A. D. in Karnataka. It is mentioned therein that the author of the Saptapadarthi is Sivaditya Sivacarya which was his name before initiation. He is the author of the Saptapadarthi (Laksanamala ) in Vaisesika philosophy and Saktisan doha in Virasaiva philosophy. After initiation he came to be called Vyomasivacarya by his Guru, Siddhacaitanya Sivacarya. Vyomayati happens to be his work of the time when he entered the fourth stage of his life. The aforesaid identification is based on the colophon of a single manuscript preserved in a library in Bombay where it is mentioned that the name of the author is Vyomasiva. It may be noted that in other manuscripts the name of the author is mentioned as Sivaditya. It is believed that the names, Sivaditya and Vyomasiva, refer to one identical person ( see, Introduction to Saptapadarthi, Vizianagram Sanskrit Series, Benares ). In our opinion this identification is not, however, confirmed by the findings of a comparative study of the two works. The views stated therein on identical problems are divergent. For illustrations we may quote a few only : In Saptapadarthi In Vyomavati 1. dik एकादशविधा 1. दिक् दशविधा 2. सामान्यं त्रिविधम् 2. सामान्यं द्विविधम 3. रूपं सप्तविधम् 3. Fan17 4. रूपरसयोरेव चित्रत्वम् 4. रूपादीनामविभुविशेषगुणानां सर्वेषां citratvam For Private And Personal Use Only
Page #8
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 5. अनुमितिस्त्रिविधा 6. लिङ्गं त्रिविधम् www.kobatirth.org [ इव् ] 5. अनुमितिद्विविधा 6 लिङ्गं dvividham Acharya Shri Kailassagarsuri Gyanmandir 7. हेत्वाभासाः षट् 7. - हेत्वाभासाः पञ्च 8. प्रमाणं द्विविधम् 8. प्रमाणं त्रिविधम् 9. मिथ्याज्ञानकारणप्रध्वंससमानाधिक- 9 नवानामात्म विशेषगुणानामत्यन्तो रण तत्कार्य समस्तदुःखाभावो मोक्षः च्छित्तिनिःश्रेयसम् From even a cursory glance at the above it would appear that such conflicting views on the same topics could not have come from the pen of a single person and the identity of the authors can hardly be established. It seems more likely that Vyomasiva was the fifth spiritual successor of Purandara Guru alias Mattamayuranatha, the founder of two mathas, one at Mattamayurapura, probably identical with Ma-yu-lo referred to by I-t'sing as in the neighbourhood of present Haridvara and the other at Ranipadra to be identified probably with the original site of the Ranode inscription in Gwalior State (see, J. A. S. B. Vol. XVI, p. 1080 and Pracinalekhamala, Nirnayasagara, Vol. II, 156 ). In this inscription we find one Vyomasiva well-versed in almost all the systems of Indian philosophy - न्याय-वैशेषिक, मीमांसा, बौद्ध, जैन. सांख्य and cArvAka. The inscription runs thus : सिद्धान्तेषु महेश एष नियतो न्यायेऽक्षपादो मुनि मोरे च कणाशिनस्तु कणभुक् शास्त्रे श्रुतौ जैमिनिः / सांख्येऽनल्पमतिः तः स्वयञ्च कपिलो लोकायते सद्गुरुबुद्धो बुद्धमते जिनोक्तिषु जिनः को वाथ नायं कृती // For Private And Personal Use Only
Page #9
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [v ] A study of the Vyomavati also confirms the above eulogies in regard to the versatile scholarship of Vyomasiva. He refers to his Guru more than once (p. 20, 1. 14, p.108, 1.6, p 55, 1.10 p. 143, 1.26). The inscription also says that HIdayesa is his Guru and he, being a versatile scholar, is described as Farofatfase n fa. As stated in this inscription, Avanti invited Purandara, an ascetic residing in Kadambaguha to establish two mathas, one in viattamayurapura and the other in Ranipadra. The genealogical table shown there is as follows: 1. Kadambaguhadhivasin 2. Terambipala (the Chief of Sankhamathika) 3. Amardakatirthanatha 4. Purandara Guru whom Avanti invited to establish two mathas in his state) 5. Sadasiva (disciple of Purandara) 6. HIdayesa (disciple of Sadasiva and Guru of Vyoma Siva ) If this Avanti is held to be identical with the Maukhari King of the same name, he was the son and successor of Tsanavarman. Avanti's accession to the throne took place about 565 A.D. As Vyomasiva was the fifth in succession to Purandara, most probably a senior contemporary of Avanti, he may be placed 60-80 years after the establishment of the mathas by Purandara, which may be roughly taken as 625-640 A.D. The confirmation of the above date of Vyomasiva is also possible in the light of other data. For Private And Personal Use Only
Page #10
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ vi Vyomasiva mentions Kadambari as an incomplete work (p.13, 1.10) which helps us in putting Vyomasiva after the demise or retirement from the domestic life of Banabhatta who was most probably an older contemporary to Sriharsa (606-645 A. D.). Moreover, the two sentences in Vyomavati sia dago and stage fanaarafa (p.136, 1.13 15) point probably to the fact that he is a younger contemporary of Banabhatta or Sriharsa or both. Earlier authors mentioned in Vyomavati are Vyasa, Nagarjuna Kumarila, Prabhakara, Dharmakirti, Bhartxhari, Uddyotakara, Bana, Kalidasa and Canakya. We also know that the definition of moksa as quoted and refuted by Mandana and Akalzuka, is found in Vyomavati. Both these authors belong to the end of the 8th and the beginning of the 9th century A.D. respectively. Vyomasiva may, therefore, be safely placed about the second half of the 7th cenrury A.D. About the place where Vyomasiva lived we have no definite information. But, it is presumed that he has never visited the Deccan, the place of origin of the Virasaiva sect. So, he may not be connected with Kanci as claimed by the Virasaiva traditions. A study of Vyomavati reveals that the author defines the cardinal direction of the south as TETEHF feranse ta F e are fa pagit: (p.133, 1.9). That is the direction of the south to which the sun comes in the mid-day. This natural phenomenon occurs only in the countries beyond the Tropic of Cancer which lies in or about 24; degrees of For Private And Personal Use Only
Page #11
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ vii ] Northern latitude. The definition shows that Vyomasiva may not have seen the sun passing through the Zenith. It may be further stated that the places referred to in Vyomavati are also situated in North-West India. He refers to Kedaragiri. He says : fartfiftentiaeQI F. Fariastaura faqtarFIT (p.527,Ist edition). The pilgrim stavding at the site may describe such natural phenomena and infer the fall of a thunderbolt when he hears the sound of the splashing ripples of the Mandakini descending from the height and mending its course next to the trek of the travellers. Again Pancapura (p.694, 1st ed.) and Panyapura (p 683 ist ed.) mentioned by him are not traceable in modern maps. But, the town called Panjagoda situated on the bank of river Panjakora, a tributory of the river Swat, may be identified with Pancapura. This is situated on one of the southern slopes of the Hindukush mountain. The original name of the place was probably Pancakarpata as Mr. De in his Dictionary of Ancient Indian Geographical Terms thinks. Moreover, Prasastapada's word vahika has been explained by Vyomasiva as facin (p.547, 1st ed.) which may be a scribal mistake for fetch, for for bears no meaning. So, if we read for as faros then it would mean a person from Herat. This also may suggest that the dwelling place of Vyomasiva was in North or North-western India. Sridhara in Nyaya-kandali has e plained the word anklen as dakSadezodbhavasya which is not confirmed by the existing dictionaries. According to dictionaries angle means a person For Private And Personal Use Only
Page #12
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [viii] from the Punjab. If this art stands for a then it means modern Balkh, which is a country beyond Kashmir. From the verse faarag ng etc. quoted above it seems that Vyomasivacarya was in all probability a saint scholar of the Siddhanta Saiva school, which was widely prevalent in that age. All the Acaryas of this school like Aghora-Sivacarya, Sadyojyoti Sivacarya, Umapati Sivacarya etc. had the title of Sivacarya. This school also had its centres of culture both in Northern as well as Southern India. King Bhoja of Dhara was an authoritative writer on the Siddhanta Saiva and such other schools. His work has already appeared in print in two editions, one from Trivandrum and the other from Devakot. For Private And Personal Use Only Gaurinath Sastri
Page #13
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir भूमिका काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् । इदं नाविदितं भारतीयदर्शनानुशीलनपराणां मनीषिणां यत्तत्त्वज्ञानवैराग्यश्वर्यसम्पन्नेन परमकारुणिकेन पुनिना कणादेन तापत्रयनिदानमनुसंदधता नानाश्रुतिस्मृतीतिहासपुराणेषु प्रोक्तमात्मतत्त्वसाक्षात्कारमेव तदुपायमाकलयतां तत्प्राप्तिहेतुमपि पन्थानं जिज्ञासमानानां च मुनीनामववानाच 'आत्मतत्त्वसाक्षात्कारप्राप्तेः परमः पन्थास्तत्त्वज्ञानमेव' इति मनसि निधाय निवृत्तिलक्षणधर्मस्य व्याख्याया: 'अथातो धर्म व्याख्यास्यामः'' इत्येतस्मात् प्रतिज्ञावचनात् पदार्थतत्त्वनिर्णयप्रधानं वैशेषिकदर्शनमारब्धम् । तत्र सूत्रसंदर्भस्यातिसंक्षिप्तत्वादवेद्यतयाऽस्मदादेस्तत्त्वज्ञानं न स्यादित्यभिप्रायधिया महर्षिकल्पेन प्रशस्तदेवाचार्येण प्रकरणग्रन्यरूपेण सुविदितं पदार्थधर्मसंग्रहापरपर्याय वैशेषिकभाष्यं प्र्न्नीत्म्। प्रशस्तपादात् पूर्ववतिभिः परवर्तिभिश्चापि दार्शनिकैर्बहवो व्याख्यानग्रन्था विर्चिताः। एवं निःश्रेयसकारणभूतस्य तत्त्वज्ञानस्य सम्पादनाय प्रवृत्तस्य वैशेषिकदर्शनस्य सत्स्वपि बहुषु व्याख्यानेषु प्रशस्तपादभाष्यस्य विशेषेण प्रामाण्यमङ्गीक्रियते, प्रशस्तपादस्य ऋषित्वेन तदुक्तेरदोषप्रयुक्तत्वात् । अस्य च भाष्यस्य बह्वीषु व्याख्यासु भारतस्य दक्षिणभागे उपलब्धा श्रीव्योमशिवाचार्यविरचिता व्योमवतीवृत्तिः, श्रीधराचार्यकृता न्यायकन्दली, उदयनाचार्यकृता किरणावली, श्रीशंकर मिश्रप्रणीता भाष्यतात्पर्यावबोधिका वात्तिकत्वेनाभिमता कणादरहस्यापरपर्याया उपस्कारटीका चेति चतस्रो व्याख्याः प्रामुख्येण परिगण्यन्ते । श्रीवत्साचार्योपनिबद्धा लीलावती, किरणावलीमवलम्व्य स्थलविशेषेषु रहस्यार्थप्रकाशनमुखा मूलभाष्याक्षरव्याख्यानमात्रपरा श्रीजगदीशतर्कालङ्कारकृता भाष्यसूक्तिः ( द्रव्यप्रकरणान्तं यावदुपलब्धा ), उदयनाचार्यकृतां किरणावलीमेवादीकृत्य सर्वतन्त्रस्वतन्त्रप्रद्योतनभट्टाचार्यापराभिधानश्रीपद्मनाभमिश्रकृतः सेतुश्च (अपूर्ण:) इत्यन्येऽपि केचिद् व्याख्यानग्रन्थाः prshstpaadbhaassysyoplbhynte| वैशेषिकदर्शनेऽनुपलब्धास्वमुद्रितासु वा भाष्यव्याख्यासु वाक्यम्, रावणकृतं भाष्यम्, श्रायस्ककृता व्याख्या, For Private And Personal Use Only
Page #14
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ A ] भारद्वाजवृत्तिः, कटन्दी, आत्रेयभाष्यम्, मल्लिनाथसूरिकृतो भाष्यनिकषः, कणादसूत्रनिबन्धः ( भट्टवादीन्द्रवात्तिकम् ), जयनारायणविवृतिः, चन्द्रकान्ततकलिङ्कारभाष्यम्, रघुदेवव्याख्यानम्, वैदिकवृत्तिश्चेति स्म्र्य्न्ते। सम्प्रति चन्द्रानन्दकृता मिथिलाविद्यापीठात् प्रकाशिता च वृत्तिवैशेषिकसूत्राणामुपलभ्यते । / एतेषु व्योमशिवाचार्यो वात्स्यायनभाप्योक्तरीत्या वेदान्तसांख्यमतस्य तत्रापि च विशेषेण बौद्धमतस्यैव निरसनापदेशेन समस्तं प्रशस्तपादभाग्यं विवरीतुमुद्युक्तो बभूवेति मन्यते । क्वचित्तु व्याख्यान्तरवलक्षण्येन भाष्यं व्याख्यातवता व्योमवतीकारेण विलक्षणप्रतिभाशालिन् मायात्मन आविष्कृतम् । परीक्षामन्थे सर्वत्र लक्षणपदव्यावृत्तीतरभेदातुमानप्रणालीप्रदर्शनपूर्वकं तत्तत्पदार्थसद्भावे प्रमाणादिविवेकः कृत इत्येषा रीतिराश्रिता आचार्येण व्योमशिवेन । अयमाचार्यः शिवादित्यात्सप्तपदार्थीकारादभिन्न इति बहूनामभिमतम् । परं ग्रन्थद्वयस्य परिशीलनेनोभयत्र यत् पर्याप्त मतवैषम्यं दृश्यते, तस्मादुभयो?मशिवशिवादितामोरभिधानापरपर्यायत्वमङ्गीकर्तुं न shkyte। सप्तपदार्थीग्रन्थे सामान्यानुमिति-लिङ्गानि त्रिविधानि, व्योमवत्यां च तेषां द्वैविध्यमेवाभिमतम् । सप्तपदार्थीकारः प्रमाणं द्विविधमेव दर्शयति, व्योमवतीकारश्च तस्य त्रैविध्यमङ्गीकरोति । ग्वालियरराज्यस्थरणोदशिलालेखेनैकेन ज्ञायते यदेष व्योमवतीकारो न केवलं न्यायवैशेषिकादिष्वेव शास्त्रेषु, अपि च बौद्धजैनादिशास्त्रेष्वप्रतिहतगतिरासीत् सिद्धान्तेषु महेश एष नियतो न्यायेऽक्षपादो मुनिगम्भीरे च कणाशिनस्तु कण भुक् शास्त्रे श्रुतौ जैमिनिः । साङ्ख्येनल्पमतिः स्वयं च कपिलो लोकायते सद्गुरु बुद्धो बुद्धमते जिनोक्तिषु जिनः को वाऽथ नायं कृती ? ॥ तदनुसारमेष svbhystaakhilshaastrnirmlmtiyoshiv आचार्यहृदयेशस्य शिष्य आसीत् । स च हर्षवर्धनस्य समकालिकत्वाद् व्योमवती 605 त: 645 पर्यन्तं यीशवीयवर्षावधी कदाचित् प्रणिनायेति ग्रन्थोद्धरणविवेकेन वक्तुं शक्यते । अनया विद्वच्चूडामणिव्योमशिवाचार्यनिर्मितया भाष्यान्तावसानया व्योमवतीवृत्त्या, द्रव्यग्रन्थपर्यन्तया पण्डितप्रवरजगदीशतर्कालङ्कारविरचित या सूक्तिटीकया, For Private And Personal Use Only
Page #15
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ i ] महामहोपाध्यायपद्मनाभमिश्रकृतया सेतुव्याख्यया च समन्वितं वाराणसीस्थराजकीयसंस्कृतपुस्तकालयाध्यक्षेण म. म. paM0 गोपीनाथकविराजेन, ल्यायोपाध्यायढुण्डिराजशास्त्रिणा च संस्कृतं महर्पिकल्पप्रशस्तदेवविरचितं प्रशस्तपादभाष्यं 1630 तमे यीशवीये वर्षे ( 1987 तमे वैक्रमाब्दे ) चौखम्बासंस्कृतसीरिजवाराणसीत: प्रकाशितम् अभूत् । अस्य मुद्रणे सम्पादकेन आदर्शपुस्तकद्वयं व्यवहृतमासीत् । अस्मिन् प्रशस्तपादभाष्ये ऽपाठभेदयाहुल्यवशान्मूलपाठनिरिणे बुद्धिव्यामोहः प्रवर्तते इत्यभिप्रायेण सम्पादकेन प्रकृतव्याख्याकाराभिमत माठेषु प्रसिद्ध एव पाठः प्रस्तुतः । व्योमवतीवृत्तों तु वाराणसीस्थराजकीयसरस्वतीभवनस्थमेकमेव पुस्तकमादर्शतया स्वीकृत्य तदीय एव पाठो विनियुक्तः । परमादर्शपुस्तकस्यैवाशुद्धिभूयस्त्वात् तत्रापि बहवो भ्रष्टा एव पाठा वर्तन्ते इति सम्पादकेनापि स्वीयप्रमादार्थ क्षमा याचमानेन भूमिकायामुद्घोषितम् "व्योमवत्यादर्शस्तु प्रायः शुद्धोऽपि केनचिदादर्शनिकेन संशोधनकालेऽशुद्धि संप्रापित इति मया ग्रन्थारम्भे नालोचितमतस्तत्रास्मत्प्रमादाज्जाता अशुद्धी: संशोध्य पठद्भिविद्वद्वरैस्स' क्षन्तव्यः" इति । एवं तस्मिन् संस्करणे व्योमवत्यां अष्टपाठदोषः संनिहित एव, येनार्थावबोधे न केवलं विलम्ब एवापतति, किं च क्वचिदर्थानवबोध एव व्र्त्ते। अपि च तत्र प्रायेणानुच्छेदाः पृष्ठद्वितयात्मकाः पृष्ठत्रितयात्मकाश्चापि दृश्यन्ते । एतादृशे बृहत्परिमाणे एकस्मिन्ननुच्छेदे बहवो मतभेदा बहूनामाचार्याणामाक्षेपाः समाधानानि च निरूपितानि सन्ति । एतेनापि विषयावबोधेऽवश्यमेव किञ्चिदसौकर्यमनुभूयते वैशेषिकदर्शनपारंगतैरपि विद्वभिः । एतद्दोषद्वयस्य समाधानं चिरकालात् प्रतीक्षितमासीत् । अतो भिन्नमप्येक यदवश्यकर्तव्यतया विधेयमासीद् व्योमवत्या मुद्धृतानां वैशेषिकसूत्र-प्रमाणवात्तिकमीमांसाश्लोकवात्तिकप्रभृतिग्रन्थानां बहूनां वचनानां च संदर्भाल्लेखः, सोऽपि सम्पादकेन सर्वथैव समुपेक्षितः । मुख्यत एतेषामेव त्रयाणां दोषाणां समाधानाय सभाष्यं व्योमवत्याः सम्पादनं म्याऽन्ग्गीकृत्म्। तत्र भ्रष्टपाठशोधने द्वे रीती smaashrite। केचन पाठा मूले एव संशोध्य स्थापिताः। यथा बकारस्थाने वकारः, मकारस्थाने भकारः, इकारस्थाने ईकारश्चेत्यादयः । केचिच्च पाठा अर्थसंगतिमनुसृत्य [ ] बृहत्कोष्ठे प्रदर्शिताः । तेष्वपि क्वचित् संभावनायां संदेहे vA sati ? praznacihna yojitm| For Private And Personal Use Only
Page #16
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [I] कस्यचिदाचार्यविशेषस्य बहूनां वा आचार्याणाम् 'एके-अन्ये अपरे' प्रभृतिपदोपात्तानामभिमतस्याशु बोधाय प्रायेणानुच्छेदा लघ्वाकारा एव समादृताः । येषामवलोकनेन विषयवस्तुबोधात् प्रागेव सौकर्येण कश्चित्तत्र विविधाचार्यकृताक्षेपसमाधानसूचक : संकेतार्थको बोधः समुत्पद्यत एव । तृतीयो यो हि दोष उद्धृतग्रन्थवचन संदर्भोल्लेखाभावरूपः, तस्य समाधाने कियत् काठिन्यमसौविध्यं वाऽनुभूयते इति विदन्त्येव गवेषणापरायणा विद्वांसः । मन्ये, तदेव काठिन्यमनुभवता पूर्वसंस्करणस्य संपादकेन तदुपेक्षितम् । अस्मिन् संस्करणे प्रायेण सर्वेषामेवोद्धरणानां संदर्भपूर्तये मया प्रयतितम् । एवं महता श्रमेण यत्नेन च सम्पादितं सभाष्यं व्योमवत्या द्रव्यनिरूपणान्तं प्रथमं खण्डं विदुषां विनोदाय तदीयकरकमलेषु समर्पयन्नितरामाह्लादमनुभवामि । अस्य महति सम्पादनकार्ये पण्डितप्रवरेण श्रीविभूतिभूषणभट्टाचार्येण यदपेक्षितमनल्प साहाय्यमाचरितं तत् सर्वदेवाविस्मरणीयम् इति ते बहून् साधुवादानर्हन्ति । अत्र भाषागताशुद्धिसंशोधने कुशलम् ईक्ष्यपत्रगताशुद्धिसंशोधनादिकार्येऽवहितं च डओं0 जानकीप्रसाद द्विवेदमनुसंधानाधिकारिणमाशिषा योजयामि । For Private And Personal Use Only zrIgaurInAthazAstrI
Page #17
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रास्ताविकम् काणादानि वैशेषिकसूत्राणि समालम्ब्य प्रशस्तपादेन विरचितः पदार्थधर्मसंग्रहः प्रशस्तपादभाष्यापरपर्याय: प्राकाशि वाराणसेय-संस्कृत-विश्वविद्यालयेन त्रिषष्ट्युत्तरैकोनविंशतिशततमे ख्रीस्ताब्दे श्रीधरप्रणीतया न्यायकन्दली ख्यया तद्धिन्द्यनुवादेन च स्म्ल्कृत्ः। तस्यानतिचिरादेव मुद्रणातीतत्वाज्जिज्ञासूनां पुनः प्रकाशनार्थमसकृदा ग्रहवशात् तदीयं द्वितीयं संस्करणमपि 1678 तमे खीस्ताब्दे सुलभीकृतम् । यद्यपि व्याख्येयं प्रथिता ग्रन्थ प्रन्थिभेदनपटीयसा, तथापि शास्त्रीयगभीरतादृशा महाविदुषा श्रीमदुदयनाचार्येण संदृब्धा किरणावली किमप्यनितरसाधारणं गौरवं बिभर्ति पण्डितमण्डल्यामिति तस्याः पदपदार्थप्रस्फोरणाय परवर्तिभिः सुधीभिव्याख्यानानि भूयांसि विरचय्य पाविता स्व्लेख्नी। तस्या महिमानमिमम् अभ्युपगम्य सम्पूर्णानन्दसंस्कृतविश्वविद्यालयेन प्रथमतोऽशीत्युत्तरकोनविंशतिशततमे ( 1980 ) खीस्ताब्दे स्वनामधन्यानां पण्डितप्रवराणां डओं0 श्रीगौरीनाथशास्त्रिभट्टाचार्यमहोदयानां हिन्दीव्याख्यासहिता सा गङ्गानाथझाग्रन्थमालाया अष्टमप्रसूनतया प्रास्फुत्त्य्मानीता। इतः पूर्वं किरणावल्याः किरणावलीप्रकाशः, किरणावलीप्रकाशदीधितिः, किरणावलीभास्करश्चेति टीकोपटीकाः सरस्वतीभवनग्रन्थमालायाः ( 45; 38; 1 ) पुष्पतया प्रकाशिता अभूवन्निति विदन्त्येव त्ज्ज्ञ्याः। इत्थं खलु कणाददर्शनव्याख्योपव्याख्याशृङ्खलायां प्रशस्तपादश्रीधरोदयनाचार्यकृतीनां रसास्वादो व्यधायि vaishessikdrshnrsikprvraiH| प्रशस्तपादकृतस्य पदार्थधर्मसंग्रहस्य प्रथमो व्याख्याता खलु व्योमशिवाचार्यो विद्योतते विज्ञातेषु व्याख्याकारेष्विति तत्प्रणीतपदार्थधर्मसंग्रहटीकाप्रकाशनमन्तरा शृङ्खलेयमपूर्णा खण्डिता च स्थास्यतीति विभाव्य प्रस्तूयमाना व्याख्येयं सम्पादिता प्राच्यपाश्चात्त्योभयविद्याविभूषितैमान्यैः shriigauriinaathshaastribhttttaacaarymhodyH| द्रव्यपदार्थप्रकरणं यावदुपलब्धं हस्तलेखं परिष्कारपूर्वकं महता परिश्रमेण सम्पाद्य व्यपनुन्ना चिरन्तनी सुस्म्पाद्न्न्यून्ता। व्योमशिवाचार्यस्य देशकालावधिकृत्य For Private And Personal Use Only
Page #18
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org [ U ] प्रशस्तपादभाष्यस्य प्रचलिता भ्रान्तिर्निराकारि सम्पादकमहोदयै भूमिकायाम् । जगदीशकृता सूक्तिनाम्न्येकाऽन्यापि व्याख्या विराजते । व्योमशिवाचार्यव्याख्यायां प्रशस्तपादभाष्यमङ्गलाचरणव्याख्यानप्रसङ्गे 'अन्ये तु', 'यच्चेदम्' 'अथ इति चेत् इत्यादिशब्दः प्रदर्शितानां मतान्तराणामवलोकनेन व्योमशिवाचार्यात् प्रागपि प्रशस्तपादभाष्यस्यान्यान्यपि भूरीणि व्याख्यानान्यभूवन्निति सम्प्रतिपद्यते । इत्थं वैशेषिकदर्शनपरम्परायामपि न्यायदर्शनव्याख्यापरम्परावद् विद्यमानः कोऽपि द्राघीयानविरत आसीत् क्रमः, सलूनः परतोऽध्ययनाध्यापनवैकल्यादिति निश्चप्रचं शक्यते वक्तुम् । अन्नपूर्णाष्टम्यां 2039 vai0 ( 23-3-83 khI0 ) एवं तावदिमां पदार्थधर्म संग्रहटीकां ma0 ma0 शिवकुमारशास्त्रिग्रन्थमालायाः षष्ठप्रसूनतया विकचितां वैशेषिकदर्शनस्य तलस्पर्शज्ञानवतां पण्डितप्रकाण्डानां पाणिपल्लवसम्पुटे समर्पयता मयाऽनुभूयतेऽमन्दानन्दसन्दोहः । तस्या अस्याः प्रकाशनेन विपश्चिदपश्चिमा जिज्ञासवश्च नूनं प्रीणिता उपकृताश्च भविष्यन्तीति vizvasiti } Acharya Shri Kailassagarsuri Gyanmandir भागीरथप्रसाद त्रिपाठी 'वागीशः शास्त्री' nidezaka: For Private And Personal Use Only
Page #19
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयसूची rA20 315 3 / 9 4115 5.4 7.4 अभिधेयादिनिरूपणम् तत्र वैशेषिकसत्रोत्पत्तिः; पदार्थधर्मसंग्रहोत्पत्तिः, अभिधेयस्य निःश्रेयसस्य सदसत्त्वविचारः तत्त्वज्ञानस्य निःश्रेयसहेतुत्वविचार: मिथ्याज्ञाननिवृत्तौ मोक्षोत्पत्तिक्रमः सञ्चितधर्माधर्मयोविचारः तत्त्वज्ञानादेव सञ्चितयोशिः उपभोगादेव वा, अन्येषां मतम् तत्त्वज्ञानादेव निःश्रेयसम् अन्यथापि वेति विचार: नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिरूपस्य मोलस्वरूपस्य विचारः तत्र पूर्वपक्षवादिना 'आनन्दरूपो मोक्ष' इति मतखण्डनम्, सर्वगुणोच्छेदाद् वरं वैषयिकं सुखमिति मन्यमानानां कृते नैतच्छास्त्रमर्थवदिति कथनम् तत्र सांख्यमतम् प्रसङ्गाद् योगशास्त्रमतम बौद्धमतम् तन्मतखण्डनम् जैनमतं तत्खण्डनञ्च तत्रात्मैकत्ववादिमतं तत्खण्डनञ्च शब्दाद्वैतविज्ञानवादिमतं तत्खण्डनच अन्येषामपि अद्वैतभेदानां प्रतिषेधः शैवमतं तत्खण्डनञ्च आदिवाक्यस्य व्याख्याभेदः कणादशब्दव्युत्पत्तिस्तत्खण्डनञ्च 'अनु शब्दव्याख्या महोदयशब्दस्तु द्वितीयसूत्रविवरणरूप: प्रणम्येति श्लोकावयवार्थविचार: कणादशब्दव्युत्पत्तिः svamate 78 7.25 818 1114 1110 11/20 1122 1212 1218 12 / 10 12113 1217 For Private And Personal Use Only
Page #20
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ kha ] 1318 1329 13.10 13 / 12, 14 13 / 15 13123 14 / 1 14 // 5 1419 14/11 नमस्कारस्य समाप्तिजनकता न वेति विचार: तत्र कादम्बर्या असमाप्तिः वात्स्यायनभाष्यस्य च समाप्तिः अत्र व्याख्यान्तरद्वयम् नमस्कारस्य स्वमते समाप्तिकारणत्वम् तत्रान्येषां व्याख्यान्तरे दोषप्रदर्शनम् प्रसङ्गात् 'क्त्वा' प्रत्ययविचारः पदार्थधर्मसंग्रहपदव्युत्पत्तिविचार: तत्र निजं व्याख्यान्तरम् अपरेषां मतम् उद्देशग्रन्थे-- षट्पदार्थोद्देशः अभावस्य भावोपसर्जनतया नोपसंख्यानम् तत्त्वज्ञानपदव्युत्पत्तिः तत्र अन्येषां व्याख्यान्तरम् पदार्थधर्मसंग्रहादेव तत्त्वज्ञानं न वेति विचार: तत्रैव स्वीयं व्याख्यान्तरम् द्रव्यादीनां स्वरूपविषये संशयः केषाञ्चिन्मतम् अपरेषां मतम् बौद्धमते द्रव्यादीनामसत्त्वम् तत्रैव विज्ञानमात्रं सर्वमित्यादीनां खण्डनप्रतिज्ञा द्रव्यपदार्थविभागः द्रव्यस्य सत्त्वे प्रतिसन्धानस बौद्धमते प्रतिसन्धानस्य' कल्पनाज्ञानत्वाद् अप्रामाणिकत्वखण्डनम् तत्रैव नागार्जुनोक्तिस्तत्खण्डनम् शब्दाकारं सविकल्पकमित्यस्य ज्ञानाकारवादस्य खण्डनम् विज्ञानानां स्वसंवेदनवादखण्डनम् सविकल्पकज्ञानस्वरूपनिर्देशः ज्ञानालम्बनविचार: परमाणूनां संघातरूपत्ववर्णनपुरःसरं तत्खण्डनम् 14/17 1420 14 / 24 15.3 1510 1521 168 168 16.24 17.5 179 17.18 17124 18114 18122 194 For Private And Personal Use Only
Page #21
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra अवयवावयविवादे स्वभावकल्पनिरासः अवयविसिद्धिः द्रव्यविभागे संशय: छाया द्रव्यमिति मतम् तन्मत निरासः केषाञ्चिद् व्याख्यान्तरम् गुणविभागः गुणानां चतुर्विंशतित्वस्थापनम् औपचारिक संख्या www.kobatirth.org तत्र अन्येषां व्याख्यान्तरम् कर्मविभागः भ्रमणादीनां जात्यन्तरत्वमिति वादिनां व्याख्यान्तरम् सामान्यविभागस्तल्लक्षणञ्च विशेषविभागस्तल्लक्षणच अन्येषां मते व्याख्यान्तरम् समवायस्वरूपनिरूपणम् तत्र शङ्का तत्समाधानञ्च तत्रान्येषां व्याख्यान्तरम् आधार्याधारभावविचारः केषाञ्चित् पूर्वपक्षस्तन्निरासश्च उद्देशग्रन्थोपसंहारः पदार्थसंख्यावधारणस्य युक्तत्वविचारः धर्मस्वरूप विचार: तत्र पूर्वपक्षः पूर्वपक्षान्तरं तत्खण्डनञ्च उपसंहारवाक्यस्य व्याख्यान्तरम् साधर्म्यप्रकरणम्- तत्र षट्पदार्थसाधर्म्यम् अस्तित्वपदार्थविचारः अभिधेयत्वपदार्थं विचारः आश्रितत्वपदार्थविचारः [ga] For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 2011 20/1 2111 2111 21/7 21119 22 / 1 22 / 1 22 / 14 22/21 2331 23/12 23/14 24311 24/20 25/6 25/12 25 / 22 26 / 1 2622 2718 27112 29/9 30113 3114 21116 31/19 31 / 25 32rAra 32/6
Page #22
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 32121 3331 33114 33124 343 35/10 3523 36.12 [ ] द्रव्यादिपञ्चपदार्थसाधर्म्यम् गुणादिपञ्चपदार्थसाधर्म्यम् प्रसङ्गावभावस्य धर्मरूपताख्यापनम् निगुणत्वनिष्क्रियत्नपदयोः स्वरूपविषये व्याख्यान्तरकारमतम् द्रव्यादित्रितयपदार्थसाधर्म्यम् । सदसत्प्रत्ययजनन्यां सत्तायां शङ्कासमाधाने सत्तायां सत्ताजातिरस्तिन वेति विचार: तत्र व्याख्यान्तरकारमतम् तत्र दोषप्रदर्शनम् उपचरितज्ञानमिथ्याज्ञानयोः स्वरूपप्रदर्शनम् सत्ता सतानुतासतामिति विचारः अर्थक्रियाकारित्वमेव सत्त्वमिति शाक्यमतम तत्रैवापरेषां मतम् एतयोः खण्डनम् द्रव्यादिज्ञानस्य कल्पनात्वनिरास: अपरेषां मतखण्डनम् अर्थक्रियासामर्थ्य सत्त्वमितिमतनिरास: अर्थशब्दाभिधेयविषये सूत्रकारप्रयोगप्रदर्शनम् जातेरपि धर्माधर्मजनकत्वस्वीकारे ग्रन्थव्याख्याप्रकार: द्रव्यादित्रयाणां साधयन्तिरम् कार्यत्वपदार्थविचारः अनित्यत्वपदार्थविचार: तत्र केषाञ्चिन्मतं तत्खण्डनञ्च अविद्यमानयोरपि प्रागभावप्रध्वंसाभावयोरुपलक्षणत्वप्रदर्शनम उद्योतकरसम्मतानित्यत्वलक्षणे गौरवप्रदर्शनम् तत्रैव भाष्यकारीयं लक्षणम् पारिमाण्डल्यादीनां न समवाय्यसमवायिकारणत्वम् द्रव्यादित्रये नित्यद्रव्यातिरिक्तानां साधर्म्यम् सामान्यादित्रितयसाधर्म्यम तत्र व्याख्यान्तरकारमते दोषप्रदर्शनम् सकलाश्रयविनाशेऽपि सामान्यसमवाययोर्न विनाशः सकलाश्रयविनाशे सामान्यस्य ब्यपदेशाभावमात्रं न विनाशः 376 37/15 37116 37/24 3817 38 / 10 38.15 38/20 38124 39/11 39.12 39 / 24 40 // 3 4018 41111 42118 For Private And Personal Use Only
Page #23
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 41120 42115 4333 43113 43.17 43 / 26 44/7 4418 4516 सत्ताया अकार्यत्वविषये शङ्कासमाधाने नवद्रव्यसाधर्म्यम् लक्षणं भेदार्थं व्यवहारार्थञ्चेति प्रदर्शनम् द्रव्यत्वसामान्यविचारः सामान्यस्य नियतव्यञ्जकव्यङ्ग्यत्वप्रदर्शनम् अभावोऽभाव इत्यनुगतज्ञानेन न अभावत्वसामान्यसिद्धिः प्रागभावपदे प्रागिति विशेषणासम्भवः प्रध्वंसानुत्पत्तिश्च अवयविद्रव्यतराणां साधर्म्यम् द्रव्यषट्कसाधर्म्यम् द्रव्यपञ्चकसाधर्म्यम् द्रव्यचतुष्टयसाधर्म्यम् तत्र व्याख्यान्तरकारमतम् पृथिव्यादिपञ्चकसाधर्म्यम् भूतत्वं सामान्यरूपम् भूतत्वविषये व्याख्यान्तरकारमतं तत्खण्डनञ्च प्रसङ्गादिन्द्रियाणामाहंकारिकत्वं तत्खण्डनञ्च तत्रैव केषाञ्चिन्मतखण्डनम् इन्द्रिणाणां परिणामपक्षस्यासम्भवित्वकथनम् पृथिव्यादिचतुर्णां साधर्म्यम् द्रव्यारम्भकत्वपदार्थविचारः तत्र मतान्तरम् पृथिव्यादित्रयसाधर्म्यम् तत्र प्रत्यक्षत्वपदार्थविषये व्याख्यान्तरकारमतम् पृथिव्यादिद्वयस्य साधर्म्यम् द्रव्यषट्कसाधर्म्यम् द्रव्यत्रयसाधर्म्यम् द्रव्यद्वयसाधर्म्यम् साधर्म्यप्रकरणोपसंहारः तत्रैव व्याख्यान्तरं स्वीयम् वैधर्म्यप्रकरणोपक्रमः वीप्सायाः सार्थक्यविषये व्याख्यान्तरकारमतप्रदर्शनम् svagurormatam 46 / 14 46425 47113 47/20 47/25 488 49/3 511 5106 51116 51122 52 / 4 52 / 7 52 / 12 52 / 23 5314 5319 54 / 17 54/20 552 5.15 55/9 For Private And Personal Use Only
Page #24
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 55 // 14 56 / 24 5726 58.16 596 6011 60117 61120 647 64 / 18 655 [ ca ] dravyagranthe पृथिवीवैधर्म्यम् तत्र पृथिवीत्वाभिसम्बन्धस्य लक्षणत्वविषये विचार: अभिसम्बन्धपदार्थविषये केषाञ्चिन्मतम पृथिव्यामितरभेदानुमाने पक्षसाध्यादिव्यवस्थापनम् सामान्यं शब्दार्थ इति जैमिनीयमतम् तत्खण्डनम् शब्दकर्मबुद्ध्यादीनां विरम्येत्यादि सूत्रविरोधापसारणम् सांख्यशाक्तपक्षनिरासः शक्तिपदार्थविचारः संख्याः परिमाणानीत्यादिवैशेषिकसूत्रस्थपदेषु वचनप्रयोगहेतुप्रदर्शनम् चित्ररूपविचारे पूर्वपक्षिणा सूत्रविरोधोद्भावनम् चित्ररूपविचारे धर्मकीतिमतम् तत्खण्डनं सूत्रविरोधनिरासश्च चित्ररूपोत्पादकविचारः पृथिव्या अनुष्णाशीतस्पर्शवत्त्वमित्यत्र अनुष्णादिपदसार्थक्यं व्याख्यान्तरकारमते पृथिवीस्पर्शस्य पाकजत्वविचारः पृथिव्या अवान्तरभेदप्रदर्शनम् परमाणुरूपायाः पृथिव्याः सावयवत्ववादिमते मेरुसर्षपयोरपि साम्यप्रसङ्गः नित्यानभ्युपगमे प्रलयानन्तरं पुनरुत्पत्तिर्न स्यात् परमाणो: सावयवत्ववादिनां मतनिरासः सर्वदा एतनं क्षितौ इति जैनमतखण्डनम् क्षितेः कार्यत्वविचारः क्षितिकार्यविषये व्याख्यान्तरप्रदर्शनम शरीरलक्षणविचार: व्याख्यान्तरकारमतम् पार्थिवशरीरलक्षणम् देवर्षिपदे समासविषये व्याख्यान्तरम् जरायुजशरीरोत्पत्तिप्रकार: तत्रैवारभ्यारम्भकवादखण्डनम् पार्थिवेन्द्रियनिरूपणम् पार्थिवविषयनिरूपणम् 66316 66 / 18 6711 6713 67/21 68/7 6120 707 7211 71119 71126 7225 72 / 16 73 / 15 73126 761 784 For Private And Personal Use Only
Page #25
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ cha / 78110 7966 79.15 80112 8111 81 / 13 8227 83.12 83114 84/22 851 86.9 विषयलक्षणे शङ्का तस्य समाधानञ्च जलवैवयंप्रकरणम् जललक्षणम् जलविभागः शरीरस्य पाञ्चभौतिकत्वशङ्का तत्समाधानञ्च शरीरस्यानेकभूतैराब्धत्वखण्डनम् जलीयेन्द्रियनिरूपणम् जलीयविषयनिरूपणम् तेजोवैधर्म्यप्रकरणम् तेजोलक्षणम् तैजसशरीरोत्पत्तिप्रकार: तेजसेन्द्रियनिरूपणम् तैजसविषयनिरूपणम् सुवर्णादीनां तैजसत्वे प्रमाणविवेचनम् वायुवैधर्म्यप्रकरणम् वायुलक्षणम् वायवीयशरीरप्रदर्शनम् वायवीयेन्द्रियनिरूपणम् वायुसद्भावे शङ्का तत्समाधानञ्च वायोरप्रत्यक्षत्ववादखण्डनम् केचिद् अनुमानेनापि वायुप्रत्यक्षतां साधयन्ति वायवीयविषयनिरूपणम् वायोरनुमाने प्रशस्तपादीया हेतवः वायुस्पर्शस्यापाकजत्वसाधनम् वायौ रूपाभावसाधनम् वायुसद्भावावेदकप्रमाणप्रदर्शनम् वायवीयविषयनिरूपणम् सृष्टिसंहारप्रकरणम् सृष्टिप्रक्रिया जीवात्मनामदृष्टापेक्षेभ्यः परमाणुसंयोगेभ्यो वाय्वादीनां सृष्टि: मटेश्वरस्य सिसृक्षा नित्यापि सहकारिकारणमपेक्षते वायुसृष्टिक्रमः 86 / 22 87113 88/3 897 8913 90114 9115 9213 9215 92 / 22 93111 9521 99 / 10 99 / 13 99 / 18 99 / 24 For Private And Personal Use Only
Page #26
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलसृष्टि : पृथिवीसृष्टिः तेजस्सृष्टिः जलतेजसोविरोधपरिहारः महेश्वरेण ब्रह्मणः सृष्टिः ब्राह्मी सृष्टिः ईश्वरसिद्धौ शङ्का तत्समाधानञ्च तत्र मीमांसकमतं तत्खण्डनञ्च ईश्वरस्य सिसृक्षायां शङ्कासमाधाने शाक्यमतं तत्खण्डनञ्च आकाशवैधर्म्यप्रकरणम् निमित्तचतुष्टयाभावे आकाशादिसंज्ञानां पारिभाषिकत्वसमर्थनम् आकाशसद्भावे शङ्कासमाधाने आकाशस्य शब्दगुणत्वसाधनम् श्रोत्रेण शब्दोपलब्धिविचारः चित्रशब्दासद्भावप्रदर्शनम् प्रसङ्गात् प्रमाणसंप्लवसमर्थनम् शब्दस्यात्मविशेषगुणत्वपरिहारः शब्दस्य दिक्कालमनोगुणत्वपरिहारः विभुत्वपदार्थविचारः श्रोत्रस्वरूपविचारः कालवैधर्म्यप्रकरणम् काललिङ्गवर्णनम् कथमेतेषां कालानुमापकत्वम् इति शङ्कानिरासः आदित्यपरिवर्तनस्य न कालत्वम् न च क्रियायाः कालत्वम् केषाञ्चिद् व्याख्यान्तरकाराणां मते कालस्य प्रत्यक्षता विशेषणपदार्थविचार: विशेषणविशेष्यभावविचारः तत्रैव सुरभिद्रव्यम् इति ज्ञानस्य अनुसन्धानज्ञानत्वम् विशिष्टज्ञानस्य संकलनाज्ञानत्वनिरासः सर्वकार्योत्पत्तौ कालस्य कारणत्वम् कालस्यैकत्वम् 10013 1007 100 / 10 100112 100 / 17 10101 101 / 13 103 / 19 105/4 106 / 18 1088 109 / 19 1103 11017 112 / 20 113 / 20 1148 114 / 23 1163 118 / 12 119/3 119 / 21 12012 12016 12119 121113 122 / 19 122 / 22 12315 124117 1272 127 / 13 128 / 19 For Private And Personal Use Only
Page #27
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 129.15 130112 1319 134123 136.7 136 / 22 137/5 138 / 3 138 / 11 1392 कालस्य द्रव्यत्वनित्यत्वे दिग्वधर्म्यप्रकरणम् दिकलक्षणेऽसिद्धिवारणम् आत्मवैधयंप्रकरणम् आत्मलक्षणम् आत्मसद्भावे शङ्का तत्समाधानञ्च स्वात्मप्रत्यक्षे स्वात्मन एव कर्तृत्वं कर्मत्वञ्चेति दोषनिरासः प्रसङ्गात् कर्तृकर्मणोर्लक्षणम् आत्मनः प्रत्यक्षत्वं सौक्षम्यादप्रत्यक्षत्वञ्चेति विरोधपरिहारः आत्मानुमानप्रणाली इन्द्रियाणामज्ञत्वसाधनम् शरीरचैतन्यप्रतिषेधः इन्द्रियचैतन्यप्रतिषेधः विषयचैतन्यप्रतिषेधः मनसश्चैतन्यप्रतिषेधः प्रसङ्गात् परिशेषपदार्थविचार: क्षणिकतावादवर्णनम् तत्खण्डनम् एकस्मिन्नभावे उत्पन्ने सर्वेषामनुपलम्भ इत्यस्य निषेधः विनाशस्य कारणापेक्षित्वसमर्थनम् अभावस्य नासत्त्वम् सर्वं ज्ञानं ज्ञानान्तरजन्यमिति बौद्धमतनिरसनम् निर्हेतुकविनाशवादप्रतिषेधः स्वसंविद्वादिनां मतनिरसनम् परात्मानुमानप्रकारः आत्मानुमाने अनेकान्तिकोद्भावनम् अनेकान्तिकदोषनिरसनम् चाक्षुषप्रत्यक्षानन्तरं रसनविक्रिया इन्द्रियातिरिक्तात्मानुमाने प्रमाणम् आत्मनोऽनेकत्वसाधनम् आत्मनः स्वप्रकाशत्वखण्डनम प्रसङ्गात् सर्वमुक्तिवादखण्डनम् केषाञ्चिन्मते सं स्वरूपं तत्खण्डनञ्च 139:25 14014 140.10 141317 144/1 144/5 145123 145/16 14611 14611 14624 148/23 14945 149 / 26 153 / 16 154 // 21 154126 15512 For Private And Personal Use Only
Page #28
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ ] आत्मनः शरीरपरिमाणताविखण्डनम् मनोवैधर्म्यप्रकरणम् मनोलक्षणम् मनःसद्भावे प्रमाणचिन्ता मनसोऽणुत्वसिद्धिः मनसो द्रव्यानारम्भकत्वम् मनसः पारार्थ्यम् 15516 1568 15620 156 / 24 15919 15 // 27 160114 गृहिन्निआलि 7 उद्धृतवैशेषिकसूत्रसूची उद्धृतग्रन्थांशसूची विशिष्टवाक्यांशसूची विशिष्ट पदसूची zuddhipatram For Private And Personal Use Only
Page #29
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीः हेतुमीश्वरं मुनिं कणादमन्वतः । पदार्थधर्मसङ्ग्रहः प्रवक्ष्यते महोदयः ॥ प्रणम्य Acharya Shri Kailassagarsuri Gyanmandir 'प्रमितिविशिष्टानन्तर्यप्रतिपादनाच्च तदभावनिरासः । अतश्शब्दोऽपि हेतौ वर्तमानो विशष्टदेश कुलप्रसूतमविप्लुतेन ब्राह्मणेनाविप्लुतायां ब्राह्म [ण्यां] विधनु [ ? ] ....सुमते [तिः ] देशावसितायादु[ ] जातं शुश्रूषाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिवेशवदन्तेवासिनमाहेति । तथा च साङ्गांश्चतुर्वेदानां [ n ] ..... ब्राह्म [णः ] .... [ भगव] त्वंल [न्तमुलू] कमाजगाम । न ह वै सशरीरस्य प्रियाप्रिययोरुपहतिरस्ति, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः (छान्दोग्य0 8।12।1 | इति वाक्यादशरीरावस्था [यां] सुखदुःखमनिशं प्रतिपद्यते । .......पकाणाददर्शनमाप्तवत् । तच्च यथोपपन्नं भगवानधिकारिणं दृष्ट्वा समाधिबलादेकस्मिन्नणावुत्पन्नषट्पदार्थतत्त्वज्ञानो महेश्वरेणो[परिष्ट] .....सूत्रकरणे प्रवृत्तः । तदर्थसिद्धये सूत्रसन्दर्भस्य चातिसंक्षिप्तत्वा [ द ] वेधि [द्य ] तया वा अस्मदादेस्तत्त्वज्ञानं न स्यादिति प्रशस्तपादसंक्षेपता [ प: ? ] - त्वादिवदप्रतिभासनादधिकार्यभावः, तदसत् । उपदेशव्यङ्ग्यत्वात् । तथाहि, द्रव्यादिषु इव कृतसमयस्य - अनुगतं ज्ञानमि ब्राह्मणोऽयमिति ज्ञाने पचाद्भाविबाधकानुपपत्तेः प्रमाणतया शिष्टपदार्थाधिकारिसिद्धेर्निविषयत्वान्न दोषः । निरभिधेयत्वम् अवि [सि ] द्वं द्रव्यादि * भावश्च निरस्त एव तदभिधानात् । तथा प्रयोजनोपन्यासात् तदभावश्चेति । For Private And Personal Use Only 5 10 15 20
Page #30
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 2 5 10 15 20 25 www.kobatirth.org व्योमवती अथ किं पुनश्च विज्ञानं किं वा निःश्रेयसमिति वाच्यम् । अवस्थितपदार्थवि .....[न] वानामात्मविशेषगुणानामत्यन्तोच्छित्तिः, न धर्मार्थकामाः तेषामल्पसाधनसाध्यत्वात् । Acharya Shri Kailassagarsuri Gyanmandir निःश्रेयसपदार्थविचारः अथ निःश्रेयसास्तित्ये किं प्रमाणम् ? विष्णु [ ? ] ] चेतनमनुमानभाग "व, तथाहि, नवानामात्पविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते सन्तानत्वात्, यो यः सन्तानः स सोऽत्यन्तमुच्छिद्यमानो दृष्टः, यथा प्रदीपसन्तानः, तथा चायं सन्तानः, तस्माद * तमुच्छियत इति । सन्तानत्वस्य च व्याप्त्या बुद्ध्यादिषु स्म्भ्वात्। पक्षधर्मतया असिद्धत्वाभावः । तत्समानवमिणि च प्रदीपादावुपलम्भादविरुद्धत्वम् । न च पक्षे परमाण्वादावस्ति सं " इत्यनैकान्तिकत्वाभावः । विपरीतार्थोपस्थापकयोः प्रत्यक्षागमयोरनुपलम्भात कालात्ययापदिष्टः । न चार्यसत्प्रतिपक्ष इति पञ्चरूपत्वात् प्रमाणम् । अथ निर्हेतुकाविना प्रति " वश्यान्तादे ? रेव हेतुर्वाच्यः, यतः समुच्छ्यित इति । स तक्त एव । तत्त्वज्ञानं निःश्रेयसहेतुरिति निर्देशाच्च तत्त्वज्ञानमविशिष्टत्वान्न प्रतिव्यक्त्यपेक्षं किन्तु इत्यादि लक्षणा [t] / तथाहि द्रव्यादिलक्षणलक्षितेषु उत्पद्यते तत्त्वज्ञानमिति । अथ तत्त्वज्ञानस्य नि यसकारणले समुत्पन्नतत्त्वज्ञानस्त्वनन्तरमेवापमृद्यं [ ? ] 'मनस्यसम्भवेऽस्मदादीनां तत्त्वज्ञानानुपपत्तिः । अथ योग जधर्मादुपजाततत्त्वज्ञानोऽस्मदादेस्तत्त्वज्ञानसम्पादनाय कणादः सूत्राणि करोतीत्यवस्था. ..... इष्यते गतार्ह [ ? ] तत्त्वज्ञानस्य निःश्रेयसकारणे सत्यप्यभावान्नैष दोषः । विशिष्टतत्त्वज्ञानस्य निःश्रेयसकारणत्वाभ्युपगमात् । तथाहि, उपजातेऽपि श्रौते तत्त्वज्ञानेऽस्मदादीनां .. निःश्रेयसं योगाभ्यासजनिततत्त्वज्ञानस्यासम्भवात् । श्रौते हि तत्त्वज्ञाने समुत्पन्ने योगाभ्यासे प्रवर्तमानस्य अभ्यासवशादात्मन्यशेष विशेषालिङ्गितेऽन्त्यं तत्त्वज्ञाननुपजातं [ ] यसकारणमिति । For Private And Personal Use Only
Page #31
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निःश्रेयसपदार्थविचारः RU __ तथा घपलब्धं सम्यग्ज्ञानस्य मिथ्याज्ञाननिवृत्ती सामर्थ्य शुक्तिकादाविति । सम्यग्ज्ञानस्य ज्ञानान्तरविरोधित्वाद् उत्तरकालभाविना मिथ्याज्ञानेनापि सम्यग्ज्ञानस्य विरोध: सम्भवत्येव । यदि सा मनःसन्तानोच्छित्तिविवक्षितेति । यथा हि सम्यग्ज्ञानामियाज्ञानस्य सन्तानोच्छेदः, नैवं मिथ्याज्ञानात् सम्यग्ज्ञानस्येति । निवृत्ते च मिथ्याज्ञाने तन्मूलत्वाद् रागादयो नश्यन्ति कारणाभावेन कार्यस्या- नुत्पादादिति । रामायभावे च तत्काप्रिवृत्तिव्यविर्तते । तदभावे च ध्र्माध्र्म्योर्नुत्प्त्तिः। आरब्धकार्ययोश्योपभोगान् प्रक्षय इति । 5 अथ सञ्चितयोविचारः । कथं तत्त्वज्ञानादेवेति ? यथोक्तम्, यथैधांसि समिद्धा निर्भ:मसात कुरुते क्षणाम् । ज्ञानाग्निः सर्वकर्माणि भस्मसात कुरुते तथा । / इति । / (गीता 4/37) . ननूपभोगादेव प्रक्षय इत्यामानमोक्तम् । यथोक्तम्', नामुक्त लोयते कर्म कल्पकोटिशतैरपि । अवश्यमनुभोक्तव्यं कृतं कर्म शुभाशुभम् !! (देवीभा092969-70, 4073) __तथा च विरुद्धार्थत्वादुभयोः कथं प्रामाण्यामिति ? भोगाच्च प्रक्षयेऽप्यनुमानमप्यस्ति । पूर्वकर्माणि, उपभोगादेव क्षीयन्ते, कर्मवान्, यद्यत् कर्म तत्तद् उपभोगादेव क्षीयते यथा आरब्धशरीरं कर्म, तथा चामूनि कर्माणि, तस्माद् उपभोगादेव क्षीयन्त इति । ऊपभोगेन च प्रक्षये कर्मान्तरस्यावश्या भावात् संसारानुच्छेदः । तदसत् । समाधिवलादुत्सन्नतत्त्वज्ञानो हि कर्मणाञ्च साध्यमर्थ विदित्वा युगपच्छरीराणि निर्मायोपभोग "क्त इति । न च कर्मान्तरोत्पत्तिमिथ्याज्ञानजनितानुसन्धानाख्यस्य सहकारिणोऽभावात् । अथ मिथ्याज्ञानाभावेऽभिलाषस्याभावाइ भोगानुपपत्ति: ? तन्न । उपभोगं विना हि कर्म..... या अनुपपत्तः, जानन्नपि तदथितया प्रवर्तत एव । vaidyopdeshaadaatrvdossdhaavrnne| ज्ञानमध्येवम् । अशेषशरीरोत्पत्तिद्वारेणोपभोगात् कर्मणां विनाशे व्यापारा 20 For Private And Personal Use Only
Page #32
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 10 व्योमवती दग्नि..... इति व्याख्येयं न तु साक्षात् । न चैतद् वाच्यम्, तत्त्वज्ञानिनां कर्मविनाशस्तत्त्वज्ञानात्, इतरेषान्तु उपभोगादिति । ज्ञानेन कर्मविनाशे प्रसिद्धोदाहरणाभावात् । ___ अन्ये तु मिथ्याज्ञानजनितसंस्कारस्य सहकारिणोऽभावाद् विद्यमानान्यपि कर्माणि न जन्मान्तरे शरीरारम्भकाणीति म्न्य्न्ते। अत्र च कार्यवस्तुनो नित्यत्वं 5 स्यादिति दूषणम् । __अथ अनागतयोर्धर्माधर्मयोरुत्पत्तिप्रतिषेधे तत्त्वज्ञानिनो नित्यनैमित्तिकानुष्ठानं तर्हि कथम् ? प्रत्यवायपरिहारार्थम् । तथाहि, नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् । ज्ञानञ्च विमलीकुर्वन्नभ्यासेन तु पाचयेत् । / अभ्यासात्पक्वविज्ञानः कैवल्यं लभते नरः ॥ इति । केवलन्तु काम्ये निषिद्धे च प्रवृत्तिप्रतिषेध इति । यद् वा तत्त्वज्ञानिनो नित्यनैमित्तिकानुष्ठाने न निवर्तते धर्मोत्पत्तिस्तथैवाभिसन्धानात्, तत्फलसन्न्यासो वा। तथाहि सर्वकर्मणां परमगुरावर्पगमिति श्रूयते । न बा प्रवृतिः प्रतिसन्धानाय हीनक्लेशस्य (न्या. सू. 4 / 165) इत्यलम् । अथास्तु तत्त्वज्ञानं निःश्रेयस कारणम् । अवधारणन्तु निषिध्यते । सन्न्यासादिक्रियायाश्च मोक्षहेतुत्वेन श्रवणात् । तथाहि, सन्न्यस्यन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः । ममेष मण्डलं भित्वा प्रयाता लोकमक्षयम् । / ( सन्च्यासोपनिषत् 2 / 6) द्वावेतो पुरुपौ लोके सूर्यमण्डलभेदिनौ । परिवाड् योगयुक्तश्च रणे चाभिमुखे हतः । / ( परा0 smR0 3 / 37 ) इत्याधुक्तम् । सत्यम् । सन्न्यासादिक्रियायाः सूर्यमण्डल भेदित्वेन ऊर्ध्वगमनहेतुत्वमिष्यत एव । यदि नाम लोकमित्यभिवानादक्षयत्वमधस्तनलोकापेक्षाया क्रियान्तरफलापेक्षया वा 25 द्रष्टव्यम् । तथाहि सन्न्यासादिलक्षणक्रिया भौतिकान्यक्रियापेक्षया प्रधानभूतेति । न च नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिनिःश्रेयसं सूर्यमण्डलभेदित्वेन भवतीति, तस्य विशेषगुणवियुक्तात्मरूपतया सर्वत्र भावात् । अत एव न तत्त्वज्ञान 15 20 For Private And Personal Use Only
Page #33
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निःश्रेयसपदार्थविचारः कार्यत्वादनित्यत्वमिति वाच्यम्, विशेषगुणोच्छेदस्य प्रध्वंसरूपत्वात् तदुपलक्षितात्मन एव नित्यत्वादिति । कार्यवस्तुनानित्यत्वमिति । न च बुद्ध्यादिनाशे गुणिनस्तथा भावः, तादात्म्यप्रतिषेधस्य वक्ष्यमाणत्वात् । अथ मोक्षावस्थायां चैतन्यस्याप्युच्छेदान्न कृतबुद्धयः प्रवर्तन्त इति आनन्दरूप मोक्ष इष्यतामिति मनुषे । यथोक्तम्, आनन्द ब्रह्मणो रूपं तच्च मोक्षेऽभिपद्यते । इषि । तथा 'सुखेनाहमस्वारसम्' इति सुषुप्त्यवस्थोत्तरकालं स्मरणान्यथानुपपत्त्याऽनुभवो ज्ञायते । तत्र च अभिवानानमानयोर्व्यापारोऽनुपलब्धी बाह्मेन्द्रियाणाञ्च इत्यन्तःकरणस्य व्यापारी ज्ञायत इति मानसं प्रत्यक्षम् । अनुमानश्च, आत्मा, सुखस्वभावः, अत्यन्तं प्रियवुद्धित्रिपत्वाद् अनन्यपरतयोपादीयमानत्वाच्च, यद् यदेवंविधं तत्तत्सुखस्वभावं यथा वैषयिक सुखम, तथा चात्मैवंविधः तस्मात् सुखस्वभाव इति । तदेतदसत् । बावकोपपत्तेः । तथाहि तस्य अनित्यतायामुत्पत्तिकारणं वाच्यम् । न च मोक्षावस्थायामात्मान्तःकरणसम्बन्धः शरीरसम्बन्वापेक्षः सम्भवति, शरीरादेरभावात् । न चासमवायिकारणं बिना वस्तुत्पत्तिर्दृष्टा । अथ नित्यं तत् सुमिति चेत्, अज्ञात संवेदनन्तु यदि नित्यं मुक्तावस्थायामिव संसारावस्थायामपि भावादविशेषप्रसङ्गः । स्मरणानुपपत्तिच अनुभवस्यैवावस्थानात् ! संस्कारानुपपत्तिश्च अनुभवस्य निरतिशयत्वात् । अथ संरावस्थायां वाज्यविषयव्यासङ्गा विद्यमानस्याप्यनुभवस्यासंवेदनम्, तदभावाच्च मोक्षावस्थायां वेदनमित्यस्ति विशेषः । तदसत् । नित्यसुखे भवस्यापि नितालाई व्यासङ्गानुपपत्तिः । तथाहि, आत्मनो रूपादिविज्ञानोत्पत्ती विषयान्तरे नानानुत्पत्तिर्व्यासङ्गः । एवमिन्द्रियस्याप्येकस्मिन् विषये ज्ञानजनकत्वेन प्रवृत्तस्य विषयान्तरे ज्ञानाजनकत्वं व्यासङ्गः । न चैवमात्मनो रूपादिविषयकज्ञानोत्पत्तौ नित्यसुखे ज्ञानानुपपत्तिः, तज्ज्ञानस्यापि नित्यत्वात् । न च शरीरादिना प्रतिवध्यत्वादसंवेदनमिति वाच्यं नित्यत्वादेव । तथाहि, प्रतिबन्धकं कार्यव्याघातकृदुच्यते । न च नित्यसुखज्ञानस्यानुत्पत्तिः सम्भवति । तथा उपभोगार्थत्वाच्च शरीरादेर्भोगप्रतिबन्धकत्वानुपपत्तिः । यद् यदर्थं tat tasyaiva For Private And Personal Use Only 5 10 15 20 25
Page #34
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 6 5 10 15 20 25 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती प्रतिबन्धकमिति नोपलब्धम् । प्रतिबन्धकत्वेन 'तदपहन्तु हिंसा फल न स्यात् । तथाहि, प्रतिबन्धविघातक उपकारक एवेति दृष्टम् । तेन हि नित्यसुखसंवेदन प्रतिबन्धकस्य शरीरादेरपहन्तुहिंसा फलस्याभाव इत्यलम् । अथानित्यं तत्संवेदनमिति चेत्, न । उत्पत्तिकारणाभावात् । अथ योगजधर्मापेक्षः पुरुषान्तःकरणसंयोगोऽसमवायिकारणमिति चेत्, न । योगजधर्मस्याप्यनित्यतया विनाशेऽपेक्षाकारणाभावात् । अथाद्यसंयोगजधर्मादुपजातं विज्ञानमपेक्ष्य उत्तरं विज्ञानं तस्माच्चोत्तरमिति सन्तानः, तन्न, प्रमाणाभावात् । तथा च शरीरसम्बन्धानपेक्षं विज्ञानमेव आत्मान्तःकरणसंयोगस्यापेक्षाकारणमिति न दृष्टम् । न च दृष्ट्या विपरीतं शक्यते ह्यनुज्ञातुम् । आकस्मिकन्तु कार्यं न भवत्येव । अत एव नित्यसुखनानस्याभावात् 'सुखेनाहमस्वाप्सम् ' इति ज्ञानं नेदं स्मरणम् । किं तर्हि ? दुःखकारणानुस्मरणाभावेन तदभावानुमितिज्ञानमेतत् 'सुखेनाहमस्वाप्सम्' इति । विपर्यये वा नित्यसुखवद् 'दुःखेनाहमस्वाप्सम्' इति स्मरणाद नित्यदुःखमपि स्यात् । अथ सुषुप्त्यवस्थान्तराले दुःखकारणसंवेदनाद् दुःखेनाहमस्वाप्तमिति ज्ञानमेतत् । एवं तर्हि तदभावात् सुखेनाहमिति भविष्यतीति । अथागमस्तर्हि कथम् 'आनन्दं ब्रह्मणो रूपम्' इत्यादि । मुख्ये हि बाधकोपपत्तेगण इति । तथाहि दुःखाभावेऽयमानन्दशब्दः प्रयुक्तो दृष्टः, सुखशब्दों दुःखाभावे । यथा भाराक्रान्तस्य बाहकस्य तदपाय इति । यच्चानुमानम् आत्मा सुखस्वभाव इति । तत्र यदि सुखस्वभावत्वं सुखत्वजातिसम्बन्धित्वम्, तन्नात्मनि सम्भाव्यते गुण एवोपलम्भात् । न होका अहङ्कारादिवदपरा जातिद्रव्यगुणयोः साधारण्युपलब्धेति । अथ सुखाधिकरणत्वम्, तन्नास्ति, नित्यानित्यत्वविकल्पानुपपत्तेः । तथा सुखत्वाधिकरणत्वे सुखाधिकरणतायां वा तज्ज्ञानस्य नित्यानित्यत्वविकल्पः । साधन वा अत्यन्तप्रियबुद्धिविषयमनन्यपरतयोपादीयमानत्वव अनैकान्तादसाधनं दुःखाभावेऽपि भावान् । अनन्यपरतयोपादीयमानत्वश्चासिद्धं सुखार्थमुपादानात् । तथा अत्यन्त प्रियबुद्धिविषयत्वमप्यसिद्धं दुःखितायामप्रियबुद्धेरपि भावादित्यनुमानद्वयमप्रमाणम् । यदि च मोक्षावस्थायां नित्यं सुखमस्तीत्यभिलापेण प्रवर्तेत न मुक्तः स्याद रागस्य बन्धनरूपत्वात् । अय बुद्धयादिकमुपच्छेदयामीति द्वेषादपि प्रवर्तमानस्य tadeva For Private And Personal Use Only
Page #35
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निःश्रेयपदार्थविचारः दूषणम्, नानुकूलत्वात् । तथा च प्रतिकूलस्यादोषस्य प्रतिषेधस्य तद्रागेऽपि समानमित्यदूषणमेतदित्यन्यदूह्यम् । अथ सर्वगुणोच्छेदाइ वरं वैषयिक सुख दुःखसाधन परिहारेण भोक्तव्यमिति मन्यसे, तन्न, तस्य दुःखानुषङ्गेण दुःखरूपतया हेयत्वात् । येषाञ्चैतदुपादेयं न तान् प्रति इदमर्थवच्छास्त्रम् । सन्ति च वैषयिकसुद्वेषिणः पुरुषास्तान् प्रतीदं शास्त्रम् । ते च यद्युपदेशमपेक्षन्ते नोपायान्तरादेवार्थं प्रतिपचानुठाने प्रवर्तन्त इति । मोक्षास्तित्वे च प्रमाणोपपत्तेः । शेषं वचनमात्रमित्युपेक्ष्यते । अन्ये तु अन्यथाभूतादेव साधनाद् अन्यथाभूतं मोक्षं मन्यन्ते । यथोक्तम्, गुणपुमान्तरविवेकदर्शनं निःश्रेयससाधनमिति । तथाहि पुरुषार्थेन हेतुना प्रधानं प्रवर्तते । पुरुषार्थश्च देवा शब्दाद्युपलब्धिगु णपुरुषान्तरविवेकदर्शनच । सम्पन्ने हि पुरुषार्थे चरितार्थत्वान्न प्रधानं शरीरादिभावेन परिणमत इति द्वष्णुः स्वरूपेणावस्थानं भवतीति । विज्ञातं वा द्रष्टृतया कुट्टिनीस्त्रीवद भोगसम्पादनाय पुरुषं नोपसर्पतीति । तदेतत् सर्वमसत् । प्रधानासत्त्वस्य वक्ष्यमाणत्वात् । स्थिते हि प्रधानसद्भावे पुरुषस्य तद्विवेकदर्शनमुपपद्यते । उपेत्य वा ब्रूमः । यदि प्रवानं पुरुषस्थं निमित्तमनपेक्ष्य प्रवर्तते मुक्तात्मन्यपि शरीरादिसम्पादनाय प्रवर्तेत अविशेषात् । अथादर्शनापेक्षमिति चेत्, यस्य हि गुणपुरुषान्तरविवेकदर्शनानुपपत्तिस्तं प्रति प्रधानं प्रवर्तते, न चासौ मुक्तात्मनीति, तन्न । मुक्तात्मन्यपि विवेकदर्शनस्य विनाशेन प्रवृत्तिप्रसङ्गात् । न चानुत्पत्तिविनाशयेओरदर्शनत्वेन विशेषं पश्यामः । अथादृष्टापेक्षं प्रवर्तत इति चेत्, तदसत् । तस्यापि प्रधाने शक्तिरूपतया व्यवस्थितस्य उभयत्राविशेषात् । तथा शरीरादिवैचित्र्याभावा तस्यैकरूपत्वात् । न च परिणामवैचित्र्याच्छरीरादिवैचित्र्यम् । तद्वैचित्र्ये कारणाभावात् । कथन्य साम्येनावस्थितं तत्प्रधानं वैषम्यमवाप्नुयात्, पुरुषार्थस्य प्रवृत्तिहेतोरभावात् ? सद्भावे वा पुरुषार्थस्य तदर्था प्रवृत्तिर्न भवेद् विद्यमानत्वादेव । न व प्रवृत्तिहेतुं विना कर्म [णि ] प्रवर्तमानस्योपरमो युक्त हेत्वभावात् । यच्चेदं द्रष्टुः स्वरूपेणावस्थानमित्युक्तं तदिष्यत एव विशेषगुणरहितस्यावस्थानाभ्युपगमात् । For Private And Personal Use Only 7 5 10 15 20 25
Page #36
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती अथ चिद्रूपस्यावस्थानम्, तन्नास्ति, अनित्यत्वेन चिद्रूपताया विनाशात् । न चाक्षाद्यन्वयव्यतिरेकानुविधायिनश्चैतन्यस्य नित्यत्वे प्रमाणमस्ति । आत्मरूपतेति चेत्, तस्याश्च आत्मतादात्म्ये प्र्याय्मात्र्म्। व्यतिरेके तु संयोगादिभिरनैकान्त्यम् । गुणगुणिनोश्च तादात्म्यप्रतिषेवं वक्ष्यामः । __ यच्चेदं द्रष्टुनया विज्ञातन्तु पुरुपं नोपसर्पतोति । असदेतत्, अचेतनत्वात् । तथाहि, अचेतनतया प्रधानस्य अहमनेन द्रष्टुतया विज्ञातांमति विज्ञानाभावे puurvvtprvRtirvishissttetylmtiprsnggen| अन्ये तु अस्थिरादिभावनावशाद् रागादिवियुक्तलानोत्पत्तिनिःश्रेयसमिति मन्यन्ते । तथाहि. सर्व क्षणिकमिति भावयतो विषयेकासक्तिविर्तत मम इमिति 10 सम्बन्धाभावात् । तथा सर्व निरात्मकमिति भावनायां नाहं परः, न ममायमित परिग्रहद्वेषाभावे भवत्येव विशुद्धचित्तसन्तानोत्तत्तिरिति । तथा च पटाद्यर्थस्य प्रतिपेधात् सर्व शुन्यमिति च । एव हि दुःखसमूझ्यनिरोधमागेपु विणिज्ञानं निःश्रेयसकारणमिति । तथाहि, दुःखं रूपादिस्कन्धपञ्चकम् , तस्य समुदयः कारणं समुदत्यस्मादिति, तयोनिरोधो विनाशस्तस्योपायो माग इत्येषु विशिष्टज्ञानवशामुद्धचित्तसन्तानस्त15 दुच्छेदो वा निःश्रेयसमिति युक्तम् । नैत्देव्म्। क्षणिकादिभाबनाया मिथ्या पत्नात् । न च मिथ्याज्ञानस्य निःश्रेयसकारणत्वमतिप्रसङ्गात् । यथा च न क्षणिकत्वम्, गून्यत्वम्, जैरात्म्यं वा तथा वक्ष्यामः । अथासक्तिप्रतिषेधार्थमेवं भावनीयम्, तन्न । अन्यथापि भावात् । तथाहि, पदार्थतत्त्वज्ञानं प्रवृत्तेः कारणम्, दोपदर्शनञ्च निवृत्ते इतिम्। गया माविषसंपृक्तेऽन्ने 20 दोषादर्शनाद गुणवुद्धितः प्रवर्तते दोषदर्शनाच्च निवर्तते, नार्थप्रतिषेधात् । एवं पुत्रादावपि आत्मीयवरूष्यदर्शनमेव निवृत्तिकारणमिति वाच्यम् । न सम्बन्धाभावः । तत्प्रतिषेधो भाव्यः । उक्त च न्यायभापता हमादिशु निमित्तमंना भावनीया नानुव्यञ्जनसंज्ञेति इत्थं दन्ता इत्थं केशाः' (4 / 213) इत्यादि । या चे दुःखसमुदयनिरोधमार्गेषु भावना सा यदि दुःवं तल्लारणं तयोनिरोधस्तदुपाटोति इष्टं न प्र्तिस्सिध्य्ते। तथा हि दुःखं स्वरूपत एव, अन्यद् दुःखकारणत्वात् । तच्च रूपं संना वेदना संस्कारो विज्ञानमिति रूपादिस्कन्धपञ्चकमन्यद् वा भ्व्तु। सुखमपि दुःवं दुःखा पुषङ्गादिति स्य विच्छेदोपायस्तत्त्वज्ञानमिप्यत eva । 25 For Private And Personal Use Only
Page #37
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निःश्रेयसपदार्थविचारः यच्चेदं रागादिवियुक्तज्ञानं विशिष्टभावनात इति, तन्नास्ति । क्षणिकत्वे कार्यकारणभावप्रतिषेवस्य वक्ष्यमाणत्वात् । उपेत्यवादेन तुच्यते, न रागादिमतो विज्ञानात् तद्रहितस्योत्पत्तिर्युक्तेति । तथाहि [?] यथा हि 'वोवाद बोवरूपता' ज्ञानान्तरे, तद्वद् रागादिरपि स्यात् तत्तादात्म्यात् । विपर्यये वा तदभावप्रसङ्गादिति । न च विलक्षणादपि कारणाद् विलक्षणकार्यस्योत्पत्तिदर्शनाद बोबाद वोवरूपतेति प्रमाणमस्ति । अत एवास्य ज्ञानस्य ज्ञानान्तरहेतुत्वेन पूर्वकालभावित्वं समानजातीयत्वमेकसन्तानत्वं वा न हेतुर्व्यभिचारात् । तथाहि, पूर्वकालभावित्वं तत्समानक्षणैः, समानजातीयत्वञ्च सन्तानान्तरज्ञानैर्व्यभिचारीति । तेषां हि पूर्वकालभावित्वेन समानजातीयत्वेऽपि न विवक्षितज्ञानहेतुत्वमिति । एकसन्तानत्वश्च अन्त्यताज्ञानेन व्यभिचारीति । अथ नेष्यत एवान्त्यं ज्ञानं सर्वदा आरम्भात् । तथाहि मरणशरीरज्ञानमपि ज्ञानान्तरहेतुर्जाग्रदवस्थाज्ञानच सुपुप्त्यवस्थाज्ञानस्यापीति । नन्वेवं मरणशरीरज्ञानस्यान्तराभवशरीरज्ञानहेतुत्वे गर्भशरीरज्ञानहेतुत्वे वा सन्तानान्तरे विज्ञानजनकत्वप्रसङ्गो नियमहेतोरभावात् । अथ इष्यत एव उपाध्यायज्ञानं शिष्यज्ञानस्यान्यस्य कस्मान्न भवतीति ? अथ कर्मवासना नियामिति चेत्, न । तस्यापि ज्ञानव्यतिरेकेणासम्भवात् । तथाहि, तत्तादात्म्ये सति विज्ञानं बोवरूपतया विशिष्टं वोधाच्च बोधरूपतेत्यविशेषेण विज्ञानं विदध्यादित्यलम् । यच्चेदं सुषुप्त्यवस्थाज्ञानस्य जाग्रदवस्थाज्ञाने कारणत्वमिति, असदेतत् 1 सुषुप्त्यवस्थायां ज्ञानसद्भावे जाग्रदवस्थातो न विशेषः स्याद् उभयत्रापि स्वसंवेद्यज्ञानस्य सद्भावाविशेषात् । यद्वा निद्रयानभिभूतत्वं विशेष इति चेत्, असदेतत् । तद्धर्मतया तस्यापि तादात्म्येनाभिभावकत्वासम्भवात् । व्यतिरेके रूपादिपदार्थानामेव सत्त्वात् तु तत्स्वरूपं निरूप्यम् । अभिभवश्च यदि विनाश:, न विज्ञानस्य सत्त्वं विनाशस्य वा निर्हेतुकत्वम् । अथ तिरोभावः, न विज्ञानस्य सत्त्वेन तत्सत्तैव संवेदनमित्यभ्युपगमे तस्यानुपपत्तेः । अथ सुपुप्त्यवस्थायां विज्ञानासत्त्वेनान्त्यज्ञानसद्भावादेकसन्तानत्वं व्यभिचारीति । यच्चेदं विशिष्टभावनावशाद रागादिविनाश इति असदेतत् । निर्हेतुकत्वाद विनाशस्याभ्यासानुपपत्ते । अभ्यासो ह्यवस्थितस्यार्थस्यातिशयावायकत्वादुपपद्यते, न क्षणिकज्ञानमात्र इति । अत एव योगिनि सकलकल्पनाविकलं विज्ञानमुत्पद्यते । na ca 2 For Private And Personal Use Only 5 10 15 20 25
Page #38
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती सन्तानापेक्षयातिशयस्तौवासम्भवात्, अविशिष्टाद विशिष्टोत्तरयोगाच्च । तथाहि, पूर्वस्मादविशिष्टाद् उत्तरोत्तरं सातिशयं कम नुपजायत इति नित्यम् । __ यच्च सन्तानोच्छितिनिः यस मनि, त्न्न्। निर्हेतुक्तया विनाशस्योपायवैयर्यमयत्नसाध्यत्वात् । अन्ये तु अनेकान्तभावनातो विशिष्टादेशेऽक्षयकारी राहिलामा निःश्रेयस मति मन्यन्ते । तथा च नित्यभावनायां ग्रहानिय च द्वेष इत्युभयपरिहारार्थमनेकान्तभावनेति । एवं सदसदादिप्वणि योज्यम् । प्रत्यञ्च स्वदेशकालारणावारतमा लख परदेशादिष्वसत्त्वमित्युभयरूपता । तथा बटादिभूतादिम पतया नित्यः सर्वावस्थामूपलम्भात् । घटादिरूपतया चानियस्तरमायात् । एकमात्मा यात्मरूपतया नित्यः सर्वमा सद्भावात् । 10 सुखदुःखादिपविरूपतया बानित्यस्तदविनाशात् । एवं सर्वत्र स्वकार्येषु कर्तृत्वं कार्यान्तरेषु चाकर्तृत्वमित्युहाम् । अथ स्वशब्दाभिधेयत्वं शब्दान्तालभियत्वञ्चेति । तदेतदसाम्प्रतम्, मिथ्याज्ञानस्य निःश्रेयसकारणत्वेन प्रतिपेचात् । अनेकान्तज्ञानञ्च मिथ्यैव, वावकोपपत्तेः । तथाहि नित्यानित्ययोविनिप्रतिपेवरूत्याद अभिन्ने धर्मिण्यभावः । एवं स्द्स्त्वादेर्पीति। यच्चेदं चटादिवादिलणतया नित्य इति, असदेतत् । मृद्रूपतायास्ततोऽन्तिरत्वात् । तथाहि, पटादर्थान्तरं मृद्रूप्ता। मृत्त्व सामान्यं तस्य तु नित्यत्वेन घटस्थातथाभावस्ततोऽन्यत्वात् । घटस्य तु कारणान विलयोपलब्धेरनित्यत्वमेव । यच्चेदं स्वदेशादिषु सत्त्वं परदेशादिपः सत्त्वमियत एवेतरेतरामावस्याभ्युपगमात् । तथाहि, इतरस्मिन् देशादावितरस्य घटस्याभावो नानुत्पत्तिर्न प्रध्वंसस्तत्र तस्य सर्वदा सत्त्वात् । टेलिप्ये तु svdeshaadipynuplmprsaaH| एवमात्मनोऽपि नित्यत्वमेव ! सुखदुःखादेस्तद्गुणत्वेन ततोऽर्थान्तरस्य विनाशेऽप्यविनाशात् । कार्यान्तरेषु चाकर्तृत्त्वं न प्रतिपिध्यते । तथाहि यद यस्यान्त्र प्रत्यतिरेकामासातौ याप्रियत इत्पुपलब्धं तत् तस्य कारणं नावस्येत्ययुपगम्यते । एवं शब्दान्त रानभिधेयत्वेऽपि न सर्वं सर्वशब्दाभिधेयमित्यभ्युपगमात् । न चानेकान्तभावनातो विशिष्टशरीरादिलाभेऽस्ति प्रतिवन्धयः । न चोत्पत्तिधर्माणां 25 शरीरादीनामक्षयत्वं न्याय्यम् । तथा मुक्तावप्यनेकान्तो न व्यावर्तत इति मुत्तो न मुक्तश्चेति स्यात् । एव च सति स एव भुक्तः संसारी चेति प्रसक्तम् । एवमनेकान्तेऽप्य For Private And Personal Use Only
Page #39
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir निःश्रेयसपदार्थविचार नेकान्ताभ्युपगमे दूपणम् । बस्नुनो हि स्द्स्प्नाउनैकान्तिक्ः। तस्यायनकान्तिकाभ्यु. पगमे रूपान्तरमणि प्रत्यक्षम्, एवं नित्यानित्यरूपताययतिरिक्तञ्च रूपान्तरमित्यादि वाच्य्म्। अन्ये तु आत्मैकत्वमानाः परमात्मनि यः आमद्यत इति अवते । तथाहि, आत्सव परमार्थः सन्, ततोऽन्येषां दे प्रमाणाभावात् । प्रत्यक्षं हिमदायीनां सद्भावनाहकमेव न भेदस्येत्यविद्यासमारोपित एवायं भेद इति मन्यन्ते । तासत् । आत्मकत्वज्ञानस्य नियामतया निःश्रेयससाधनत्वानुपपत्तेः । मिथ्यात्वञ्च आत्माधिकारे वक्ष्यामः, व्यवस्थातो नानात्मानः ( bai0 sU0 3 / 2 / 20 ) इति सूत्रेण एवं शब्दाद्वैतविज्ञानमपि मिथ्यारूपतया न निःश्रेयससाधन मिति द्रष्टव्यम् । तथाहि, 10 सर्वार्थानां शब्दरूपतेति प्र्मान्नाभाव्ः। अथ भेदेऽपि प्रमाणाभाव इति चेत्, तरसत् । चक्षुरादिना शब्दरूपतावियुक्तानामथानां प्रतिभासनात् । शब्दरूपता हि श्रावणल्वमर्थस्य सतः । न चाथ देतदस्ति श्रोत्रेणाग्रहणात् । अय शब्दस्वैवावस्थाभेदाइ ग्रहणवैचित्र्यमिति चेत्, तन्न । झन्दरूपतायामेव तत्स्वात् , तत्र च प्रमाणाभाव एव । अथ शनसम्पर्कण प्रतिभास एव प्रमाणमिति चेत्, न । अकृतसमयस्य नाबादेस्तदन्तरेणापि प्रतिभालनात् । 15 न च शब्दान्त रेग सम्पर्को युक्तः समयवेयथ्यप्रसङ्गादिति । शब्दरूपतायां साध्यायां न शब्दसम्मृतमतिमास: प्रमाणम् । अत एव वैखरी मममा पश्यन्ती सूक्ष्मा चेति भेदप्रतिपाइन मुन्मत्तभाषितम् । न च शब्दाद्वैतजानात् सूक्ष्मावस्था सम्पद्यत इत्यस्ति प्र्तिब्न्ध्ः। एकलिंगलाईत प्रतिपिढे प्रतिबन्धसमानतया सर्व एकातदाप्रतिषिद्धा 20 भवन्तीत्वात्मेकलप्रतिवादेवेदं प्रतिषिद्ध भविष्यतील सरन्यते अन्ये तु महेश्वरप्रसादादशुद्धेश्वविनाशे तद्गुणसंक्रान्ति मन्यन्ते । तच्चासत्' / अन्यगुणानामन्यत्र वृत्तेवर्शनात् । महेश्वरप्रसादश्च मुक्तौन प्रतिषिध्यते तस्यास्तदधीनत्वादिति स्थितमलद्वादप्रतिषेधात् । SaTpanArthasAvAryavevaya'tasvajJAnaM मुक्तस्य niHshressskaarnnmiti| 25 For Private And Personal Use Only
Page #40
--------------------------------------------------------------------------
________________ www.kobatirth.org Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir व्योमवती सूत्रस्थ-अथेत्यादिशब्द विचारः अथेत्यादिवाक्यस्य [ ? ] सूत्रेणापि सम्बन्धो व्याख्यानान्तरमिति मन्यन्ते, तच्चासत् । सर्वस्मिन् व्याख्याने सूत्रितत्वोपदर्शनं भाष्यस्येप्यत एव । अथातो धर्म व्याख्यास्यामः (वै. सू. 1 / 1 / 1), यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः (वै. सू. 111 / 2) इति। [पूर्व सूत्रे अथशब्दोऽन्यानन्तर्ये वर्तत इत्यन्यस्यातम्भवान्नमस्कारानन्तरमिति लभ्यते । स च ज्ञानप्रस्तावाद् iishvrsyaiveti। भाष्यकारश्च सूत्रकाराभिमतं परस्य गुरोर्नमस्कारमनूद्यापरस्य नमस्कारं करोतीति व्याख्येयं न तु कणाद एव, स्वात्मनि क्रियाविरोधात् । नापि कणान् अत्तोति कणाद इति कणशब्देन स्वकर्मफलस्याभिधानात् कष्टव्युत्पत्त्या संसार्यात्मनः । तन्नमस्कारे प्रयोजनाभावात् । अथशब्दार्थः 'अनु' शब्देनोक्त एव्। 'अतः' शब्दोऽपि वचनवृत्त्या धर्म व्याख्यास्याम इति, विविधमनेकप्रकारेण यदुत्पद्यते यतश्च नोत्पद्यत इत्या [इति] प्रतिबोधं यावत् तावत् प्रतिपादयिष्याम इति धर्मव्याख्यानार्थमेव पटादार्थोपवर्णनम् । अत एव पदार्थो धर्मः संगृह्यत इति पदार्थधर्मसङ्ग्रह इत्युक्तम् । उत्तरसूत्रस्य तु विवरणं महोदयः, महानुदयः स्वर्गापवर्गलक्षणोऽस्माइ भवतीति महोदय इत्युक्तम् । धर्मात् सुखं 15 ज्ञानञ्चेति, ज्ञानोत्पत्तौ तस्यैव प्राधान्यान् तदुपसर्जनतया शेपं व्याख्यायत इति । अथाव्य्वार्थ्ः। * प्रणम्य हेतुमीश्वरम्' इति । प्रेयुपसर्गेण प्रणामातिशयं दर्शयति । हेतुत्वं निमित्त्कार्न्न्त्व्म्। तच्चान्येषामप्यस्तीति iishvrpdm। ईश्वरशब्दश्चान्यत्र वर्तमानोऽपि ज्ञानप्रस्तावान्महेश्वर एव वर्तते । शङ्कराज ज्ञानमन्विच्छे 10 इति वचनात् । ननु व्यर्थं तहि हेतुपदम्, ज्ञानप्रस्तावाद् विशेषणसिद्धः, नैतदेवम् । स्तुतेगणसंकीर्तनरूपतया सकलकार्यकर्तृत्वाभिधानात् । अन्यथा ह्यन्यतराभिधानेनैव गतार्थत्वाद् व्यथं स्यादुभयाभिधानम् । तदेवमीश्वरप्रणामानन्तरं मुनि प्रणमति । मुनयश्चान्येऽपि विशिष्टज्ञानवैराग्यवन्तो भवन्तीति विशेषणम्' कणाद इति। विशिष्टज्ञानसम्बन्धित्वञ्च तदभिहितपदार्थानां 25 प्रमाणान्तरेणासाधनाद् विज्ञ्याय्ते। अत एव तत्त्वज्ञानसद्भावे मिथ्याज्ञानस्य' रागद्वेष हेतोरभावाद् द्वेषवैराग्यं निश्चीयते । For Private And Personal Use Only
Page #41
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra tacca www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अवयवार्थविचारः कणानत्तीति कणादस्तमिति विशिष्टाहारनिमित्तसंज्ञोपदर्शने नासच्चोद्यनिरास: / कणान् वा भक्षयेत् कामं माहिषाणि दधीनि च । इत्यादि युक्तियुक्तम् । युक्तिबोवच न प्रवृत्तेः कारणं प्रवृत्ती सत्यां तद्भावात् । तथाहि श्रवणे प्रवर्त्तमानो विजानाति युक्तम्युक्तं वेति । न तदववोधे प्रवृत्तिरितरेतराश्रयत्वप्रसङ्गात् । अतो विशिष्टपुरुषप्रणीतत्वोपबोधे सत्यादी श्रवणे प्रवृत्तिर्युक्ता । तथाहि मनुना प्रणीतं व्यासेन प्रणीतमिति मत्वा प्रवर्तन्ते जनाः । तदेवं परापरगुरुनमस्कारापेक्षधर्मविशेषेऽधर्मप्रतिबन्धात् तत्तत्कार्याणामभावे भवत्येवाविघ्नतः शास्त्रपरिसमाप्तिरिति । ननु चायुक्तमेतत् । सत्यपि नमस्कारे शास्त्रपरिसमाप्ते रदर्शनात् कादम्बर्यादी । असत्यपि दर्शनात् प्रमाणतोऽर्थप्रतिपत्त ( न्या. भा. 1।1।1) इत्येवमादौं । सत्यम् । शास्त्रपरिसमाप्तेः कार्यत्वादवश्यं कारणं वाच्यमित्यन्यस्यासम्भवाद् धर्मविशेषः कारणमिति । स च नमस्कारादन्यस्माद् वा भवतु, न नियम्यत इत्येके । अन्ये तु साधनविशेषाद विशिष्यत इति नमस्कारादेवोपजायते धर्मविशेषः कारणमिति । अन्ये तु असच्चोद्यनिरासार्थं कणान् ददातीति, दयत इति वा व्युत्पत्यन्तरमाश्रयन्ते । अत्र किल वैशेषिकसूत्र रचनाकरण इत्युच्यत इति चिन्त्यमेतत् । प्रसिद्धयपरिज्ञान परिहारार्थं चोपात्तमित्यलम् असद्व्याख्यानैरिति । तदेवं परापरगुरुनमस्काराद् यतोऽन्तरायप्रध्वंसो यतो वा अन्तेवासी यथोक्तलक्षणसम्पन्नः, अतोऽनन्तरमेव प्रतिपक्ष क्रियानन्तरितः पदार्थवर्मसंग्रहः प्रवक्ष्यत iti । For Private And Personal Use Only 13 5 atha नमस्काराभावे तर्हि कथं शास्त्रपरिसमाप्तिरिति ? न तत्रापि कार्यसद्भावेन कारणसद्भावसिद्धेः । वाचिकन मस्काराभावेऽपि मानसो नमस्कारों ज्ञायत इति । एकदा हि विशिष्टनमस्कारसद्भावे परिसमाप्तेरुपलम्भादिति । तथाहि, मानसनमस्कारोपचितो वाचिको नमस्कारः परिसमाप्तेः कारणमिष्यते, मानसस्तु केवलोऽपीति । अत एव क्वचिद् वाचिकसद्भावेऽपि मानसनमस्काराभावादपरिसमाप्तिर्युक्तेति । तस्य चाभावः कार्यानुत्पादेनैव ज्ञायत इति । नमस्काराच्च धर्मः सम्पद्यत इत्यागमाद व्याप्तिग्रहणम् । 20 तथा लौकिकोऽपि पुरुषः कृतनमस्त्रियः क्रियाकरणे प्रवर्तमानो दृष्टः किं पुनर्भगवान् मुनिरनवद्यवादी । 10 15 25
Page #42
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती न च वत्वाप्रत्ययादेव विशिष्टानन्तर्यप्रतिपत्तिः । तस्य हि समानकर्तृकत्वे सति पूर्वकालभावित्वमा भावात् । तथाहि, भोजनानन्तरं शयनादिक्रियाव्यवधानेऽपि भुक्त्वा व्रजतीति प्रयोगो भवत्येव । अत्र वेश्वरप्रणामानन्तरमेव सुनेर्नमस्कारस्तदनन्तरमेव प्रवचनक्रियेति । न वा अप्रतिपक्षनिमाव्युदासोऽवयवचलनादेर्भावादिति । * पनार्थधर्मसंग्रहः इति । पदार्थानां धमस्तेइषां संग्रह इत्युत्तरपदप्राधान्येऽपि धर्माणां धर्मिनिष्टतया संग्रहो भवत्येव । धर्मिणां संग्रह इति सुखदुःखसाधनत्वधर्मावबोधे सति प्रवृत्तिनिवृत्त्योभीवाद धर्माणामिह प्राधान्यं न निस्सिध्य्ते। तत्त्वज्ञानञ्चात्र प्रधानतया विवक्षितम्, तद् मिषूपसर्जनतयापि लभ्यत एव । यहा तत्त्वज्ञानप्रधानक्रियासम्बन्धाद् उभयेषां प्राधान्यमिति पदार्थाश्च धर्माश्चेति समासः । स्वातन्त्र्यं हि प्रधानक्रियासम्बन्ध एव । न धर्मितादात्म्यं धर्माणामिति वक्ष्यामः । पार्थधर्माणां संग्रह इति निबन्धान्तविस्तरोक्तानां संक्षेपेणाभिधानम् । भावव्युत्पत्या तत्त्वज्ञानमित्यपरे । सच प्रवक्ष्यते क्थ्यिस्स्य्ते। किंविशिष्टः ? महानुदयस्तत्कार्यञ्च निःश्रेयसमस्माद् भवतीति * महोदयः * इति । 10 द्रव्यगुणकर्म सामान्यविशेषसमवायानां पण्णा पदार्थानां साधर्म्यवैधाच्या तत्त्वज्ञानं निःश्रेयसहेतुः । 'पदार्थधर्मसङ्ग्रह' इत्यादिसामान्योविभजनाय' द्रव्यादिवास्यम् । तच्च विशेषोपदर्शनाच्छेपप्रतिपेवपरम्, भवत्येव विभागाच्नेयत्तावधारणमिति षण्णामेवाभिधानात् षडेव पदार्था इति लभ्यते । __ अथ अभावः करमानोपसंख्यायते ? भावोपसर्जनतया प्रतिभासनात् । तथाहि, नाप्रसिद्धभावस द्रावस्य नारिकेरदीपवालिवस्तदभावप्रतीतिरिति भावपरिज्ञानापेक्षित्वादभावस्य न पृथगुपसंख्यानम् । ज्ञाते हि भावे तदभावः प्रतीयत एव । तथाहि, द्रव्यपरिज्ञानात्तदभावपरिज्ञानमे ......... "ज्ञानं लभ्यते । तेषाञ्च प्राधान्यमुपदर्शितमेव । * तत्त्वज्ञानम् इति सम्यक्त्वस्य विशेष्यं ज्ञानमिति । न तु तत्त्वञ्च 25 तज्ज्ञानञ्चेति । उभयपदव्यभिचारे सामानाधिकरण्याभावात् । तत्वं हि पृथिव्यां गन्धः, 20 For Private And Personal Use Only
Page #43
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 15 तत्त्वज्ञानहेतुविचारः न च ज्ञानम् । ज्ञानच मिथ्याज्ञानमपि, न च तत्त्वमिति व्यभिचारेऽपि धमिशब्दान सामानाधिकरण्यम् । तत्त्वं हि सम्यक्त्वं ज्ञानधर्म एव । अन्ये तु तत्त्वे प्रधानत्वादात्मनि साधयंवैवस्यांच्यामुपजातमिति मन्यन्ते । प्राधान्यन्तु द्रव्यादिपदार्थानां मध्ये पुरुस्स्स्य्। तत्र हि अभ्यासवशादुपजातस्य निःश्रेयसकारणत्वाभ्युपगमात् । न च मिथ्याज्ञाने प्रसङ्गो निःश्रेयसहेतुलेन vishessnnaat। 5 मिथ्याज्ञानस्य निःश्रेयसहेतुत्वासम्भवादिति । निःश्रेयसस्य च हेतुर्यथा तत्त्वज्ञानं त्थोक्त्मेवादिवाक्ये। तच्चात्मज्ञानमितरावविक्तवास्तिरपदार्थज्ञानापेक्षमित्यर्थवद् द्रव्यादिसाधर्म्यवेवयज्ञानम् । तच्चेश्वरचोदनाभिव्यक्ताद्धर्मादेव । अथास्तु संग्रहात्तत्त्वज्ञानमवधारणे तु व्याघात्ः। तथाहि, यदि संग्रहादेव 10 तत्त्वज्ञानम्, सूत्रकारस्य न स्यात् संग्रहाभावात् । अथ संग्रहाद भवत्येव, तदसत् । मन्दमतेः सत्यपि संग्रहे तदभावात् । अथ संग्रहात तत्त्वज्ञानमेव, तन्नास्ति दुःखादेरपि दर्शनादित्याशङ्कापरिहारार्थन् । तञ्चेश्वरचोदना 56 इत्यादि । तथाहि, अस्मदादेः संग्रहादेव त्त्त्व्ज्ञ्यान्म्। यच्च सूत्रकारस्य' ज्ञानं तच्चेश्वरचोदनाभिव्यक्ताद् धर्मादिविशेषादेवेति । न च स एवास्त्विति वाच्यम्, अस्म्दादेस्त्थाविध्ध्र्माभावात्। 15 तथा संग्रहाद् भवत्येव तत्त्वज्ञानम् यदि नाम * तच्चेश्वरचोदनाभिव्यक्ताद् धर्मादेव समुच्चीयमानावधारणमनिर्दिष्टप्रतिषेधार्थम् । मन्दमतेस्तु विशिष्टधर्माभावान्न भ्व्त्य्पि। अस्तु वा संग्रहात् तत्त्वज्ञानमेव न दुःखादिकम्, यदि नाम ईश्वरचोदनाभिव्यक्ताद् धर्मादेव' / यस्य विशिष्टधर्मसद्धावस्तस्याल्पीयसा प्रयासेन तत्त्वज्ञानं सम्पद्यत इति । यद् वा कस्माद धर्मस्यादी सूत्रे व्यावर्णनमीश्वरस्य वा नमस्कार इति चोद्यपरिहारार्थ तच्च तत्त्वज्ञानमीश्वरचोदनाभिव्यक्ताद् धर्मादेव भवतीत्यतस्तस्यादौ प्रतिज्ञानमीश्वरस्य च नमस्कार इति। ईश्वरस्य चोदना सकल्पविशेषोऽस्येदमस्मात् सम्पद्यतामिति । तयाभिव्यक्तात् सहकृताद् धर्मात् तत्त्वज्ञानमिति । तथाधर्मस्य सद्भावे किं प्रमाणमित्यपेक्षायामिदमेवावर्तनीयम्' 'ईश्वरस्य चोद्नेति'| चोदना हि प्रवर्तकं वाक्यं तत्प्रधानत्वाद् वेदश्योदनेति । सा वेश्वरप्रणीतत्वात् प्रमाणम् । तयाभिव्यक्तात्.. प्रकाशिताद् dhrmaadveti। 20 For Private And Personal Use Only
Page #44
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती अथ के द्रव्यादयः पदार्थाः ? किंस्वरूपाः ? किञ्च तेपां साधर्म्यम् ? किंरूपश्च vaidhaya'm ? तदेवं dravyAdisAdharmyavaidhaya'jJAnatya निःश्रेयसकारणत्वमभ्युपगम्य तत्स्वरूप. परिज्ञानार्थमाह अथ के द्रव्यादयः पदार्याः किंस्वरूपाः किञ्च तेषां साधर्म्य 5 किंरूपञ्च vaidhaya'm 4 इति । द्रव्यादिषु वा नानारूपतया परैरभिवानात् संशये सतीदम् । तथाहि, विशेष्यं द्रव्यमिति केचिः । क्रयविक्रययोग्यञ्चेत्यादि । विपर्यस्तो वा द्रव्यादीनामसत्वं म्न्य्मान्ः। अथ के द्रव्यादयः पदार्थाः । न सन्तीत्याह । तदभावान्न सायं नापि वैवामिति । तथाहि, चक्षुःस्पर्शनाभ्यां रूपस्पर्शयोः प्रतिभासनान्न तद्व्यतिरिक्त द्रव्यमस्ति । यच्चेदं घटादिज्ञानं तन्न प्रमाणं कल्पनाज्ञानत्वात् । बाधकञ्च प्रमाणमस्ति वृत्तिविकल्पादि । तथा चावयवा अवयविनि वर्तन्त इति नाभ्युपगतम् । अवयवी चावयवेषु वर्तमानः किमेकदेशे वर्तते व्याप्त्या वा ? एकदेशेन वृत्ताववयका तरप्रसङ्गः । अथैकदेशे वर्तते, अनेकवृत्तित्वव्याघातः, एकद्रव्यञ्च द्रव्यं स्यात् । तत्र चावयवविभागाभावा15 न्नित्यत्वम्, एकस्य च क्रमयोगपद्याभ्यामजनकत्वम्, रूपाद्यनुत्पत्तिश्च, अनेकरूपादे-- जनकत्वाभ्युपगमात् । अवयवेषु चावयवीति प्रतिभासाभावः, तस्वीकद्रव्यत्वात् । अथ न प्रत्येक परिसमाप्त्या वर्तते, किं तर्हि सर्वावयवेप्वेक एवेति ? तत्राप्येकस्वरूपेणावयवान्तरप्रवृत्ती तेषामेकताप्रसङ्गः, तदवयववृत्तिरूपत्वादवयविनः । स्वरूपान्तरेण चानेकत्वम्, स्वरूपभेदस्य भेदलक्षणत्वादिति वृत्यनुपपत्तेरसत्वम् । वृत्त्या हि सत्त्वं 20 व्याप्तम्, सा च व्यावर्त्तमाना स्वव्याप्तं सत्त्वं गृही वा व्यावर्तत इत्याशयः । [a] परस्य गवाश्वादिवद् भिन्नदेशतया ग्रहणम् । तदग्रहे तद्बुद्ध्यभावाच्च, इत्यवयविनोऽसत्त्वे रूपादिसमुदायमानं घटादय इति, सनुदायः सनुदायिभ्यो नार्थान्तरमिति स्ण्वृतिस्न्नेव्। एवं विज्ञानमात्रं सर्वम् । ततोऽर्थान्तरस्य सद्भावे प्रमाणाभावादित्येवं शून्यवादि25 वादा अपि यथावसरं निराकर्तव्या iti neha pratanyate / For Private And Personal Use Only
Page #45
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir savikalpaka ज्ञानस्यार्थजत्व विचारः तत्र द्रव्याणि पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि सामान्यविशेष संज्ञयोक्तानि नवैवेति । तद्व्यतिरेकेणान्यस्य संज्ञानभिधानात् । संशयितान्युत्पन्नयोर्द्रव्य स्वरूपप्रतिपादनार्थमाह तत्र द्रव्याणि इत्यादि । तथाहि, प्रत्यक्षेण रूपादिव्यतिरिक्तस्य द्रव्यस्यावधारणाद् विपर्यस्तव्युदासः । रूपं हि चक्षुषैव गृह्यते स्पर्शस्त्वगिन्द्रियेण । हीन्द्रियग्राह्यन्तु द्रव्यम् । कथमेतत् ? प्रतिसन्धानात् । तथाहि यमहमद्राक्षं चक्षुषा तमेव स्पृशामि यश्वास्पृशं तमेव पश्यामीति । न च द्वाभ्यामिन्द्रियाभ्यामेकार्थग्रहणं विना प्रतिसन्धानं न्याय्यम् । रूपस्पर्शयो प्रतिनियतेन्द्रियग्राह्यत्वादेतन्न सम्भवतीति । 3 अथेदं कल्पनाज्ञानमिति चेत् किमिदं कल्पनाज्ञानं नामेति ? अथ क्षणिकत्वान्निर्विकल्पक ज्ञान समकालमर्थविनाशे स्मरणानन्तरमेव तद्भवतीति निर्विषयत्वादप्रमाणमिति चेत्, न । क्षणिकत्वासिद्धौ स्मरणानन्तरभाविनोऽपि निर्विकल्प कज्ञानवदर्थान्वयव्यतिरेकानुविधानादर्थजत्वमेव । अथार्थजत्वे निर्विकल्पक ज्ञानसमकालमेवार्थस्य सद्भावादिन्द्रियाणाञ्चाविचारकत्वेन स्यादेतदिति, तन्न । सहकार्यभावात् । तथाहि, इन्द्रियमर्थेषु सविकल्पक ज्ञानोत्पत्ती सङ्केत स्मरणापेक्षम् । अथ स्मरणे वार्थस्येन्द्रियस्य च किमति - शयाधान मनतिशय निवृत्तिरिष्यते ? न । तस्यैवातिशयत्वात् । तथाहि यद् यस्य सद्भावे कार्यं करोति तत्तस्यातिशयः । स्मरणसद्भावे चेन्द्रियं कार्यंकुदिति स्मरणमेव तस्यातिशयः । स्मरणाद् वा कारकसाकल्यमेवातिशयः सम्पद्यते, तद्वैकल्यश्चानतिशयो निवर्तते । साकल्ये हि कार्यकरणादिति । एते यदाहुः, यः प्रागजनको बुद्धेरुपयोगाविशेषतः । स पचादपि तेन स्यादर्थापायेऽपि नेत्रधीः । / ( pra0 विनि0, pR0 42 ) इति एतदपास्तं भवति, उपयोगाविशेषस्यासिद्धत्वात् । तथाहि निर्विकल्पकबोधे नेन्द्रियस्य सङ्केत स्मरणमस्ति, सविकल्प के त्वस्तीत्युपयोगविशेषः । सविकल्पक ज्ञानस्यार्थजत्व विचारः अथ शब्दाकारं सविकल्पकं ज्ञानम् । शब्दरूपता चार्थे नास्ति, प्रथमेन्द्रियसन्निपात एव सविकल्पकोत्पत्तिप्रसङ्गात् । चक्षुरादिना वा परिच्छेदः, zrotraparicchedyatvena For Private And Personal Use Only 17 5 10 15 20 25
Page #46
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 1 व्योमवती दर्शनादिति निविषयत्वं सविकल्पकज्ञानस्य, तदसत् । आकारवादप्रतिपेधस्य वक्ष्यमाणल्वान्न शब्दरूपता ज्ञ्यानेऽस्ति। ज्ञानवलक्षण्ये तु सहकारिवैलक्षण्यमेव कार्न्न्मित्युक्त्म्। द्रव्यासत्त्वे चान्यन्निमित्तं वाच्यं प्रतिसन्धानस्य । अथास्त्येवानादिकालपरिपुष्टबासनेति चेत्, न । तस्याः सद्भावे प्रमाणाभावात् । अथ सविकल्पकं ज्ञानमेव प्रमाणमिति चेत्, न । अन्यथापि भावात् । तथाहि, अर्थसद्भावेऽप्युपपद्यात इति कथं वासनासद्भावे प्रमाणम् । अन्वयव्यतिरेकाभ्यामन्यत्रापि च कार्यकारणभावावगतिस्तौ वेन्द्रियरत्येहापि स्त इति । अथ निर्विकल्पकज्ञानोलत्ताविन्द्रियस्य व्यापारात्तदधीनतया च मविकल्पके पि व्यापार इव संलक्ष्यते न बरततः । त्न्न्। अक्षणिकत्वे सत्युभयत्रापि व्यापारसम्भवात् । न च निर्विकल्पकज्ञानदेव स तस्मृतिद्वारेण सविकल्पकज्ञानोत्पत्ती कारणमित्यस्ति प्रतिबन्धः । प्रत्यक्षस्थ नियमेन स्वलनविषयत्वेन क्रमाविषयत्वात्, अमानन्तु सामान्यविध मेवेति। न च प्रतिबद्धं linggmsti। कार्यञ्चा यथा सम्भवतीति न क्रमे प्रमाणम् । रबगंवेदनवादिनच विज्ञानं स्वपरिच्छेदे एव प्रमाणं नार्थान्तरस्येति । यदि च 15 बासनव निमित्तम्, सा न विज्ञानादर्थान्तरम् , रूपरसगन्धस्पर्शशब्दज्ञानव्यतिरिक्त स्य निमित्तस्यानभ्युपगमात् । तादात्म्ये तु बोबरूपतया सर्वत्राविशेषाद विकल्पवैचित्र्यं न स्यात् । अथ विकल्पवैचित्र्यादेव वासनावैचित्र्यं न कार्यत इति चेत्, तासाञ्च विज्ञानादभेदे विज्ञानवदेकताप्रसङ्गः, विज्ञानस्य वानेकत्वमनेकार्थतादात्म्यात् । विपर्यये वा तादात्म्यानुपपत्तेः । यदि च वासना विशिष्टज्ञानहेतर्बाह्या चेति, संज्ञामात्रं भिद्येत 20 अर्थो वासनेति । अथ वस्तुरूपैव वासना, न तर्हि तस्या ज्ञानजनकत्वम्, अर्थक्रियाकारित्वस्य वस्तुलक्षणत्वात् । अथ स्मरणानन्तरभावित्वं सविकल्पकत्वम्, तच्चार्थजत्वस्य प्रसाधितत्वान्न दुषणम् । अभ्युपगमे वा निर्विकल्पकस्यापि सविकल्पकत्वप्रसङ्गः । तथाहि, रूपस्मरणानन्तरं रसरसनसन्निपाते र्स्ज्ञ्यान्मुत्प्द्य्ते। तत्र च रूपस्मृतेः पूर्वकालभावित्वात् समनन्तरकारणत्वं बोधाद् बोधरूपतेति न्यायादस्तु तस्यापि कल्पनात्वं स्मरणानन्तरभावित्वात् । न चात्र बोधरूपतया समनन्तरकारणत्वमन्यत्र स्मृतिरूपतयेति वाच्यम् । बोधादर्थान्तरस्य स्मृतिरूपस्य' तादात्म्ये सत्यभावात् । न चाभेदे sati For Private And Personal Use Only
Page #47
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सविकल्पकज्ञानस्यार्थजत्वविचारः व्यवस्थोपपद्यते क्वचिद् बोधरूपतया समन तरकारणत्वं क्वचिद्रपान्तरेणेति । अतो न स्मरणानन्तरभावित्वं सविकल्पकत्वम् । न चार्थजत्वसिद्धौ नामजात्याशुल्लेखेनोत्पत्तिदंषणमिति । कल्पनात्वस्थासम्भवात् प्रतिसन्धानं द्रव्यसिद्धी प्रमाणम् । एवं घटादिज्ञानस्याप्यालम्बनं वाच्यं तस्य हि सम्यग्ज्ञानत्वात्, न रूपादिसमुदायः, रूपादीनां प्रतिनियतेन्द्रियग्राह्यतया तत्समुदायस्पैकेन्द्रियाविषयत्वात् । न 5 चापरमार्थसतो रूपादिसनुदायस्य ज्ञानजनकत्वम् । तस्य चानुपलब्धत्वे नाणूनां सद्भावे प्रमाणमस्ति, तेषां हि कार्यगम्यत्वात् । न चासंहतः परमाणुरस्ति, षट्केन युगपद् योगादिति तस्याप्यसत्त्वं परमार्थतः । असञ्चीयमानश्चास्मदर्शनविषयो न भवत्येवेति घटादिबुद्धनिविषयत्वप्रसङ्गः । न चावाध्यमानज्ञानस्यानालम्बनत्वमित्यभिन्नत्वादभिन्नावयविविषयत्वम् । 10 अथास्ति वृत्तिविकल्पादिबाधकमिति चेत्, n। त्स्याप्र्मान्न्त्वात्। तथाहि,वृत्त्यनु. पपत्तेरसत्त्वमिति । किमिदं स्वतन्त्रसाधनमुत प्रसङ्गसाधनमिति ? यदि स्वतन्त्रसाधनम्, अवयवी धर्मी नास्तीति साध्यमिति प्रतिज्ञावाक्ये पदयोआघातो यथा, इदं नास्ति चेति । हेतोराश्रयासिद्धत्वञ्च धर्मिणोऽप्रसिद्धत्वात् । तथा स्वमते रूपादीनां सत्त्वम् । न च वृत्तिरस्तीति व्यभिचारः समवायानभ्युपगमात् । अथ परव्याप्त्या परस्यानिष्टा- 15 पाइनमिति । परेण हि अवयवी अभ्युपगत इति धमित्वेनोपात्तस्तस्य प्रतिपाद्यत्वादिति । तत्र यदि परेण प्रमाणात् प्रतिपन्नस्तेनैव बाध्यमानत्वादनुत्थानं विपरीतानुमानस्य । न चानेनैव तस्य बाधाद् तदन्तरेण पक्षधर्मत्वादिति । अथाप्रमाणेन प्रतिपन्नस्तहि प्रमाणं विना प्रमेयस्यासिद्धिरिति वाच्यम्, किमनुमानोपन्यासेन, तस्यापक्षवर्मतया अप्रमाणत्वात् । न च परस्य वृत्त्या सत्त्वं व्याप्तं तदन्तरेणाप्याकाशादावुपलम्भादित्यनेकान्तः स्वरूपासिद्धश्च, वृत्तेः समवायस्य सिद्धत्वात् । यच्चेदं नैकदेशेन सर्वात्मना वा वर्तत इत्येवमेकदेशस्यावृत्तित्वात् । न च भेदशब्दस्याभिन्नावयविन्युपपत्तिः, बहुषु दृष्टत्वात् । तथाहि, बहूनामन्यतमाभिधानमेकदेशः, निरवशेषता च srvshbdsyaarthH| तथा विशेषप्रतिषेधस्य शेषाभ्यनुज्ञाविषयत्वात् प्रकारान्तरेण वृत्तिः प्राप्नोति । अन्यथा हि न वर्त्तत इति वाच्यम् । न चैकदेशे सति 25 वृत्तिर्यथा वंशस्य स्तम्भेषु, निर्देशानामवृत्ति [त्व] प्रसङ्गात् । परमागूनाञ्च वृत्त्यभावे द्वयणुकादिप्रक्रमेण कार्यानुत्प्त्तिः॥ E 20 For Private And Personal Use Only
Page #48
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 20 5 10 15 20 25 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती अथायं विकल्पार्थः, तत्र किं व्याप्त्या वर्त्तते उत, अव्याप्त्या वेति । तत्र रूपा [ ? व ] t स्वाश्रयव्यापित्वेनाभ्युपगमः, संयोगादिवदव्याप्यत्वं वृत्तित्वेनेति । तथाहि, अवयवेषु अवयवी वर्त्तते समवायवृत्त्या न तु रूपान्तरेणेति स्वभावकल्पोऽपि निरस्तः । अथ अवयवी गृह्यमाणो यदि अशेषावयवग्रहणाद् गृह्यते मध्यापरभागावयवा - नामग्रहणाच्चाग्रहणमेव स्यात् । एकावयवग्रहणे तु सास्नामात्रोपलम्भेऽप्युपलम्भः स्यात्, नैतदेवम् । भूयोऽवयवेन्द्रियसन्निकर्षानुगृहीतेन अवयवीन्द्रियसन्निकर्षेण ग्रहणात् । कार्य सद्भावाच्च कारणचिन्ता प्रवर्त्तत इत्यपरोक्षज्ञाने सिद्धेऽवयविन्येतत्कारणमित्युच्यते । एवं देशभेदेनाग्रहणादिति रूपादिभिर्व्यभिचारः । तथाहि, रूपादयो न देशभेदेन ते तथापि सन्तः परस्परं भिन्नाश्चेति प्रतिभासभेदस्य विद्यमानत्वात् । गवादयोऽपि प्रतिभासभेदादेव भिद्यन्ते न देशभेदात्, निर्देशानामभेरप्रसङ्गात् । एवं तदग्रहे तबुद्धयभावाच्चेत्ययमपि विरुद्धः । तथाहि तेषामवयवानामग्रहे तस्मिन्नवयविनि बुद्ध भाव इत्ययमर्थोऽवयवग्रहेऽवयविनि बुद्धिरित्यवयविनः सत्त्वम् । तथा च विशेषणग्रहणाद् विशेष्यबुद्धेर्न चासत्त्वं न चाप्यभेदः । तथावयविग्रहेऽवयवग्रहो ऽसिद्धः मन्दमन्दप्रकाशे सति संस्थानमात्रस्यावयविनो ग्रहणादिति । अयञ्चावयविवादोऽस्मद्गुरुभिविस्तरेणोक्त इति ने प्रतन्यते । सिद्धे चावयविनि प्रायस्तदाश्रिता गुणादयोऽपि सिद्धयन्ति च । द्रव्यादिपदार्थोद्देशप्रकरणम् तत्र द्रव्येषु प्रतिज्ञां करोति द्रव्याणि परमार्थसन्तीत्य बाध्यमानज्ञानविषयत्वात्, यद् यदबाध्यमानज्ञानविषयं तत्तत् परमार्थसत्, यथा विज्ञानम्, तथा अबाध्यमानज्ञानविषयाण्यमूनि, तस्मात् परमार्थसन्तीति । अत्र पक्षीकृतेष्वबाध्यमानज्ञानविषयत्वमिति पक्षधर्मत्वम् । परमार्थसति च ज्ञाने ज्ञानविषयत्वं वक्ष्याम इति सपक्षे सत्त्वम्, विपक्षाच्च खरविषाणादेर्व्यावृत्तिरिति । विपरीतार्थोपस्थापकयोः प्रत्यक्षागमयोरनुपलम्भादबाधितविषयत्वम् । असत्प्रतिपक्षोपपत्तेश्च प्रामाण्यमिति । एवं पृथिव्यप्तेजोवाय्वाकाशकालदिगात्ममनांसि इत्यत्र द्वन्द्वः समासः सर्वेषां स्वातन्त्र्यात् । अत्र च द्रव्याणीति प्रतिज्ञायां द्रव्यत्वयोग: साधनं वक्ष्यति, तथा पृथिव्यादिभेदे च पृथिवीत्वादिविशेषलक्षणमिति । एतानि च सामान्यविशेषसंज्ञयोक्तानि* सामान्यसंज्ञा द्रव्यमिति, विशेषसंज्ञा च पृथिवीत्वादयस्ताभिरुक्तानि । कियन्ति ? *नवैवेति अवधार्यन्ते, न्यूनाधिकप्रतिपादक प्रमाणाभावात् । तथाहि पृथिव्यादिसद्भावस्य वक्ष्यमाणत्वान्न न्यूनता । For Private And Personal Use Only
Page #49
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 21 पदार्थोद्देशप्रकरणम् अथाधिक्योपलब्धस्तदभावोऽसिद्धः । तथाहि, छाया द्रव्यम्, क्रियावत्त्वाद् गुणवत्त्वाच्चेति । क्रियावत्त्वञ्च प्रत्यक्षेणापि ज्ञायते, चक्षुर्व्यापाराद् गच्छतीति ज्ञानोत्पत्तेः, देशान्तरप्राप्तेश्च । तथाहि, गतिर ती, छाया, देशान्तरप्राप्तिमत्त्वात्, यो यो देशान्तरप्राप्तिमान् स स गतिमानुपलब्धः, यथा देवदत्तः, तथा देशान्तरप्राप्तिमती छाया, तस्माद् गतिमती । गुणवत्त्वञ्च आतपः कटुको रूक्षरछाया मधुरशीतला । इत्यागमात् । तदेतदसत् । भासाम्भाव्रूप्त्वाच्छायायाः। तथाहि, यत्र यत्र वारकद्रव्येण तेजसः सन्निधिनिषिध्यते तत्र तत्र छायेति व्यवहारः । वारकद्रव्यगताञ्च क्रियामातपाभावे समारोप्य प्रतिपद्यते छाया गच्छतीति । अन्यथा हि वारकद्रव्यगतं क्रियापेक्षितत्त्वं न स्यात् । यच्चेदं देशान्तरप्राप्तिमत्त्वं तत् किं देशान्तरेण संयोग: 10 समवायो वा ? न संयोगस्तस्यापि साध्यत्वात् । तथाहि, द्रव्यत्वसिद्धौ संयोगः सिध्यति संयोगाद् द्रव्यत्वमितीतरेतराश्रयत्वं स्यात् । अथ देशान्तरप्राप्तिः समवायः ? सोऽयसिद्धः, न ह्येकत्र समवेतोऽन्यत्र स्म्वैतीति। छाया ल्वेकत्र सम्बद्धोपलव्धा पुनर्देशान्तरेऽप्युपलभ्यते । न च क्रियावत्त्व देशान्तरसमवायात् सिध्यति, तस्यायुतसिद्धष्वेव भावादिति, क्रियावत्त्वमसाधनम् । यच्चेदमागमान्माधुर्यं शैत्यं वा छायायास्तदप्युपचारात् । ये हि 15 मधुरद्रव्यस्य शीतद्रव्यस्य वा गुणास्ते छायासंसेवनाद् भवन्तीति तत्कार्यकर्तृत्वेन तथोक्ताः । तस्मात् क्रियावत्त्वाद् गुणवत्त्वाच्च द्रव्यं छायेति न वाच्यम् । न च द्रव्यान्तरमस्तीत्युपपन्नम्, नवैव द्रव्याणीत्यवधारणात् । अत्र केचिद् द्रव्याणि नवैव न्यूनाधिकप्रतिपादकप्रमाणाभावे सति व्यवच्छेद्यव्यवच्छेदकभावापन्ननवलक्षणयोगित्वात्, उभयाभिमतघटादिनवद्रव्यादिवदिति हेतुं ब्रुव्ते। 20 तथाहि, आधिक्यप्रमाणाभावो दर्शित एव । न च लक्ष ......... यथावसरं वक्ष्याम इति । तथा सर्वज्ञेन मुनिना पृथिव्यादिसंज्ञाव्यतिरेकेण संज्ञान्तरानभिधानाद् द्रव्यान्तरासत्त्वमिति । यदिह भावरूपं तत्सर्वं मयोपसंख्यातव्यमिति हि प्रतिज्ञा मुनेः॥ गुणाश्च रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाद्वेषप्रयत्नाश्चेति कण्ठोक्ताः सप्तदश । 'च' 25 शब्दसमुचिताश्च गुरुत्वद्रवत्वस्नेहसंस्कारादृष्टशब्दाः सप्तैवेत्येवं चतुर्विंशतिगुणाः । For Private And Personal Use Only
Page #50
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती तथा गुणेषु प्रतिज्ञां करोति % गुणाः OM परमार्थसन्तः पूर्वोक्तादेव साधनात् । तथा गुणव्यवहारे गुणत्वयोगं साधनं वक्ष्यति । रूपादिभेदे च तद्विशेषलक्षणमिति । ते तु ' * रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वबुद्धिसुखदुःखेच्छाटेषप्रयत्नाश्चेति कण्ठोक्ताः 4 सूत्रकारेणेति बचनवृत्त्याभिहिताः, तांश्च वक्ष्यामः । समासश्चात्र द्वन्द्वः । न्यूनाधिकव्यवच्छेदार्थं सामर्थ्यलब्धाः पुनरुच्यन्ते संख्यया * सप्तदश * इति । 5 'च' शब्दसमुच्चिताश्च गुरुत्वद्रवत्वस्नेहसंरकारादृष्टशब्दाः 4 चेति। अदृष्टशब्देन धर्माधर्मयोरभिधानात् सप्त भवन्तीति । ___ अथ संस्कारस्थ त्रैविध्यादाधिक्यं स्यात् ? न । संस्कारत्वजात्यपेक्षयैकत्वात् । न चैवमदृष्टत्वं सामान्य्म्स्तीति। न चान्येपामपि कामक्रोधादीनां सम्भवादुपसंख्यानं 10 कथमिति वाच्यम्, अत्रैवान्तर्भावस्य वक्ष्यमाणत्वात् । * इत्येवम् उक्तप्रकारेण । * चतुर्विशतिगुणा: * इति न्यूनाधिकव्यवच्छेदार्थम् । तत्प्रतिपादकप्रमाणाभावे सति परस्परं व्यवच्छेद्यव्यवच्छेदकभावापन्नचतुर्विशतिलक्षणयोगित्वाद् उभयाभिमतघटादिचतुर्विंशतिद्रव्यवदिति । अथ निर्गुणत्वाद् गुणानां संख्यायोगोऽनुपपन्नः? न, उपचाराभ्युपगमात् । तथा 15 हि मुख्य बाधकप्रमाणसद्भावे सत्युपचारः कल्प्यते । स च निमित्तापेक्ष इत्यसाधारण धर्मयोगो निमित्तम् । यत्र हि संख्योपलब्धा तत्रासाधारणधर्मयोगोऽपीति तत्स्मरणादध्यारोपः प्रवर्त्तत इति । व्यापकन्तु निमित्तमर्थक्रियाजनकत्वं वा। नैकार्थसमवायस्तस्याव्यापकत्वात् । तथाहि, गुणकर्मणामेकार्थसमवायो न सामान्यादीनामित्यव्यापक मुपचारेऽनिमित्तमेतदिति । नापि धर्मरूपसंख्या तव्यतिरेके प्रतिषेधस्य 20 व्क्स्स्य्मान्न्त्वात्। अन्ये तु विशेषणविशेष्यभावेनैव संख्यात्र विशेषणमित्युपचारासम्भवं मन्यन्ते । तथाहि, संख्याविशिष्टज्ञानान्यथानुपपत्त्या विशेषणविशेष्यभावस्य द्रव्य इव गुणादौ चाविशेषोपलब्धरुपचारः कथम् ? संयुक्तं समवेतं वा विशेषणमिति निय्मान्भ्युप्ग्माच्च्। नैत्देव्म्। गुणकर्मसामान्यानां समवेतानामेव vishessnntvoplbdheH| न च गुणेषु निर्गुणतया संख्यासमवायः सम्भवति । असमवेतानाञ्च गुणकर्मसामान्यानां विशेषणत्वे मिथ्याज्ञानाद्यभावः, तद्विशिष्टज्ञानस्योभयत्राविशेषादिति वक्ष्यामः । तस्मादुपचरित एव गुणादिष्वेकादिव्यवहारो व्याख्येय्ः। For Private And Personal Use Only
Page #51
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org padArthaddezaprakaraNam Acharya Shri Kailassagarsuri Gyanmandir उत्क्षेपण पक्षेपणाकुञ्चनप्रसारणगमनानि पञ्चैव कर्माणि । गमनभ्रमणरेचनस्यन्दनो ज्वलन तिर्यक् पवनपतननमनोअमनादयो गमनविशेषा न जात्यन्तराणि । तथा कर्मणि प्रतिज्ञां करोति कर्माणि परमार्थसन्ति पूर्वोक्तादेव साधनात् । कर्माणीति व्यवहारे कर्मत्वयोगं साधनमिति वक्ष्यति, उत्क्षेपणादिभेदे च [त्त] त्सामान्यमिति । तथा उत्क्षेपणापक्षेपणाकुञ्चनप्रसारणगमनानि इति द्वन्द्वः समासः । न्यूनाधिकव्यवच्छेदार्थश्व पञ्चैव कर्माणि इत्यवधारणम् । अत्र तु पञ्चलक्षणयोगित्वं सविशेषणं पूर्ववत्साधनम् । अथ भ्रमणादीनामुपलम्भादववारणानुपपत्तिः । न । गमन एवान्तर्भावादित्याह * गमनग्रहणाद् भ्रमणरेचनस्यन्दनोर्ध्वज्वलन तियं पवनपतननमनोन्नमनादयो गमनविशेषाः गमनसङ्गृहीतास्तदा एव । न जात्यन्तराणि * अन्ये तु गमनविशेष एव न भवन्ति भ्रमणादयः, किं तर्हि ? जात्यन्तराणीति मन्यन्ते । एतच्च असद्व्याख्यानमिति वक्ष्यामः कर्म परीक्षायाम् । सामान्यं द्विविधं परमपरश्च । तच्चानुवृत्तिप्रत्ययकारणम् । तत्र सत्ता परं महाविषयत्वात् । सा च सत्तानुवृत्तेरेव कारणमिति सामान्यमेव । द्रव्यत्वाद्यपरम् अल्पविषयत्वात् । तच्च व्यावृत्तेरपि हेतुत्वात् सामान्यं सद् विशेषाख्यामपि लभते । एवं सामान्ये प्रतिज्ञां करोति सामान्यम् परमार्थसदिति पूर्ववत्साधनम् । सामान्यव्यवहारे तु लक्षणं वक्ष्यमाणं साधनमिति भेदं निरूपयति द्विविधम् * केन रूपेणेत्याह * परमपरञ्च * इति । अनुवृत्तिप्रत्ययकारणम् इति कार्येण सत्तां दर्शयति । तथाहि, यदनुगतज्ञानं द्रव्यगुणकर्मानिमित्तं तदर्थान्तरसम्बन्धाद वक्ष्यामस्तत्परीक्षायाम् । तदेतदसाधारणत्वात् सामान्यस्येतरस्माद् भे रकमपि भवति । तथाहि द्रव्यगुणकर्मानिमित्तमबाध्यमानञ्चानुगतं ज्ञानं न सामान्यं विना भवतीला साधारणमेव । तत्र परापरभेदं निरूपयन्नाह सत्ता परम् * सामान्यमिति । कुतः ? * महाविषयत्वात् * / तथाहि द्रव्येष्वेव द्रव्यत्वं गुणेष्वेव गुणत्वं karmasveva karmatvam, For Private And Personal Use Only 23 5 10 15 20 25
Page #52
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 24 व्योमवती सत्ताया द्रव्यादिविषयव्यापकत्वेन महाविषयत्वात् परत्वमिति । यो हि यद्विषयं व्याप्नोति स तदपेक्षया परो यथाला विषयपाथिपेक्षया रहालिषय इति । * सा च सत्तानुवृत्तेरेव कारणमिति मान्यमेव * / यहायसामान्यादिन्यो व्यावर्तते तथापि सामान्य वस्त्वनुवृत्तज्ञानरयैव कारणमिति सामान्यमेव । तथा 5 द्रव्यत्वाद्यपरमिति । द्रव्यत्वमादिर्येषाम् इत्यादिग्रहणात् गुणत्वकर्मत्वपृथिवीत्वादेर्ग्रहणम् । तच्च सत्तापेक्षया * अल्पविषयत्वाद् * अपरमिति । तद्धि सामान्यलक्षणयोगित्वेन * सामान्य सद् * उपचारतोऽत्र * विशेषाख्यामपि लभते 4 / न चोपचारो निमित्तं विना [प्र] वर्त्तत इत्याह । व्यावृत्तेरपि हेतुत्वान् * इति । न केवलमनुवृत्तेरेप, किं तहि ? व्यावृत्त ज्ञानस्यापि हेतुत्वात् । विशेषणे हि व्यावृत्तज्ञानजनकत्वं दृष्टं तच्चेहायस्तीत्युपचारः 10 प्रवर्तते । मुख्यास्तु विशेषास्तल्लक्षणयोगिन एव । नित्यद्रव्यवृत्तयोऽन्त्या विशेषास्ते च खल्वत्यन्तव्यावृत्तिबुद्धिहेतुत्वाद् विशेषा एव्। एवं विशेषेषु प्रतिज्ञां करोति * विशेषाः * परमार्थसन्त इति पूर्ववत्साधनम् । * नित्यद्रव्यवृत्तयः 4 इति। तथा बुद्धचाइयोऽपि नित्यद्रव्येष्वेव वर्त्तन्त इति विपक्षकदेशवृत्तिव्यवच्छेदार्थ नित्यद्रव्येषु वृत्तिरेवेत्यवधारणम् , न चैवं बुद्धयादय इति । नित्यद्रव्येष्वेव वृत्तिरेव एषामिति सावधारणं वाक्यमेतत् । द्रव्यगुणकर्माणि तु नित्यद्रव्येष्वनित्यद्रव्येषु च वर्तन्त इति । सामान्यञ्चाद्रव्येऽपीत्युपपन्नमवधारणम् । नित्यद्रव्येष्वेवेत्यन्ययोगव्यवच्छेदेन नित्यद्रव्येषु वर्तमानत्वाद् विशेषा इतरस्माद् भिद्यन्त इति। ____ अन्ये तु पदार्थापेक्षया लक्षणं विवक्षितमिति नित्यद्रव्येष्वेव वर्तमानत्वं हेतुरिति ब्रुवते । तच्चायुक्तम् । विपक्षकदेशवृत्तेरगमकत्वात् । न च पदार्थापेक्षयाप्ययोगव्यवच्छेदं विना विपक्षैकदेशाद् बुद्धयादेरस्य व्यावृत्तिरिति । नित्यद्रव्यवृत्तय इत्यन्त्यपदस्य विवरणमेतत् । तथा च वक्ष्यति नित्यद्रव्याण्युत्पत्तिविनाशयोरन्ते vyvsthittvaadntshbdvaacyaani| तेषु भवास्तवृत्तयोऽन्त्या इति 25 व्याख्यायन्ते । ते च 4 विशेषा विशेषयन्ति व्यावर्तयन्ति स्वाश्रयमाश्रयान्तरादिति । / परीक्षार्थमाह ते चात्यन्तं सर्वदा व्यावृत्तिबुद्धेरेव हेतुत्वाद् विशेषा eva? na saamaanympiiti| 15 For Private And Personal Use Only
Page #53
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थोद्देशप्रकरणम् तथाहि, समानजातिगुणक्रियाधाराः परमाणवः, विशेषसम्बन्धिनः, व्यावृत्तबुद्धिविषयत्वात्, यो यो व्यावृत्तज्ञानविषयः स स विशेषसम्बद्धो यथा स्थाण्वादि, तथा च व्यावृत्तज्ञानविषयाः परमाणवः, तस्माद् विशेषयोगिन इति । व्यावृत्तज्ञानविषयत्वञ्च घटादिषूपलब्धमिति नित्येष्वपि साध्यते द्रव्यत्वेनैव हेतुना। न च गुणादीनामन्यतरस्यैव परमाणुषु व्यावृत्त्ज्ञ्यान्कार्न्न्त्व्म्। समानजातिगुणक्रियाधारत्वेन विशेषितत्वात् । न च दृष्टान्ते गुणादिविशेषोपलब्धरिति दृष्टान्तदान्तिकयोर्वैषम्यापादनेन विलक्षणविशेषासिद्धिरिति वाच्यम्, सर्वानुमानेषु समानत्वादिति । व्यावृत्तज्ञानजनकत्वेन नित्येषु विशेषाणां सद्भाव इति स्थितम् । विस्तरेण तु विशेषपरीक्षायां परीक्षिष्यन्त इत्यलम् । / अयुतसिद्धानामाधार्याधारभूतानां यः सम्बन्ध इहप्रत्ययहेतुः स समवायः । अथ * अयुतसिद्धानाम् इत्यादिना समवाये प्रतिज्ञां क्रोति। समवायः परमार्थसन् पूर्वोक्तादेव साध्नादिति। लक्षण नुच्यते, इहप्रत्ययहेतुत्वमन्तरालादर्शनस्यापीति सम्बन्धग्रहणम् । तथाहि, दूराद् ग्रामारामयोरन्तरालमपश्यतामिह ग्रामे वृक्षा इति ज्ञानं दृष्टम् , तथा याकाशशकुनिसम्बन्धेन व्य्भिचार्ः। तद् इहप्रत्ययहेतुः सम्बन्धश्चेति । तथाहि, इहाकाशे शकुनिरिति ज्ञानं दृष्टम्, तद्व्यवच्छेदार्थम् 15 आधार्याधारग्रहणम् । न चाकाशस्याधारत्वमाधेयत्वं वा, अधरोत्तरभावस्याभावात् । यत्र हि संयोगिद्रव्येष्वधरोत्तरभावस्तत्रैवाधाराधेयभावः कुण्डबदरादावुपलब्धस्तदभावश्वाकाशे, तस्य व्यापकत्वेन शकुनि व्याप्य सद्भावात् । अथाकाशस्यातीन्द्रियत्वादिहेति ज्ञानं न स्यात् , तस्य ह्यपरोक्षेष्वेव भावात् । तदसत् । अतीन्द्रियेऽयाकाशे इहेति ज्ञानं केवलं भ्रान्तम्, तस्य व्यवच्छेदार्थमुपपन्न- 20 माधार्याधारपदम् । इष्टञ्च भ्रान्तेहज्ञानस्य व्यवच्छेदार्थं सम्बन्धपदम् । अन्ये त्वस्य चोद्यस्य परिहारार्थम् आ समन्तात् काशत इत्याकाशम् , वर्त्तत इत्युपचारेणाकाशं रश्मयोऽभिधीयन्ते । ते च प्रत्यक्षमित्युपपन्नमिहाकाशे शकुनिरिति ज्ञानमिति मन्यन्ते । तच्चासत्, मुख्यसद्भावेऽप्युपचारकल्पनायामतिप्रसङ्गात् । उक्तञ्चातीन्द्रियेऽप्याकाशेऽपरोक्षज्ञानं भ्रान्तं तद्व्यवच्छेदार्थं विशेषणमिति । मूर्त्तद्रव्याभावेन चाकाशेन 25 सम्बन्धाभाव eveti। For Private And Personal Use Only
Page #54
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जलसृष्टि : पृथिवीसृष्टिः तेजस्सृष्टिः जलतेजसोविरोधपरिहारः महेश्वरेण ब्रह्मणः सृष्टिः ब्राह्मी सृष्टिः ईश्वरसिद्धौ शङ्का तत्समाधानञ्च तत्र मीमांसकमतं तत्खण्डनञ्च ईश्वरस्य सिसृक्षायां शङ्कासमाधान शाक्यमतं तत्खण्डनञ्च आकारावैधर्म्यप्रकरणम् निमित्तचतुष्टयाभावे आकाशादिसंज्ञानां पारिभाषिकत्वसमर्थनम् आकाशसद्भावे शङ्कासमाधाने आकाशस्य शब्दगुणत्वसाधनम् श्रोत्रेण शब्दोपलब्धिविचारः चित्रशब्दासद्भावप्रदर्शनम् प्रसङ्गात् प्रमाणसंप्लवसमर्थनम् शब्दस्यात्मविशेषगुणत्वपरिहारः शब्दस्य दिक्कालमनोगुणत्वपरिहारः विभुत्वपदार्थविचार: श्रोत्रस्वरूपविचारः कालवधर्म्यप्रकरणम् काललिङ्गवर्णनम् कथमेतेषां कालानुभापकत्वम् इति शङ्कानिरासः आदित्यपरिवर्तनस्य न कालत्वम् न च क्रियायाः कालत्वम् केषाञ्चिद् व्याख्यान्तरकाराणां मते कालस्य' प्रत्यक्षता विशेषणपदार्थविचार: विशेषणविशेष्यभावविचारः तत्रैव सुरभिद्रव्यम् इति ज्ञानस्य अनुसन्धानज्ञानत्वम् विशिष्टज्ञानस्य संकलनाज्ञानत्वनिरास: सर्वकार्योत्पत्ती कालस्य कारणत्वम कालस्यैकत्वम् 10013 1007 100/10 100 / 12 100 / 17 1011 10113 103119 105/4 10618 10818 109 / 19 1103 1107 11 / 20 113120 11418 114 // 23 118112 11913 119 / 21 120112 120116 12113 122119 122222 12315 124127 1272 127113 12819 For Private And Personal Use Only
Page #55
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थोद्देशप्रकरणम् अथायुत सिद्धानामेवाधार्याधारभूतानामेव यः सम्बन्धः स समवाय इति लक्षणपरिसमाप्ताविहप्रत्ययहेतुरिति व्यर्थम्, न । परीक्षार्थत्वात् । तथाहि, तन्तुषु पट इत्यादि इप्रत्ययः, सम्बन्धकार्यः, अवाध्यमानेहप्रत्ययत्वात्, यो योवाध्यमानेहप्रत्ययः स स सम्बन्ध कार्य:, यथेह कुण्डे दधीति प्रत्यय:, तथा चायमवाध्यमानेहप्रत्ययः, तस्मात् सम्बन्धकार्य इति । न चात्र समवायपूर्वकत्वं साध्यते दृष्टान्तस्य साध्यविकलताप्रसङ्गात् । नापि संयोगपूर्वकत्वम् । किं तर्हि ? सम्बन्धमात्र कार्यत्वम् । स च संयोगादिविलक्षणत्वात् समवाय एवेति वक्ष्यामस्तपरीक्षायामित्यलमतिविस्तरेण । उद्देशप्रकर गोपसंहारः एवं धर्मैर्विना धर्मिणामुद्देशः कृत इति । एवं द्रव्यादिषु पदार्थे तेषु सामान्यविशेषसमवायानां लक्षणपरीक्षाश्रवणा इन्तेवासिनः प्राक्तनं प्रकरणं किनुद्देशपरं लक्षणपरं परीक्षापरं वेति संशये सति तन्निरासार्थ उपसंहारवाक्यम् एवम् इत्यादि प्रधानतया । प्राधान्यं तस्य सर्वत्रोद्देश - विधानात् । उद्देशस्तु संज्ञामात्रेण पदार्थाभिधानमिति । लक्षणपरीक्षयोश्च सामान्यादिष्वेव भावादनुषङ्गतोऽभिधानमिति । यद् वा द्रव्यादिपदार्थ परिज्ञानान्निःश्रेयसमिति मत्वा प्रवृत्तस्तदुद्देशपरिज्ञानमात्रान्निःश्रेयसाला भेऽतिप्रतारकतां मन्यमानः श्रवणादन्तेवासी मा व्यावर्ततामिति तदाश्वासनार्थं वाक्यम् एवं धर्मैर्विना वर्मिणाम् केवलानानुद्देशः कृतो लक्षणं नापि परीक्षा । तत्तद्द्वारेण साधर्म्यवैधर्म्यपरिज्ञानं श्रीमुपजातमभ्यासवशाद् आत्मन्यशेषविशेषालिङ्गिते विज्ञानमपरोक्षं कुर्वन् निःश्रेयस नुपजनयतीति । पदार्थ संख्यावधारणस्य युक्तत्वविचारः षडेव पदार्था इत्यवधारणाभ्युपगमे धर्माणां व्यतिरेकासम्भवात् कथमस्तित्वादिभिर्विना धर्मिणामुद्देशः कृत इति ? न । अवधारणस्य धर्मविषयत्वाभ्युपगमात् । तन्न । अस्तित्वादयोऽपि स्वाधिकरणवर्मापेक्षया धर्मिण एवेति, तदपेक्षयापि व्याहतमवधारणम् । तथा ह्यस्तित्वमभिधीयमानत्वाद् अभिधेयत्वाधिकरणम्, एवमभिधेयत्वमस्तित्वाधिकरणमित्यादि योज्यम् । अथासाधारणधर्माधिकरणत्वेनावधारणमर्थवत् । तदसत् । अस्तित्वादेरप्यसाधारणधर्माधिकरणत्वात् । तथा ह्यस्तित्वमभिधेयत्वाद् भिद्यतेऽभिधेयत्वश्वास्तित्वाद् भिद्यत इति । न चासाधारणधर्मसम्पर्क विना व्यावृत्तिर्घटत इत्यसाधारणधर्माधिकरणत्वेनावधारणासम्भव इति चेत्, नैतदेवम् । क्रियावद गुणवत् समवायिकारणमिति द्रव्यलक्षणम् For Private And Personal Use Only 27 5 10 15 20 25
Page #56
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 28 व्योमवती ( वै. सू. 1 / 1 / 15), अयोगान्ययोगव्यवच्छेदे द्रव्याश्रितत्वं गुणानाम्, तथा क्षणिकत्वे सति नियमेन मूर्त्तद्रव्यवृत्तित्वं कर्मणाम्, नित्यत्वैकत्वे सति समवायेनानेकवर्तमानत्वं सामान्यस्य, अयोगान्ययोगव्यवच्छेदेन नित्येष्वेव द्रव्येषु ] वर्त्तमानत्वं विशेषाणाम् , नियमेनायुतसिद्धसम्बन्धत्वं समवायस्येत्येवं धर्माधिकारिणः षडेवेत्यवधारणेऽप्यदोषः । अथ व्यतिरिक्तानामपीयत्ताऽसम्भवादसंख्यातत्वेन तत्त्वज्ञानाविषयत्वमिति चेत्, न । पृथिव्यामिवानन्त्येऽप्येकस्य निमित्तस्योपग्रहात् तत्त्वज्ञानविषयत्वमिति । निमित्तन्तु तत्र पृथिव्यां पृथिवीत्वम् , धर्मेषु धर्मरूपतेति । / अथ धर्मेषु नित्यत्व भुतानित्यत्वमिति चेन्नित्यत्वेऽपि धर्मिविनाशे सत्तावदवस्थानाभ्युपगमाददोषः । अनित्यत्वेऽपि द्रव्यस्यैव समवायिकारणत्वाइ गुणादिषु 10 नोत्पत्त्यभावः, विनाशवन्निमित्तकारणादेवोत्पत्त्यभ्युपगमात् । तथाहि, द्रव्यगुणकर्मात्मकं कार्य समवाय्यादिकारणेभ्यो निष्पद्यमानं दृष्टं विपरीतन्तु निमित्तादेव । तथा च धर्माः, निमित्तादेवोत्पद्यन्ते, द्रव्यगुणकर्मव्यतिरेकिकार्यत्वात्, यद् यद् द्रव्यगुणकर्मव्यतिरेकिकार्य तत्तन्निमित्तकारणादेवोत्पद्यमानं दृष्टम्, यथा विनाशः, तथा च धर्मा द्रव्यगुणकर्म व्यतिरेकिकार्याः, त्स्मान्निमित्कार्न्नादेवोत्प्द्य्न्ते। उत्पत्तिधर्माणाञ्चानित्यत्वं दृष्टमित्य15 स्तित्वादयोऽप्यनित्या इति । अस्तित्वञ्चास्तीति प्रत्ययनिमित्तम्, येन सोऽस्तीति प्रत्ययो भवतीति । अभिधेयत्वं वाभिधेयप्रत्ययकारणमित्यादि सर्वत्र योज्यम् । अव्यतिरेके तु व्यतिरिक्तैत्रमविना धर्मिणानुद्देशः कृत इति व्याख्यानम् । व्यतिरेके बाधकप्रमाणोपपत्तेर्व्यतिरिक्तेति विशेषणं सामर्थ्याल्लभ्यत एव्। तथा ह्यवधारणानुपपत्तिर्व्यतिरेकपक्षे । ___ अथोक्तं विशिष्टधर्माधिकरणत्वेनावधारणं विवक्षितमिति, तन्न । उक्तलक्षणानां षडेव पदार्था इत्यवधारणे साधारणधर्माधिकरणानां पदार्थान्तराणामपरिसंख्यातत्वात् तत्त्वज्ञानासम्भव एव्। तत्त्वज्ञानार्थञ्चावधारणम् । न च पदार्थान्तराणामज्ञेयत्वम्, सर्वस्य भावप्रपञ्चस्य ज्ञेयतयोपक्षेपात् । तेषु च सामान्यविशेषरूपतया तत्त्वज्ञान कार्यम् । सामान्यं भावरूपता, विशेषस्तु द्रव्यादिवल्लक्षणयोगः । तदतिरिक्तेषु च पदार्थेषु 25 सामान्यतो ज्ञानं न विशेषत इति । अथ द्रव्यादिलक्षणवद् धर्मरूपताविशेषस्य सद्भावविशेषेणापि तत्त्वज्ञानविषयत्वमिति चेत् , तर्हि पदार्थान्तरसद्भावेऽपि नियतलक्षणापेक्षयावधारणाभ्युपगमे पडेवेत्यपि For Private And Personal Use Only
Page #57
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थोद्देशप्रकरणम् न वाच्यम् । समवायसद्भावेऽपि पूर्वलक्षणापेक्षया पञ्चैवेति स्यात् । एवमुत्तरोत्तरपदार्थसद्भावेऽपि पूर्वपूर्वलक्षणापेक्षयावधारणाभ्युपगमे सत्येक एव पदार्थ: स्यात् । तथाहि, द्रव्यलक्षणयोगे एक एव पदार्थो नान्यस्तस्य हि द्रव्यलक्षणयोगित्वे द्रव्य एवान्तर्भावात् । अथ गुणादिषु विभिन्नलक्षणसम्बन्धिषु तत्त्वज्ञानाभावप्रसङ्गान्नैवमवधारणम् । / एवं तहि धर्मेषु षड्लक्षणालक्षितेषु तत्त्वज्ञानाभावप्रसङ्गात् षडेवेत्यवधारणमन्याय्यम् । प्रतिज्ञातञ्च पदार्थेषु साधर्म्यवैधर्म्यप्रतिज्ञानम् [?] / धर्मस्वरूपविचारः तथा धर्मरूपतायाः सकलभेदाव्यापितया न धर्मेषु तत्त्वज्ञानम् । तथाहि, धर्मरूपतायां किमन्या धर्मरूपताऽस्ति ? उत नास्तीति । सद्भावे तस्यामन्याभिधेयतेत्यन- 10 वस्थायां धर्मरूपतायाश्चानेकत्वादेकस्य निमित्तस्योपग्राहकस्याभावान्न धर्मेषु तत्त्वज्ञानं स्यात् । न च पृथिवीत्वं विनानुगताकारं धर्मेषु सामान्यमस्तीति, धर्मो धर्म इत्य्नुग्त्ज्ञ्यान्स्यास्ण्वेद्नात्। यदि चानुगताकाराशेषधर्मव्यापिका स्याद् धर्मरूपता, तस्यास्तहि सामान्यरूपत्वात् तद्योगितया धर्माणां द्रव्यादिष्वेवान्तर्भावः, द्रव्यादित्रयस्य सामान्यविशेष- 15 वत्त्वाभिधानात् । न च धर्मत्वस्य सामान्यलक्षणयोगित्वे सामान्याद् व्यतिरेकः सिध्यति, द्रव्यत्वादेरपि व्यतिरेकप्रसङ्गात् । तथाधर्मरूपतायाश्च धर्मत्यायोगेन धर्मेऽप्यन्तर्भावासम्भवादिति पदार्थान्तरत्वं स्यात् । यथा चास्तित्वादिषु धर्मरूपत्वं तथा धर्मत्वेऽप्यन्येऽस्तित्वादयः, तेषु चाप्यन्यद् धर्मत्वमित्यनवस्थां नातिवर्त्तते । अथ यदेव धर्मत्वमस्तित्वादेराधेयं तदेवान्येषामाधारस्तदाधेयश्चेति न युक्त- 20 मेतत् । एकस्मिन् काले यद् यस्याधारस्तत्तस्यैवाधयमित्यनुपलम्भात् । तथास्तित्वादेरप्येकस्य निमित्तस्यानेकत्रानुवृत्तौ सामान्यान्तर्भावस्तल्लक्षणयोगित्वात् । यदि चैकं नित्यमस्तित्वं सर्वत्र पदार्थेष्वस्तीति प्रत्ययजनकं स्यात् किं सत्तया? स्वरूपसत्त्वेन वा ? अथानेकं प्रतिपदार्थमस्तित्वाभिधेयत्वादीति चेत्, न । धर्मिविनाशेऽपि स्त्ताव्द्व्स्थान्म्। तथाहि, एकाश्रयविनाशेऽप्येकतया सत्तायाः पदार्थान्तरेऽपि सत् सदिति 25 प्रत्ययजनकत्वेनावस्थानम् । धर्माणान्तु प्रतिपदार्थनियतत्वाद् आश्रयान्तरेऽस्तीतिप्रत्ययजनकोऽन्य एव धर्म इति नाश्रयविनाशेऽप्यवस्थाने प्रमाणमस्तीति । For Private And Personal Use Only
Page #58
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vyomavato atha dravyasyaiva समवायिकारणत्वेन गुणादिषूत्पत्तिकारणाभावाद् आश्रयविनाशेऽप्यवस्थानमिति चेत् । एवं तर्हि द्रव्येष्वनित्यं गुणादिषु च नित्यमिति स्यात् । इष्यत एवेति चेत् हि विनाशवन्निमित्तकारणादेवोत्पद्यन्तेऽस्तित्वादय इति व्याहतमेतत् । तथास्तित्वादेः प्रतिपदार्थनियतत्वेनानन्त्यात् तेष्वेवास्तीत्याद्यभिन्नव्यवहारदर्शनाद् एकमस्तित्वेष्वस्तित्वमभिधेयत्वेष्वभिधेयत्वं तत्राप्यन्येऽस्तित्वादय इति प्राक्तनमेव दूस्स्न्न्म्भ्यूह्य्म्। ___ न चास्तित्वानियतमिसम्बन्धाभावे व्यपदेशनियमोऽस्यायं धर्म इति घ्त्त्ते। अथास्तित्वसम्बन्धो यदि समवायस्तहि धर्माणां समवायितया द्रव्यादिष्वन्तर्भावः, द्रव्यादीनां पञ्चानां समवायित्ववचनात् । यद्यन्याः सम्बन्धो धर्मात्मकस्तस्यायुतसिद्ध10 सम्बन्वत्वे कथं समवायाद् व्यतिरेकः ? व्यतिरेके वा स एव धर्मो धमिव्यापकोऽस्त्वलं समवायेन । तस्य च सम्बन्धान्तराभ्युपगमेऽनवस्था स्यादिति स्वात्मवृत्तित्वमभ्युपेयम् । स्वात्मवृत्तित्वं समवाय एव । यच्चानुमानं निमित्तकारणादेवोत्पद्यन्ते धर्माः, द्रव्यगुणकर्मव्यतिरेकिकार्यत्वाद् विनाशवद् इत्यत्र कार्यत्वस्य स्वकारणसत्तासम्बन्धरूपतायामसिद्धो हेतुः । विनाशस्य च स्वकारणसत्तासम्बन्धाभावात् साधनविकलश्च दृष्टान्तः । द्रव्यादिव्यतिरेके च प्रमाणाभावात् सन्दिग्धविशेषणो हेतुः। अथ षट्पदार्थेष्वस्तीति ज्ञानं व्यतिरेके प्रमाणम् । तथाहि, द्रव्यादिष्वस्तीत्यादिज्ञानानि षट्पदार्थव्यतिरिक्तविधीयमाननिमित्तनिबन्धनानि, षट्पदार्थेबूत्पद्यमानत्वात्, यानि तु षट्पदार्थव्यतिरिक्तविधीयमाननिमित्तनिबन्धनानि न भवन्ति न तानि षट्सूत्पद्यन्ते यथा द्रव्यादिज्ञानानि, तथा षटसु नोत्पद्यन्तेऽस्तीत्यादिज्ञानानि, तस्मात् षट्पदार्थव्यतिरिक्तविधीयमाननिमित्तनिबन्धनानीति व्य्तिरेकी। तथाहि. षट्पदार्थेष्वस्तीति ज्ञानं तथा अभिवेय इत्युत्पद्यमानं दृष्टमिति पक्षधर्मत्वम् । न च षट्पदार्थव्यतिरिक्तभावरूपनिमित्तनिबन्धनमुभयाभिमतं विज्ञानमस्तीति सपक्षाभावः । द्रव्यादिज्ञानन्तु षट्पदार्थव्यतिरिक्तभावरूपनिमित्तनिबन्धनं न भवतीति विपक्षस्त स्माच्च षट्पदार्थेषत्पद्यमानत्वं हि द्रव्यादिव्यावृत्तम् । तथा हि द्रव्यज्ञानं द्रव्य एव न 25 तु गुणादिषु, एवं गुणज्ञानं गुण एव न कर्मादिष्वपीति न षट्सूत्पत्तिरिति विपक्षव्यावृत्ति रेव । विपक्षे प्रत्यक्षागमाभ्यां विरुध्यत इति न कालात्य्याप्दिस्स्त्त्ः। विशेषानुपलब्धेरयोगाद् न प्रकरणसम इति । तस्माद् व्यतिरेकसिद्धौ न सन्दिग्धविशेषणो हेतुरिति, नैतदेवम्, षट्सु 20 For Private And Personal Use Only
Page #59
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir साधर्म्यप्रकरणम् पदार्थेषत्तद्यमानत्वं व्यक्त्यपेक्षयाऽसिद्धम् । तथा ह्येकमस्तीति ज्ञानं षट्सु पदार्थेषुत्पद्यते । एवमभिधेयज्ञानञ्चेति । अथ अस्ति द्रव्यम्, अस्ति गुण इत्येवंजातीयकं ज्ञानं षट्सूत्पद्यत इति नास्त्यसिद्धता । तहि द्रव्यगुणाविज्ञानं ज्ञानजातीयं षट्सूत्पद्यते । न च षट्पदार्थातिरिक्तभावरूपनिमित्तनिबन्धनमिति व्य्भिचार्ः। यच्च षट्पदार्थातिरिक्तं भावरूपनिमित्तं तस्यानुवृत्तव्यावृत्ततायां प्राक्तनमेव दूषणमूह्यम् । सत्तासम्बन्धेन च पदार्थेषु 5 भावव्यतिरेकाभ्यामस्तीति ज्ञान नुत्पद्यमानं दृष्टमिति विरोध्ः। अस्तित्वधर्मादेवास्तित्वज्ञानमिति चेत् तहि सत्तायाः सद्भावे किं प्रमागमिति वाच्यम्, प्रत्ययवैलक्षण्याभावादित्यतो न व्यतिरेके प्रमाणमस्तीत्यप्रसिद्धविशेषणो हेतुरिति स्त्य्म्। यदि च अभूत्वा भावित्वमानं कार्यत्वमिष्टं स्यात्तदप्यस्तित्वादिषु सन्दिग्धम् । तथा ह्माश्रये सत्युपलम्भादस्तित्वादेर्न ज्ञायते किमाश्रया वा ते सन्तोऽभिव्यज्यन्ते सामान्यवत्, 10 उतोत्पद्यन्ते रूपादिवदिति । न च निमित्तकारणं विशेषतो निर्देष्टुं shkyte। अथ गुणाश्रयास्तदाधारास्तेषां निमित्तमिति चेत्, एवं तर्हि गुणादीनां कार्याधारतया समवायिकारणत्वादिति निमित्तादेवोत्प्त्तिविरुध्य्ते। तथाहि, नियमेनाधार्याधारयोर्यः सम्बन्धः स समवाय एव । अन्यत्वे वा समवायलक्षणं व्यभिचारि स्यात् । असम्बन्धे चोक्तमेव दूषणमित्यतिरिक्तैः * धमविना धर्मिणामुदेशः [कृत:] * इति सिद्धम् । अन्ये तु धर्मैः सह मिण उद्देशः कृतः । केनेति ? * विना पक्षिणा उलुकेन । सामान्यशब्दश्च विशेषे वर्त्तते प्रकरणादिति ब्रुव्ते। षट्पदार्थसाधर्म्यम् पण्णामपि प्दार्थानाम्स्तित्वाभिधेय्त्व्ज्ञ्येय्त्वानि। आश्रितत्वश्वान्यत्र नित्य्द्र्व्येभ्य्ः। 20 अथ अव्यतिरेकेऽस्तित्वादीनां पदार्थान्तर्भावात् तद्विशेषेऽपि साधर्म्यरूपतया परिज्ञानार्थमाह * षण्णामपि पदार्थानाम् * / अस्तित्वञ्चाभिधेयत्वञ्च ज्ञेयत्वञ्चेति समाहारद्वन्द्वः । न परमस्तित्वादयः षण्णां धर्मास्तथाश्रितत्वञ्चेति । तस्य' नित्येष्वसम्भवाद् अव्यापकत्वेन पृथगभिधानमित्याह आश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्यः * इति । अथाव्यतिरेकेऽस्तित्वादीनां क्वान्तर्भाव इति चेत्, शब्दव्यवहारस्य विवक्षि- 25 तत्वादस्ते: शब्दरूपस्य भावोऽस्तित्वं ज्ञानमेव, येन सताऽस्तीत्यभिधानं प्रवर्त्तत इति । ज्ञानरूपस्य च अस्तेर्भावोऽस्तित्वमिति विवक्षायां सत्तास्वरूपं सत्त्वं वा लभ्यते । तत्सद्भावे द्रव्यादिष्वस्तीतिज्ञानदर्शनात् । अस्ति चायम् अस्तिशब्दो ज्ञाने, तद्विषये' 15 For Private And Personal Use Only
Page #60
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 32 5 10 15 20 25 www.kobatirth.org व्योमवती भिधाने चेति । तथा अभिधेयस्य च भावोऽभिधेयत्वम्, अभिधेय इति ज्ञानमेव । तेन सता अभिमर्थं इति शाब्दव्यवहारदर्शनात् । तच्चाभिधानजनितं ज्ञानमर्थं iti । Acharya Shri Kailassagarsuri Gyanmandir तथा ज्ञेयस्य भावो ज्ञेयत्वं ज्ञेयमिति ज्ञानमेव । तेन सता ज्ञेयमिति शाब्दव्यवहारदर्शनात् । तच्च ज्ञानेन विशेषणेन जनितं ज्ञानमर्थ इति । तथा आश्रितानां भाव आश्रितत्वम् आश्रयाश्रयिभावलक्षणा वृत्तिः । सा च आकाशादिषु न तेषामाश्रयाभावात् । न च आश्रयाश्रयिभावस्य समवायरूपतायां समवायेऽसम्भवात् न षट्पदार्थव्यापित्वम् । अथ पञ्चानां समवायलक्षणा वृत्तिराश्रितत्वम्, समवायस्तु स्वात्मवृत्तिरिति चेत्, एवं तहिं पञ्चानां समवायित्वमिति पुनरुक्तं स्यात् । तथाहि समवायित्वं समवायलक्षणा वृत्तिः सा च पञ्चानामाश्रितत्वपदेनोक्तेति आश्रितत्वपदेन आश्रितत्वोपलक्षितस्येहाभिधानाददोषः । अथ व्यतिरिक्तस्य निमित्तस्यासम्भवात् समवाये भावप्रत्ययः कथम्. आश्रितस्य समवायस्य भाव आश्रितत्वमिति ? नैतदेवम् । समवायस्य वृत्तिरूपतया वृत्तिमदाश्रितत्वोपलब्धेर्वृत्त्यन्तरकल्पनायामनवस्था स्यादित्युपचरिता वृत्तिरिष्यते । सा च अन्यनिमित्तस्यासम्भवादाश्रितत्वज्ञानहेतुः समवायें वृत्तिविशेष एव । आत्मवृत्तित्वे तु समवायस्य स्वयं वृत्तिरूपत्वाद् वृत्त्यन्तरं नापेक्षितमित्युपगमेनाश्रितत्वमेव । अव्यतिरेके हि आश्रयाश्रयिव्यवहारासम्भवादतः समानलक्षणवृत्तिप्रतिषेध एवेति वक्ष्यामः समवायपरीक्षायामित्यलम् । पचपदार्थसाधर्म्यम् द्रव्यादीनां पञ्चानामपि साधर्म्य समवायित्वमनेकत्वञ्च । इदानीं समवायपरित्यागेन पञ्चानां साधर्म्यमाह * द्रव्यादीनाम् इत्यादिना । द्रव्यमादिर्येषां ते द्रव्यादयस्तेषाम् । न ज्ञायते कियतामित्याह पञ्चानामपि साधर्म्यं समवायित्वमनेकत्वञ्च * इति । समवायो विद्यते येषां ते समवायिनस्तेषां भावः समवायित्वं समवायलक्षणा वृत्तिरिति । अनेकत्वञ्च समानलक्षणयोगित्वे सति व्यक्तिभेदोस्नेकत्वसंख्या वोपचरिता । समवाये तु समानलक्षणयोगिनि न व्यक्तिभेदो नायकत्वसंख्येत । For Private And Personal Use Only *
Page #61
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पदार्थसाधर्म्यम् गुणादीनां पञ्चानामपि निर्गुणत्व निष्क्रियत्वे । इदानीं द्रव्यपरित्यागेन सावयं दर्शयति [ गुणादीनाम् ] गुण आदियेषां ते तथोक्तास्तेषाम् । न ज्ञायते कियतामतः पञ्चानामपि साधर्म्यं निर्गुणत्वञ्च निष्क्रियत्वञ्चेति * निर्गुणत्व निष्क्रियत्वे । निर्गता गुणा येभ्यस्ते निर्गुणास्तेषां भावो निर्गुणत्वं गुणाभावः । अथ अभावस्याभावतया धर्मत्वाभाव इति चेत्, न । विशेषणत्वेन तदुपपत्तेः । तथाहि, गुणाभावेन सता गुणादिषु अन्वयव्यतिरेकाभ्यां निर्गुण इति व्यवहारदर्शनाद ज्ञायते गुणाभावस्य विशेषणत्वेन धर्मत्वमिति । स च पञ्चसु समानत्वात् साधर्म्यमिति । Acharya Shri Kailassagarsuri Gyanmandir षडेव पदार्था इत्यवधारणञ्च भावविषयमित्यभावस्य व्यतिरेकेऽपि न दोषः । आश्रितस्य धर्मत्वेऽपि समवेत एव धर्म इति नियमानभ्युपगमाच्चेति । निष्क्रियत्वन्तु निर्गता चलनलक्षणक्रिया येभ्यस्ते निष्क्रियास्तेषां भावो निष्क्रियत्वम् क्रियाभावः साधर्म्यम् । तेन सता निष्क्रिया इति व्यवहारदर्शनात् । पदार्थत्रयसाधर्म्यम् अन्ये तु गुणाभावोपलक्षितः समवायो निर्गुणत्वम्, क्रियाभावोपलक्षितश्च निष्क्रियत्वमिति मन्यन्ते । तच्चासत् । समवाये धर्मि [णि] समवायान्तरस्यासम्भवान्निगुणव्यवहारो न स्यात् । अभेदे हि धर्मधर्मव्यवहारादर्शनात् । द्रव्यादीनां त्रयाणामपि सत्तासम्बन्धः, सामान्यविशेषवत्त्वं स्वसमयार्थशब्दाभिधेयत्वं धर्माधर्मकर्तृत्वञ्च । द्रव्यादित्रयस्य साधर्म्यमाह [*द्रव्यादीनाम् ] | द्रव्यमादिर्येषां तानि द्रव्यादीनि, तेषाम् । न ज्ञायते कियतामित्यतः त्रयाणामपि सत्तासम्बन्धः * साधर्म्यम् । सत्तायाः सम्बन्धः सत्तोपलक्षितः समवाय iti । For Private And Personal Use Only sadasat प्रत्ययजनन्यां सत्तायां शङ्कासमाधाने ननु द्रव्यादिषु सत्तायाः सद्भावे किं प्रमाणम् ? सद्द्रव्यं सद्गुणः सत्कर्मेति 5 33 5 10 15 20
Page #62
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org व्योमवती प्रत्यय एव्। तथाहि, सरितिज्ञानं विशिष्टज्ञानत्वान्नर्ते विशेषणाद् भवतीति सत्तासद्भावः । नन्वेवं तहि त्रयाणामित्य युक्तं सामान्यादिष्वपि सत्सदिति ज्ञ्यानोत्प्त्तेः। तथाहि, सत् सामान्यम्, सन्तो विशेषाः, सन् समवाय इत्यपि विशिष्टज्ञानदर्शनाइ वाच्यः सत्तासम्बन्ध इति । अथ स्वात्मसत्त्वात् सामान्यादिषु सत्सदिति ज्ञानमिति चेत्, एवं तर्हि द्रव्यादिष्वपि तदेवास्तु किं सत्तया ? न च सत्सदिति ज्ञानस्य बैलक्षण्यं विना निमित्तद्वयसन्निकर्षोभावने प्रमाणमस्तीति सत्ता स्वरूपसत्त्वं वा सर्वत्राभ्युपेयम् । तथाहि, द्रव्यादिषु, सत्सदिति ज्ञानं स्वात्मसत्त्वाद् भवति, सत्सदिति ज्ञानत्वात्, 10 सामान्यादिषु सत्सदिति ज्ञानवत् । यद् वा सामान्यादिषु सत्सदिति ज्ञानम्, सत्ताकार्यम्, सत्सदिति ज्ञानत्वात्, द्रव्यादिषु सत्सदिति ज्ञानवद् इत्येतदसत्, सामान्या दिनु सत्तासम्बन्धे वाधकोपपत्तेः । तथाहि, सामान्ये सत्तासम्बन्धकल्पनायां सत्तायामपि सत्सदितिज्ञानदर्शनाद् अन्यः सत्तासम्बन्धस्तत्रापि इत्य्न्व्स्था। विशेषेषु च सत्तासन्बन्धित्वात् संशयोपपत्तौ निर्णयार्थमन्यो विशेषस्तत्रापि अन्यः सत्तासम्बन्ध इति संशयविषयत्वान्निर्णयार्थमन्यो विशेष इति संशयनिर्णयविशेषानवस्था अत्र प्र्स्ज्येत्। समवाये च सत्ताया वृत्त्यभाव इति बाधकोपपत्तेर्न सामान्यादिषु सत्तासम्बन्ध इति। 15 20 ननु स्वरूपसत्त्वेऽपि समानमेतत् । तथाहि, यद्येक स्वरूपसत्त्वं सामान्यादिषु तत्रापि सत्तावदनवस्थानादिदोषः । अथ प्रतिपदार्थनियतम्, तस्य व्यावृत्तरूपतायां सत्सदिति ज्ञानजनकत्वं न स्यात्, अस्य हि अनुगतत्वात् । n। अन्यथा तदुपपत्तेः । तथाहि, सामान्यादिषु सत्तासमवाये बाधकोपपत्तेः सत्सदिति ज्ञानमुपचरितम् । उपचारश्च प्रवर्त्तमानो निमित्तमपेक्षते इति स्वात्मना साधारणधर्मेणोपचारनिमित्तेन सत्तावत्त्वं सत्सदिति प्रत्ययजनकत्वम्, यत्र हि सत्ता साधारणधर्मो दृष्ट इति तदुपलम्भात् सत्ताध्यारोपः प्रवर्तत एवेति । सामान्यादिषु सत्सदिति ज्ञानस्यान्यथापि भावादन्यथा. 25 For Private And Personal Use Only
Page #63
--------------------------------------------------------------------------
________________ Acharya Shri Kailassagarsuri Gyanmandir Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पदार्थत्रयसाधर्म्यम् सिद्धो हेतुरिति । न च द्रव्यादिषु सत्सदिति ज्ञानस्यासाधारणधर्मादवोत्पत्तिरिति वाच्य्म्। मुख्ये वाधकास भवात् । न च मुख्य विना क्वचिदुपचारो दृष्ट इति द्रव्यादिषु सत्तासमवायादेव सत्सदिति ज्ञानं दृष्टमिति सिद्धम् । / ___ अन्ये तु सत्सदिति ज्ञानस्य सत्ताविशेषणजनितत्वादेकत्र समवेतत्वेन विशेषणमन्यत्र विशेषणविशेष्यभावेन इत्युभयत्रापि मुख्यतां ब्रुव्ते। तथाहि, न संघोग-5 समवायायत्तो विशेषणविशेष्यभावः, अभावे तदभावप्रसङ्गात् । अथ विशिष्टज्ञानप्रतिबन्धो यत्र हि विशिष्टज्ञानं तत्र विशेषणविशेष्यभावः । तत्र हि सामान्यादि वपि सत्सवितिविशिष्टज्ञानोत्पत्तेविशेषणविशेष्यभाव एव सम्बन्ध इत्युभयत्रापि मुख्यं सत्सदिति ज्ञानम् । एतच्चासत् । यत्र हि गुणकर्मसामान्यानां विशेषणत्वम् उभयाभिमतं तत्र तत्र 10 समवायेनेति दृष्टम् । सामान्यादिषु सत्तायाः समवायस्थ व्यापकस्य व्यावृत्तेविशेषणत्वस्य व्याप्यस्य व्यावृत्तिरिति केवलं तत्सहचरितधर्मोपलव्धेः सत्ताध्यारोप इति युक्तम् । अन्यथा हि सर्वत्र गौणप्रत्ययोच्छेदो मिथ्याज्ञानस्य चेति । तथाहि सिंहो माणवक इति माणवकेऽपि सिंहत्वं विशेषणम्, सिंह इवेति मुख्यमेव ज्ञानं स्यात् । तथा शुक्तिकायां रजतमिति ज्ञाने रजत इव रजतत्वं विशेषणमिति मिथ्यात्वं न स्यात् । अस्ति च । मिथ्याज्ञानमिति प्रवक्ष्यामस्तदविकारे । अथ सिंहत्वायोगिनि माणवके तत्सहचरितवर्मोपलम्भात् सिंहत्वाध्यारोपेणोत्पादाद् गौन्न्त्व्म्। तथा शुक्तिकायां रजतसाधम्र्ये उपलब्धे रजतत्वाध्यारोपेणोत्पादान्मिथ्यात्वमिति चेन्, कथमेतत् ? माणवके सिंहत्वस्य समवायेनानुभवाभावात् । तथा शुक्तिकायां रजतत्वस्य समवायेनानुभवाभावात् । अतः स्मर्यमाणस्याध्यारोपेण 20 सिंहत्वस्य माणवके व्यापारस्तथा रजतत्वस्य शुक्तिकायामिति प्रयुक्तं गौणत्वं मिथ्यात्वञ्चेति । तहि सामान्यादिषु सत्ताध्यारोपेण सत्सदिति ज्ञानं न्याय्यं सत्तासमवाये बाधकोपपत्तेरिति । नन्विवार्थस्य सामान्यादौ सत्सदिति ज्ञानेऽप्रतिभासनादुपचारः कथम् ? यत्र हि इवार्थः प्रथते तदुपचरितं ज्ञानम्, अन्यथा हि अध्यारोपाविशेषे मिथ्याज्ञानेनाविशेष एव स्यात् । नैतदेवम् । सिंहत्वायोगिनं पुरुषं प्रतिपद्यमानोऽपि सिंहोऽयमिति प्रतिपद्यते । न चैवं रजतत्वायोगिनी शक्तिकां प्रतिपद्यमानो रजतमिति प्रत्येति । तथा च मिथ्याज्ञाने पश्चाद् बाधकं वेद्यमिति । गौणज्ञाने For Private And Personal Use Only
Page #64
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 36 व्योमवती तु पूर्वमपि बाधकमस्त्येव, केवलन्तु शौर्यख्यापनाय माणवकं सिंह इति व्यवहरन्ति । मिथ्याज्ञाने तु अतस्मिस्तदेवेदमिति मन्यन्ते । अस्ति च सामान्यादी सत्सदिति ज्ञानम्, न चास्य बाधकं कालत्रयेऽपि इत्यत्र shessmuuhym। अथास्तु सामान्यादावुपचरितं द्रव्यत्वादौ मुख्यं सत्सदिति ज्ञानम्, सत्तासम्बन्धस्तु 5 विकल्पते ! किं सत्ता सताम् अथासतामिति ? यदि सताम्, अथ सत्तासम्बन्धात्पूर्वं सत्त्वम्, सत्तासम्बधेन विना चेति । सत्तासम्बन्धाभ्युपगमे तत्राप्ययं विकल्प इत्य्न्व्स्था। विनेति चेत् । किं सत्तया ? अथासतां सत्तासम्बन्धात् सत्त्वमित्यपारमाथिक तहि सत्त्वम्, उपाध्यपेक्षितत्वात् । यदि चासतां सत्तासम्बन्धेन सत्त्वम्, खरविषाणा दीनामपि सत्त्वं स्यादसत्त्वाविशेषात् । तथा सत्तायाश्चासत्त्वे तद्योगान्न द्रव्यादिषु सत्त्वं 10 स्यात् । स्वरूपेण च सत्त्वे द्रव्यादिषु तथाभावप्रसङ्गः सत्तासम्बन्धेन चानवस्थेति । अतोऽर्थक्रियाकारित्वेन सत्त्वमिति शाक्या मन्यन्ते । वर्तमानकालसम्बन्धित्वेनेत्यपरे । तत्र यत्तदवोचाम, किं सतां सत्तासम्बन्धात् सत्त्वम् ? अथ असतामिति ? तदसत् । निष्पादसम्बन्धयोरेककालत्वात् । तथाहि, पदार्थानां स्वकारणसत्तासम्बन्ध एवोत्पत्तिः । 15 न पूर्व सत्त्वम्, सत्कार्यवादप्रतिषेधात् । न चासतां स्वकारणसत्तासम्बन्धाभ्युपगमे खरविषाणादिषु तथाभावप्रसङ्गः, तदुत्पत्तिकारणाभावस्य तदभावेनैव निश्चयात् । नित्येषु पूर्वापरभावानुपपत्तेविकल्पानुपपत्तिः । न च अपारमार्थिकं सत्त्वम्, सत्तासम्बन्धस्य परमार्थत्वात् । न च स्फटिकादौ चक्रादि [ ? जपादि ] रूपमिव औपाधिकं द्रव्यादिषु सत्त्वम्, सत्तायास्तत्र समवायात् । उपाधिश्चोपाधीयमानः समवेतो वा, क्वचित् समवेतरूपतिरोधायकश्च । तथाहि, स्फटिकादिरूपे रक्तादिद्रव्यसान्निध्यात् तिरोहिते रक्तः स्फटिक इति प्रत्ययस्य भावान युक्तमौपाधिकत्वम् । न चैवं सत्ता द्रव्यादिस्वरूपं तिरोधायात्मानं प्रकाशयति, द्रव्यत्वादेरपि प्रतिभासनात् । नाप्यसमवेता, तत्र समवायोपलब्धेः । नन्वेवं द्रव्यत्वादेर्व्यतिरेके तर्हि स्वरूपासम्भवाद् द्रव्यादेरप्यदृश्यताप्रसङ्गः । 25 तन्न द्रव्यत्वादेरेव द्रव्यादिष्वसाधारणत्वात् । तथाहि, द्रव्ये द्रव्यत्वेन द्रव्यमिति व्यपदेशो 1. निष्ठासम्बन्धयोरेककालत्वाद् इति वाक्यकृदुक्तिस्तुलनीया । For Private And Personal Use Only
Page #65
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 37 पदार्थत्रयसाधर्म्यम् गुणादौ च गुणत्वादिनेति व्यतिरेकाविशेषेऽपि द्रव्येष्वेव द्रव्यत्वं समवेतमिति तत्रैव व्यवहारहेतुर्न गुन्नादौ। एवं गुणत्वादावधि नियतमिसमवायित्वं नियामकमिति वाच्य्म्। समवायस्तु व्यतिरेकेऽपि समवाय्याधारतयावभासत इति समत्रायिव्यवहारहेतुरिति । अव्यतिरेके तु द्रव्यत्वादिस्वरूपाणामेकमितादात्म्येनाभेदाद् विभिन्नव्यवहारहेतुत्वं न स्यात् । भेदे वा धर्मिगस्तथाभावो विपर्यये तादात्म्वविरहात् । / न च द्रव्यादिज्ञानस्य कल्पनात्वमिति वाच्यम्, अर्थक्रियान्वयव्यतिरेकानुविधायिनः कल्पनात्वेऽतिप्रसङ्गाद् इति सिद्धं द्रव्यादिषु सत्तासम्बन्धात् सत्सदिति ज्ञानम् । अर्थक्रियाकारित्वेन सत्ताभ्युपगमे समानञ्चैतद् दूषणम् । किं सतामर्थक्रियाकारित्वम् ? अथ असतामिति ? सतामर्थक्रियाकारित्वे सत्ताभ्युपगमे तथा duruttrmitretraashrytvm| तथा ह्यर्थक्रियाजनकत्वेन सत्त्वम्, सतश्चार्य क्रियाजनकत्वमित्येका- 10 प्रसिद्धावित राप्रसिद्धिरिति । अब अर्थक्रियामन्तरेण सतोऽर्थक्रियाजनकत्वं तत्राप्ययं विकल्प इत्य्न्व्स्था। असत एवार्थ क्रियाजनकत्वे खरविषाणादिपु तथाभावः स्यात् । अर्थक्रियायाश्च अर्थक्रियान्तरेण सत्त्वेऽनवस्था । अथ स्वरूपेणेति चेत्, पदार्थेषु तथाभावप्रसङ्गः एतेन वर्तमानकालसम्बन्धित्वेन सत्त्वं प्रत्युक्तम् । अथ अर्थक्रियासामर्थ्यं स्त्त्व्म्। तस्थानेकपदार्थव्यापित्वेन सत्सदितिज्ञानजनकत्वे संज्ञाभेदमात्रम् । अव्यापित्वे त्वनुगतज्ञानजनकत्वं न स्यात् । तथा अर्थक्रियाजनकत्वे अर्थक्रियासमर्थ इति व्यवहारो न सत्सदिति, विलक्षणत्वादित्यलम् । अत: स्थितमेतद् द्रव्यादीनां सत्तासम्बन्ध इति । तथा सामान्यमेव द्रब्धव्यावृत्तिहेतुत्वाद् विशेषो द्रव्यत्वादिः, स विद्यते येषां 20 तानि सामान्यविशेषवन्ति, तेषां भावः सामान्यविशेषवत्त्वम् । समवेतः सामान्य विशेषस्तदुपलक्षितो वा स्म्वाय्ः। तेन सता सामान्यविशेषवद् द्रव्यमित्यादि व्यवहारदर्शनात् । तथा स्वसमये स्वशास्त्रे अर्थशब्देनाभिधीयन्त इति स्वसमयार्थशब्दाभिधेयानि, तेषां भाव: * स्वसमयार्थशब्दाभिधेयत्वम् * वाच्यवाचकालम्बनं ज्ञानमेव साध्र्म्य्म्। अर्थ- 25 संज्ञाकरणे च प्रयोजनं श्रोत्र ग्राह्योऽर्थः शब्द इति (वै. सू.2।2।21)| तथाहि, श्रोत्रग्राह्यत्वा For Private And Personal Use Only
Page #66
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 38 5 10 15 20 www.kobatirth.org व्योमवती च्छन्द इत्युक्ते शब्दत्वादिभिर्व्यभिचार:, तन्निरासायार्थग्रहणम् । अर्थस्तु द्रव्यगुणकर्मात्मापि भवति । न च श्रोत्रग्राह्य इत्येतत्समुदितं शब्दस्य लक्षणम् । तथा धर्माधर्मौ कुर्वन्तीति धर्माधर्मकर्ता णि तेषां भावो धर्माधर्मकर्तृत्वम् । तच्च द्रव्यादीनामात्मीयं रूपं सहकारिविशेषश्च । तथा च द्रव्यमात्मा धर्माधर्मयोः समवायिकारणम् । सुवर्णाद्रिद्रव्यञ्च दानापहरणाभ्यां निमित्तकारणमिति । तथात्मान्तःकरणसंयोगोऽसमवायिकारणम् । शुद्धाभिसन्धिदुष्टाभिसन्धिश्च निमित्तकारणम् । एवं गीतिविशेषो नृत्तविशेषश्च यथासम्भवं निमित्तमिति । शेषमूह्यम् । ननु सुवर्णादिद्रव्यवज्जातिरप्यदृष्टकारणम् । अस्तु वा उपलक्षणेन चरितार्थत्वात् । कार्यत्वानित्यत्वे कारणवतामेव । कार्यत्वपदार्थ विचार: Acharya Shri Kailassagarsuri Gyanmandir कार्यत्वश्वानित्यत्वञ्च कार्यत्वानित्यत्वे, द्रव्यादीनां त्रयाणामपि । यदि नाम कारणं विद्यते येषां तानि कारणवन्ति तेषामेव पूर्वधर्मस्तु सर्वेषामिति लभ्यते । सापवादत्वाविशेषेऽपि कारणवत्त्व पदेनासमासकरणमनयोः साहचर्यज्ञापनार्थम् । एवेति । यद् वा कारणवतामकारणवताच कारणवतामित्यसमासकरणम् । अथ किमिदं कार्यत्वं नामेति ? स्वकारणसत्तासम्बन्धः तेन सता कार्यमिति व्यवहारात् । अभूत्वा भवनमित्येके । अत्राप्यभूत्वा पश्चाद भवनं स्वकारणैः सत्तया च सम्बन्ध अनित्यत्वपदार्थविचारः अनित्यत्वन्तु प्रागभावप्रध्वंसाभावोपलक्षिता वस्तुसत्ता । अथ वस्तुसत्ताकाले प्रागभावप्रध्वंसाभावयोरभावात् कथमुपलक्षणत्वम् ? न च अनित्यव्यवहारे सत्ता विशेषणम्, विलक्षणत्वात् । तथाहि, सत्ताविशेषणं सत्सदिति ज्ञानमेव, ज्ञानान्तरे तु सत्तायाविशेषणत्वे सर्वत्र सत्तैव विशेषणं स्यादित्यतिप्रसङ्गः । तस्माद् यद् भुत्वा न भवति, आत्मानं जहाति, तदनित्यमिति केचित् । तदप्यसत् । विनाशस्य वस्तुकालेऽसम्भवित्वेन विशेषणत्वायोगात् । अथाविद्यमानोऽपि विनाशो' For Private And Personal Use Only
Page #67
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org पदार्थत्रयसाधर्म्यम् नुमीयमानो भवत्युपलक्षणमिति चेत्, तथापि विनष्ट इति स्यात्, न अनित्यमिति ? न । पर्यायत्वात् । तथाहि, अनित्या विषया विनाशिन इति व्यवहारः । यदि च अनित्यज्ञानेऽन्यन्निमित्तं न स्यात् प्रतिपद्येमभयान्तोपलक्षिता सत्ता विशेषणमिति । यथा अनुत्पत्तिविनाशयोरविद्यमानयोरपि कयाचिद् भङ्गया सत्तोपलक्षणत्वम्, तथा वस्तूपलक्षणतायामपि न किञ्चिद् बाधकमस्तीति । तथाहि प्रागभावः स्मर्यमाणः प्रध्वसाभावश्चानुमीयमानो वस्तुपलक्षणमिति । अथ विनाशानुत्पत्तिरनुत्पत्तिविनाशश्च विद्यमानत्वात् सत्ताविशेषणमिति चेत्, परमार्थस्य विशेषणत्वं तयोः कल्प्यतां किमतिप्रयासेन । अथानित्यज्ञातमभावानुरक्तं न भवतीति विशिष्टसत्ता विशेषणमुपकल्प्यते ? न । सत्तानुरागस्यानुपलब्धेः । केवलमनित्यत्वानुरक्तमनित्यमिति ज्ञानमुत्पद्यते । अनित्यत्वन्तु प्रागभावप्रध्वंसाभावोपलक्षिता वस्तुन: सत्तेति उद्योतकर कल्पनायां ( nyA0 vA0 22013 ) कल्पनागौरवं स्यादिति । प्रध्वंस एवानित्यत्वमितीयं भाष्यकारेणेति । प्रकृतेषु परिगणितानां न समवाय्यसमवायित्वस् कारणत्वञ्चान्यत्र पारिमाण्डल्यादिभ्यः । Acharya Shri Kailassagarsuri Gyanmandir तथा कारणानां भावः कारणत्वम् । कारणत्वञ्च समवाय्यसमवायिकारणत्वम्, समवायिनोऽसमवायिनश्चात्मीयं स्वरूपम्, न निमित्तकारणत्वं सामान्यादिष्वपि भावात् । तच्च प्रतिनियतमप्यविवक्षित विशेषं साधर्म्यम् ! तत् किं सर्वेशमित्यत आह * अन्यत्र पारिमाण्डल्यादिभ्यः * इति । पारिमाण्डल्यादीनि वर्जयित्वा । परिमण्डलाः परमाणवः, तेषां भावः पारिमाण्डल्यम्, परमाणुपरिमाणम् । तच्च का गुपरिमाणोत्पत्तावकारणमिति परिमाणावसरे । आदिपदेन आकाशादिविभुद्रव्यम्, अन्त्यः शब्दः परत्वापरत्वपृथक्त्वाद्यकारणमिति । वक्ष्यामः प्रकृतेषु नित्यद्रव्यातिरिक्तानां साधर्म्यम् द्रव्याश्रितत्वञ्चान्यत्र नित्यद्रव्येभ्यः । न च परं पूर्वसाधर्म्यम् । द्रव्याश्रितानां भावो द्रव्याश्रितत्वम् । तच्चान्यत्र नित्यद्रव्येभ्यस्तेषामाश्रयाभावात् । यद्यपि षण्णामाश्रितत्वाभिधानेन द्रव्यादीनामा For Private And Personal Use Only 39 5 10 15 20 25
Page #68
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती श्रितत्वमुक्तं तथापि द्रव्योपलक्षितस्येहाभिधानादपुनरुक्तमिति । सामान्यादित्रितपसाधर्म्यम् सामान्यादीनां त्रयाणां स्वात्मसत्त्वम्, बुद्धिलक्षणत्वम्, अकार्यत्वम् , अकारणत्वम् , असामान्यविशेषवत्वम् , नित्यत्वम् , अर्थशब्दाभिधेयत्वञ्चेति । इदानीं सामान्यादीनां नैकस्य द्वयोर्वा किं तहि ? त्रयाणामपि साधर्म्यम् । स्वात्मना साधारणधर्मेणोपचारनिमित्तेग सत्त्वं सत्सदिति प्रत्ययजनकत्वम्, मुख्ये ह्यनवस्थादिबाधकोपपत्तेः । अन्ये तु स्वात्मसत्त्वं सत्तानधिकरणानां सत्सदितिप्रत्ययजनकत्वमिति ब्रुवते । अत्र 10 हि निमित्तानभिधाने सतां भावः सत्त्वमिति न किञ्चिदुक्तं स्यात् । अथ सत्तानधिकरणानां स्वात्मना निमित्तेन सहसदिति प्रत्ययजनकत्वम् । तर्हि तस्यानुवृत्तिरूपतायां दोषोपपत्तेः, व्यावृत्त [रूप तायाञ्च अनुगतज्ञानजनकत्वं न स्याद् इत्युपचारनिमित्तत्वमेव न्याय्यम् । नन्वेवं सामान्यादिभूपचरितं सत्त्वं स्यात् ? इष्यत एव सत्त्वं सत्सदितिज्ञानजनकत्वमुपचरितम् । अथ उपचरितसत्त्वाभ्युपगमे परमार्थतोऽसत्त्वम् ? तदिष्टमेव । न परमार्थतः सामान्यादौ सत्सदितिज्ञानम् उपचाराभ्युपगमात् । अथ सत्तानधिकरणत्वे सामान्यादेरभावः स्यात्, तदसत् । असाधारणधर्माधिकरणतया प्रमाणसिद्धस्याभावाभ्युपगमे द्रव्यादिषु तथाभावः स्यात् । अतः सामान्यादावुक्तरूपे स्वरूपसत्त्वे न दोष इति । तथा बुद्धिलक्षणं येषां बुद्ध्या लक्ष्यन्त इति वा बुद्धिलक्षणास्तेषां भावो बुद्धिलक्षणत्वम् । सामान्यशब्देनाप्यदिनुगतव्यावृत्तेहबुद्धयन्यतमबुद्धिलक्षणत्वं विवक्षितमिति विज्ञ्यात्म्। अनुगता हि बुद्धिर्न विशेषे नापि समवाये, व्यावृत्ता च न सामान्य समवाययोः, तथेहबुद्धिर्न सामान्यविशेषेष्विति । व्यावृत्तत्वाद् वैवयं स्यादित्यन्यतमग्रहणम् । तच्च सर्वेषु समानत्वादेव साधर्म्यम् । For Private And Personal Use Only
Page #69
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 42 10 पदार्थत्रयसाधर्म्यम् यद् वा बुद्धिविशेषणान्तरोपचरिता लक्षणम् इतरस्माद् भेद्क्म्। तच्चाविवक्षितविशेषं साधर्म्यम् । तथाहि, द्रव्यगुणकर्मस्वनुगतसामान्यवशाइनुगतज्ञानजनकत्वम्, सामान्ये तु स्वरूपतयैव तथात्यन्तव्यावृत्त्या विशेषेष्वेव । अयुत सिद्धेष्वबाध्यमानेहबुद्धिः समवाय एवेति, व्यावृत्तावपि बुद्धिवेद्यत्वं समानत्वात् साधर्म्यम् । एवं कार्याणां भावः कार्यत्वं तदभावोऽकार्यत्वं' स्व्कार्न्न्स्त्तास्म्ब्न्धाभाव्ः। 5 तथा कारणानां भाव: कारणत्वं तदभावोऽकारणत्वं समवाय्यसमवायिकारणस्वाभावः । निमित्तकारणत्वञ्च ज्ञानोत्पत्ताविष्यत एव । तथा न सामान्यविशेषवत्त्वमसामान्यविशेषवत्त्वम् अप्र्सामान्याभाव्ः। न तदुपलक्षितः समवायः, समवाये तदभावप्रसङ्गात् । सकलाश्रयविनाशेऽपि सामान्यसमवाययोनं vinaashH। नित्यानां भावो नित्यत्वमविनाशित्वम्, उभयान्तोपलक्षितसत्तासम्बन्धाभावो वा। तथाहि कार्यवस्तुनो विनाशित्वं दृष्टम्, सामा यादेश्चाकार्यत्वा rvinaashH। न चाश्रयविनाशाद् विनाशः, तस्य काश्रयविनाशेऽन्याश्रयान्तरे स्वानुरक्तप्रत्ययजनकत्वात् । तथा ह्येकाश्रयविनाशेऽयाश्रयान्तरे सत्ता सत्सदितिज्ञानहेतुः । समवायश्चेहप्रत्ययहेतुरिति । अनपोराश्रयविनाशान्न विनाशः । __ अनित्याश्रयं सामान्यं समस्ताश्रयविनाशेन निराधारस्वाभावाद विनक्ष्यतीति ? नैतदेवम्, अकार्यवस्तुत्वेन अवनाशित्वसिद्धेः smstaashryvinaashe'pyvsthaanmissyte| अत एव केवलमाश्रयाभावाद् गोत्वादिरूपतया न व्यपदिश्यत इति । अकार्यवस्तुनश्च विनाशे गगनादीनाम युच्छेद्प्र्स्न्ग्ग्ः। ___ अथानित्याश्रयस्याश्रयोत्पत्त्यनन्तरं रूपादिवदुपलम्भाद् असिद्धमकार्यत्वमिति । चेत्, न । उपलम्भस्योभयथाभावात् । न ज्ञायते किं वस्तूत्पत्त्यनन्तर मुत्पद्यते ? अथ अभिव्यज्यत इति ? उत्पादे बाधकोपपत्तेरभिव्यज्यत इतोस्स्य्ते। तथाहि, द्रव्यस्यैव समनायिकारणत्वविधानेन गुणकर्मणोस्तत्प्रतिषेधात् तदाधारस्योत्पत्त्यभावः । तद्यथा सामान्याधारस्य युगपदुत्पत्ति 1. 'एवं कार्याणामभावोऽकार्यत्वम्' इति पाठो मातृकायाम् । 2. 'कारणानामभावोऽकारणत्वम्' इति पाठो मातृकायाम् । 15 For Private And Personal Use Only
Page #70
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती विना समवायिकारणाभावाच्चेति । तथाहि, यत्र समवेतं कार्य तदवश्यं समवायिकारणम् , सामान्यस्य क्रम भाविषु स्वाबारेषु सर्वेषु समवायोपलब्धः सर्वं समवायिकारणमिति । सकलाधारनिष्पत्तावेवोत्पत्तिरिति पूर्वभाविपलम्भो न स्यात् । अथ सगादो भयसा स्वाधाराणामुत्पादादुत्पन्न सामान्यं क्रमभाविष्वाधारेषु 5 समवेष्यतीति चेत्, न । कार्यान्तरेष्वदर्शनात् । नहि रूपादिकार्य स्वावारेषु समवेत मुपजातमन्येन समवायवृत्त्या सम्बध्यमानं दृष्टमिति । न च क्रमेणोत्पद्यमानेष्वन्यत् सामान्यमिति वाच्यम् भेदे प्रमाणाभावात् । अभेदे त्वनुगतं ज्ञानमेव प्रमाणमिति वक्ष्यामः सामान्यपरीक्षायाम् । तदेवम् उत्पत्तिपक्षे बावकोपपत्तेर्वस्तूत्यत्त्यनन्तरं समभिव्यज्यत इत्यकार्यत्वा10 नित्यत्वं सिद्ध्म्। एवमर्थशब्दानभिधेयत्वञ्च स्वसमयार्थशब्दाभिधेयत्वाभाव इति । यद्यपि द्रव्यादेरेव कार्यत्वादिविधानाद् इहाकार्यत्वादिलभ्यते तथापि साधर्मस्य विवक्षितत्वादभिधानमिति । सामान्यारीनां कार्यत्वाद्यभावोऽपि साधर्म्यमिति । नवद्रव्यसाधर्म्यम् पृथिव्यादीनां नवानामपि द्रव्यत्वयोगः, स्वात्मन्यारम्भकत्वम्, गुणवत्वम्, कार्यकारणाविरोधित्वम् । / ___ एवं पदार्थानां साधर्म्यमभिधाय द्रव्याणां साधर्म्यनिरूपणार्थमाह पृथिव्यादीनाम् इत्यादि। पृथिवी आदिर्येषां तानि पृथिव्यादीनि तेषाम् । न ज्ञायते कियतामतः * नवानामपि द्रव्यत्वयोगः 4 साधर्म्यम् । द्रव्यत्वेन योगो द्रव्यत्वोपलक्षितः समवाय इति । यद्यपि समवायः पञ्चपदार्थवृत्तिस्तथापि द्रव्यत्वेनोपलक्षितोऽसाधारणत्वाद् भवत्येव लक्षणमिति । न च द्रव्याणां भावो द्रव्यत्वमित्युक्तेऽर्थादवगम्यते योग इति वाच्यम् । गम्यवृत्याश्रयणेन शब्दवृत्तिप्रतिषेधेऽतिप्रसङ्गात् । न चोपचरितभेदत्वाइवास्तवं लक्षणमिति दूषणम्, श्रोत्रस्येव विशिष्टार्थक्रियाजनकत्वात् । For Private And Personal Use Only
Page #71
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir नवद्रव्यसाधर्म्यम . नापि । अ ] smrthvishessnntaa| योगपदं विना हि असम्भवित्वाशङ्कानतिवृत्तेरिति । शेषं लक्षणदूषणस्य प्रतिसमाधानं वक्ष्यामः पृथिव्याधिकारे । लक्षणञ्च भेदार्थ व्यवहारार्थञ्चेति । तथाहि, पृथिव्यादीनीतरस्माद् भिद्यन्ते, द्रव्याणीति वा व्यवहर्त्तव्यानि द्रव्यत्वयोगात्, ये तु न भिद्यन्ते नापि द्रव्याणीति व्यवह्रियन्ते न ते द्रव्यत्वयुक्ता यथा रूपादयः, न च तथा न द्रव्यत्वयुक्तानि पृथिव्यादीनीति, 5 तस्मादितरस्माद् भिद्यन्ते द्रव्याणीति वा व्यवहर्त्तव्यानीति । __ एवं द्रव्यशब्दस्य प्रवृत्तौ पृथिव्यादीनां नवानामपि द्रव्यत्वयोगो निमित्तमिति शब्दार्थनिरूपणपरत्वेनापि सम्बध्यते वाक्यम् । तथा च न सामान्यवत: शब्दार्थत्वे किञ्चिद् बाधकमस्तीति वक्ष्यामः । तथा अतीन्द्रियशक्तिप्रतिषेधार्थञ्च । तत्तु पृथिव्यादीनां नवानामपि द्रव्यत्वयोगो 10 निजा shktiriti। द्रव्यत्वस्य सामान्यत्वविचारः अथ अकृतसमयस्य गोपिण्डेष्विवानुगताकारज्ञानस्यानुपपत्तेर्न द्रव्यत्वं सामान्यमस्तीति । यथा हि नारिकेलद्वीपवासिनो गोपिण्डोपलम्भादेकाकारता प्रतिभासते नवं पृथिव्यादिषूपलभ्यमानेष्विति । अथास्ति कृतसमयस्य द्रव्यं द्रव्यमिति ज्ञ्यान्म्। तच्च 15 सङ्केतवशादेव भविष्यतीति । तदसत् । सामान्यस्य नियतव्यञ्जकव्यङ्ग्यतया व्यञ्जकानुपलब्धावप्यनुपलब्धेरभावात् । तथाहि, द्रव्यत्वं क्रियावत्त्वादिधर्मोपलम्भादभिव्यज्यते, अतिशयद्रव्याश्रितत्वोपलब्धेर्गुणत्वमेवं कर्मलक्षणोपलब्धः कर्मत्वमिति । शेषेष्वपि चिन्त्यम्, व्य्न्य्ज्क्म्प्यूह्य्म्। 20 न च सर्वेषां व्यञ्जकोपलब्धिविद्यत इति सामान्यानुपलम्भो विघातक एव । कृतसमयस्य व्यञ्जकोपलव्धर्भवत्येव द्रव्यादिष्वनुगतज्ञानम् । सास्नादिना वा कृतसमयेनापि संवेद्यत इति युक्तं गवादिष्वनुगताकारविज्ञानमिति । यत्र च द्रव्यगुणकर्मात्मकं निमित्तं न सम्भाव्यतेऽबाधितानुगतायां संविदि तत्र सामान्यमेव निमित्तम् । न व द्रव्यादिष्वनुगतसवेदनेऽभाव इव किञ्चिद् बाध्क्म्स्तीति। 25 तथाहि, अभावोऽभाव इत्यनुगतसंवेदनं द्रव्यगुणकर्मानिमित्तमपि न सामान्याद् For Private And Personal Use Only
Page #72
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती भवति सामान्यस्याभावेन समवायाभावात् । समवेतञ्च सामान्य विशेषणमुपलब्धम् । ___ अथेदमेवाभावत्वानुरक्तमभावोऽभाव इति ज्ञानमभावत्वस्याभावेन समवायं दर्शयतीति चेत्, न । अनेकान्तात् । तथाहि, सामान्यादौ सत्सदिति ज्ञानं विना स्त्तास्म्वाय्मित्युक्त्पूर्व्म्। सामान्यवत्वे चाभावस्य भावरूपतैव स्यात् । एवञ्च 5 अनुत्पत्तेरनादित्वान्नित्यत्व विनाशस्य च आदिमत्वाइनित्यत्वं प्रसज्येत । प्रागभावस्य च नित्यत्वेन वस्तुपलम्भो न स्यात् । तयोः स्वरूपपरिहारस्थितिविरोधात् । न च अभावोपमर्दात्मनो भावस्योत्पत्तिर्युक्तेति प्रागिति विशेषणासम्भवः । प्रध्वंसानुत्पत्तिश्च, तस्य हि उत्पत्तिमदपेक्षितत्वात् । सम्भवेऽपि उत्पत्तिमत्त्वेन विनाशस्य विनाशे भावग्रहणं स्यात् । यथा हि विनाशानुत्पत्तेः पूर्व भावो गृह्यते तद्वद् विनाशा10 पायेऽपि गृह्येत, विरोधाभावस्याविशेषात् । न चैतद दृष्टमतः सामान्यवद् व्यतिरेकः । न चोपाधि विना अभावोऽभाव इति ज्ञानं शक्यं भवितुम् । किन्तहि ? घटाभावः पटाभाव इति ज्ञानोत्पत्तेर्वलक्षण्यमेव । अथास्ति घटाभावो घटाभाव इत्यनुगतज्ञानमिति चेदत्राप्युपाधिवशादुपलक्षणत्यम्, सामान्यमेव ज्ञानहेतुरिति द्रष्टव्यं मुख्य बाध्कोप्प्त्तेः। न चैवं द्रव्यं द्रव्यमिति ज्ञाने किञ्चिद् बाधकमस्तीति सामान्यसिद्धेन सम्भवीदं 15 लक्षणमिति । एवं स्वश्चासावात्मा चेति स्वात्मा, तस्मिन्नारम्भकत्वम्, स्वात्मसमवेतकार्यजनकत्वम् समवायिकारणत्वमिति यावत् । तच्च पृथिव्यादिष्वेव भावादितरस्माद् भेदकम् । तथाहि, कार्यसमवायो नर्ते पृथिव्यादिभ्यः सम्भवतीति । तथा गुणा विशन्ते येषां ते गुणवन्तस्तेषां भावो गुणवत्त्वं गुणोपलक्षितः 20 समवायः, समवेता वा गुणाः । तेऽयसाधारणत्वाद् भेदकाः । यथा न गुणादिषु गुणवत्त्वं तथा वक्ष्यामो गुणसङ्करे [विसरे ] / तथा कार्यकारणयोरविरोध: कार्यकारणाविरोधः, स विद्यते येषां ते कार्यकारणाविरोधिनः, तेषां भावो कार्यकारणाविरोधित्वम् । कार्यकारणयोः परस्पराविरोधित्वमेक एव ध्र्म्ः। यदि वा धर्मद्वयं कार्याविरोधित्वं कारणाविरोधित्वञ्चेति [तदा] कार्येण न विरुध्यन्ते न विनाश्यन्ते इति कार्याविरोधिनस्तेषां भावः कार्याविरोधित्वं कार्येण vinaashaabhaavH| स च सर्वेषु पृथिव्यादिष्वस्तीति साधर्म्यम् न पुनर्लक्षणं विपक्षैकदेशेऽपि For Private And Personal Use Only
Page #73
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 45 नवद्रव्यसाधर्म्यम् भावात् । तथाहि, कार्येण विरुध्यन्ते शब्दबुद्ध्यादयो न सर्वे गुणाः, तथा कर्माण्यपि कार्येण विरुध्यन्ते, न कार्येणैव आश्रयविनाशेऽपि विनाशात् । न च पदार्थापेक्षयापि लक्षणविवक्षायां विपक्षकदेशे वर्त्तमानस्य नमः त्व्म्। तथा कारणाविरोधित्वं यदि कारणेन न विरुध्यन्ते इति कारणाविरोधिनस्तेषां भावः कारणाविरोधित्वम्, कारणेन विनाशाभावः । स च आकाशादिष्वस्ति कारगाभावादिति पक्षे व्यापकस्यापि सतो न विपक्षाद् व्यावृतिरित्य्ल्क्स्स्न्न्त्व्म्। तथाहि, न कारणेन गुणा विनाश्यन्ते नापि कर्मेति । अथ कारणं न विरुन्धन्ति न विनाशयन्तीति कारणाविरोधिनस्तेषां भावः कारणाविरोधित्वं कारणाविनाशकत्वं कार्यधर्म इति। अत्र नित्यद्रव्येषु कारणाभावात् कारणाविरोधित्वं कारणाविनाशकत्वं चिन्तनीयमिति । विपक्षकदेशे वर्तमानस्यागम-10 कत्वमेव । तथाहि, शब्दबुद्ध्यादेर्यद्यपि कारणविनाशकत्वं तथापि न रूपादीनामस्तीत्यतिव्याप्तिः । एवं कर्मापि न कारणं विनाशयतीति । न च कार्याविरोधित्वेनाविशेषस्तत्र हि कार्येणाविनाशत्वं कारणधर्मः, कारणाविरोधित्वं कारणाविनाशकत्वं कार्यधर्म इत्यपुनरुक्तम् । तदेवमुभयथापि विपक्षकदेशाव्यावृत्तः साधर्म्यमेव न तल्लक्षणमिति सिद्धम् । 15 अन्त्यविशेषवत्त्वम् अनाश्रितत्व नित्यत्वे च अन्यत्रावयविद्रव्येभ्यः । एवमन्त्या विशेषा विद्यन्ते येषां ते तद्वन्तः, तेषां भावोऽन्त्यविशेषवत्त्वम्, अन्त्यविशेषोपलक्षितः समवायः समवेता वा antyvishessaaH। तथा अनाश्रितत्वञ्च नित्यत्वञ्चेत्यनाश्चितत्वनित्यत्वे । अनाश्रितत्वमाश्रितत्वाभावः, नित्यत्वमविनाशित्वम्, उभयान्तानुपलक्षिता वस्तुसत्ता वा। किमेतद्धर्मत्रयं सर्वेषु पृथिव्यादिष्वस्ति व्यापकञ्चेत्याह अन्यत्रावयविद्रव्येभ्यः इति । अवयविद्रव्याणि वर्जयित्वा नित्यद्रव्येष्वेवेति । ननु धर्मत्रयस्य सापवादत्वाविशेषेऽप्यन्त्यविशेषवत्त्वेनासमासकरणे किं प्र्योज्ञ्मिति। अन्त्यविशेषाणामव्यापकत्वेऽसाधारणताज्ञानेनैव । अनाश्रितत्वनित्यत्वयोश्चान्यत्रापि सद्भावात् साधारणत्वेनासमासकरणम् । तथाहि, नित्यत्वं गुणादिष्वप्य 20 For Private And Personal Use Only
Page #74
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती 10 स्तीति साधारणम्, अनाश्रितत्वं समवायस्थापि मुख्यवृत्तौ बायकोपपत्तेगांणवृत्त्याश्रयणेन सम्भाव्यते, न परमार्थत इति साधारणम् । / द्रव्यषट्कसाधर्म्यम् पृथिव्युदकज्वलनपवनात्ममनसामनेकत्वापरजातिमत्वे । एवं पृथिव्यादीनां नवानां पदार्यान्तराद् व्यावृतं सावार्थमभिधाय पुनस्तेषां स्वभेदाद् व्यावृतं साधम्य दर्शयतिः पृथिव्युदकज्यललपवनात्ममनसाम् * इति । चार्थे द्वन्द्वः समासः । अनेकत्वञ्चापरजातिमत्त्वञ्चेत्यनेकत्वापरजातिमत्त्वे । __ अनेकत्वञ्च क्षित्माविशेषलक्षणयोगिनो व्यक्तिभेदः, अनेकत्वसंख्या वा। नाकाशादेर्व्यक्तिभेदो नानेकत्वसंख्या वा सम्भवतीति तस्माद व्यावृत्तिरिति । अनेकत्वादेवापरजातिमत्त्वम् । अपरजातियत्वापेक्ष वा पृथिवीत्वादिरूपा। सा विद्यते येषा तानि तदन्ति, तेषां भावोऽपरजातिमत्त्वम्, अपरजात्युगलक्षित: समवायः, समवेता वा अपरजातिरिति । द्रव्यपञ्चकसाधर्थम् क्षितिजलज्योतिरनिलमनसां क्रियावत्वमूत्वपरत्वापरत्ववेगवत्वानि । एवं - क्षितिजलज्योतिरनिलमनसाम् * साधर्म्य क्रियावत्त्वञ्च मूर्त्तत्वञ्च परत्वञ्चापरत्वञ्च वेगवत्त्वञ्चेति तथोक्तानि । तथा च क्रिया चलनरूपा, सा विद्यले येषां तानि तद्वन्ति, तेषां भावः क्रिमावत्त्वम्, समवेता क्रिया, तत्समवायो वा । तथा मूत्तिरव्यापि द्रव्यपरिमाणम्, सा विद्यते येषां तालि मूर्तानि, तेषां भावो मूत्वम् । समवेता मूर्तिस्तत्समवायो वा । मूर्त्तत्वादेव च परत्वापरत्वादिसद्भावः क्रियावत्त्वञ्चेति । परापराणां भावः परत्वापरत्वे यत्स दावे क्षित्यादिषु एरापरव्यवहार इति, समवेतो परत्वापरत्वगुणौ, तत्समवायो बा । बेगो विद्यते येषां तानि वेगवन्ति, तेषां भावो वेगवत्त्वम्, समवेतो वेगगुणस्तत्समवायो वा । एतानि च नित्यादिध्वेवेति नियम्यन्ते, न तु सर्वदा तेषु भ्व्न्तीति। द्रव्यचतुष्टयसाधर्म्यम् आकाशकाल दिगात्मनां सर्वगतत्वं परममहत्त्वं सर्वसंयोगिसमान देशत्वञ्च । एवम् * आकाशकालहिणात्मनाम् * सर्वगतत्वादि साधर्म्यम् । सर्वशब्दश्चानन्तरोक्तमूर्तेष्वेव व्र्त्ते। सर्वेषु गताः सर्वगताः सर्वप्राप्ताः, तेषां भावः सर्वगतत्वम् । सर्वमूर्त 15 For Private And Personal Use Only
Page #75
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 47 10 द्रव्यसाधर्म्यम् स्योग्ः। स चान्यतरकर्मजः संयोगजो वा। स तुभयनिष्ठत्वाविशेषेण्याकाशादेरेव साधर्म्यम् । तस्य हि सर्वमूतैः सह संयोगो न मूर्तानामन्यतमस्येति । / तथा परममहतां भानः परममहत्त्वम् । निरतिशयपरिमाणं तत्समवायो वा । तथा सर्वसंयोगिसमानदेशत्वं सर्वाणि च तानि संयोगीनि च मूर्तद्रव्याणि, तैः समानाः संयोगास्तेपामाकामा यो देशा आधारास्तेषां भावः सर्वसंयोगिसमानदेशत्वं । सर्वसंयोगिसंयोगाधारत्वम् । न च संयोगस्योभयनिष्ठत्वान्मर्त्तानामध्येष धर्म इति वाच्य्म्। यथा टेकमाकाशं सर्वमूर्तसंयोगाधारो नैवमेक मूर्तमित्यर्थाद विशेषो लक्ष्यते । न च srvgttvenaavishessH| सर्वगतत्वं हि सर्वसंयोगस्तदुपलक्षितो वा समवायः, स्र्व्स्ण्योगिस्ण्योगाधार्त्व्मिति। यद् वा सर्वे च ने, नयोगो नियते ये पो ते संयोगिनस्ते च सर्वसंयोगिनो घटादयः शरावादयश्च, तेषां समानाः संयोगा इति । गेषं पूर्ववत् । अन्ये तूपचारेणेव व्युत्पत्त्या वा, संयोगिशब्देन संयोग एवोच्यते इति मन्यन्ते । संयुज्यन्त इति संयोगास्ते विद्यन्ते येषां ते संयोगिनः संयोगा एव, स्थानादुपचारो वेति । सर्वसंयोगिनान्तु समानाश्च ते देशाश्चेत्येकत्वे सत्याधार इति । अत्र चैकल्ले प्रतीति विशेणं शव्दवृत्त्या लभ्यत इति सामर्थ्याश्रवणमपास्तं भवति । तच्चासत् । इन्द्रियसामान्यलक्षणे विशेषगुणलक्षणादौ च तस्यैव समाश्रयणादिह प्र्यास्मात्र्मेवेति। घूथिका पृथिव्यादीनां पञ्चानामपि भूतत्वेन्द्रियप्रकृतित्ववाद्यैकैकेन्द्रियग्राह्यविशेषगुणवत्वानि । तथा पृथिव्यादीनां साधर्म्यमाह ( * पृथिव्यादीनाम् ] / पृथिव्यादिर्येषां तानि पृथिव्यादीनि, तेषाम् । न ज्ञायते कियतामत: 4 पञ्चानामपि * साधर्म्यम् भूतत्वञ्च इन्द्रियप्रकृतित्वञ्च बाझोंककेन्द्रियग्राह्यविशेषगुणवत्त्वञ्चेति त्थोक्तानि। भूतानों भावो भूतत्वं तच्च सामान्यमेव । तथाहि, द्रव्यगुणकर्मणि निमित्ते 25 चावाध्यमानमनुगतज्ञानं सामान्याद् भवद् दृष्टम्, यथा गौरित्यादि ज्ञानम् । अस्ति च भूतं तमित्यादि क्षियादिषु ज्ञानरतः सामा याद् भवतीति । न चास्य सामान्या 15 For Private And Personal Use Only
Page #76
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 48 10 15 www.kobatirth.org atha नारिकेलद्वीपवासिनां कस्मादेकाकारताप्रतिभासो न भवतीति ? व्यञ्जका* नुपलब्धेः । यथा हि गुणत्वादिसामान्यं नारिकेलद्वीपवासिनां व्यञ्जकानुपलम्भाद् विद्यमानमपि नोपलभ्यते तथा भूतत्वमपीति । किमस्य तर्हि व्यञ्जकमिति ? ब्राह्मणत्वस्येवोपदेशः । यथा हि ब्राह्मणत्वमुपदेशाद् विज्ञायते तद्वद् भूतत्वमपीति । 20 Acharya Shri Kailassagarsuri Gyanmandir व्योमवती दावनुगतज्ञानस्येव किञ्चिद् बाधकमस्ति । तथा च सामान्ये सामान्यकल्पनायामनवस्था स्यादिति । सामान्यं द्रव्यत्वं सामान्यं गुणत्त्वमिति ज्ञानं सामान्यं विना भवतीत्युक्तम्, न च [ तत् ] भूतं भूतमिति ज्ञाने बाधकमस्ति । अथोपदेश एवास्त्वलं सामान्यकल्पनया । यथा अन्यैरुक्तं "भूतत्वं भूतशब्दस्य वाच्यत्वमित्यभिधानाभिधेयनियम नियोगप्रतिपत्तिः, सा च शब्दाद् वृद्धव्यवहाराद् वा अन्वयव्यतिरेकाभ्यां भवतीति । " (?) एतच्चासत् । अबाध्यमानानुगतज्ञानस्य निमित्तान्तरकल्पनायां द्रव्यत्वादेरप्यसत्त्वं स्यात् । अस्ति च कृतसमयस्य भूतं भूतमिति ज्ञानं ब्राह्मणो ब्राह्मण इतिवत्, द्रव्यं द्रव्यमिति ज्ञानवच्च । ततोऽस्ति भूतत्वं सामान्यमिति । अथ यथा द्रव्येष्वसाधारणः समवायिकारणत्वादिर्व्यापको धर्मः कृतसमयस्य द्रव्यत्वाभिव्यञ्जकोऽस्ति नैवं भूतेष्विति चेत्, न । इन्द्रियप्रकृतित्वादेरसाधारणत्वात् । अथ तदुपलम्भेऽप्यकृत समयस्य नानुगतं ज्ञानमिति चेत्, द्रव्यत्वादिष्वपि समानम् । तत्रापि समवायिकारणत्वादेरुपलम्भेऽप्यकृतसमयस्य द्रव्यं द्रव्यमिति ज्ञानं दृष्टमिति । अथ कृतसमयस्योत्पत्तेरस्ति द्रव्यत्वादि सामान्यम्, तच्च भूतत्वेऽपि समानमित्यलम् । तथा इन्द्रिय प्रकृतीनां भाव इन्द्रियप्रकृतित्वं घ्राणरसनचक्षुस्त्वक्छ्रोत्रकारणत्वं यथासंख्यम् । तच्च वक्ष्यामः पृथिव्यधिकारे भूयस्त्वाद् गन्धवत्त्वादित्यादि (vai0 sU0 8/25 ) सूत्रैरिति । 1. अत्र सूत्रैरिति बहुवचनेन अनेकसूत्रलाभेऽपि अधुनोपलब्धेषु वै सूत्रेषु (84215) एकमेव सूत्रमुपलभ्यते iti cintyam । For Private And Personal Use Only
Page #77
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पदार्थत्रयसाधर्म्यम् श्रोत्रे तु कर्णशष्कुल्याकाशसंयोगोपलक्षितस्याकाशस्य कार्यत्वात् तदपेक्षया आकाशस्य कारणत्वात् । स्वभावार्थो वा प्रकृतिशब्द इति । नन्वाहकारिकत्वादिन्द्रियाणामयुक्तमेतत् । तथा च प्रकाशकत्वं सत्त्वधर्म इति सात्त्विकादहङ्कारादिन्द्रियाणामुदयः । किमत्र प्रमाणमिति चेद्प्राप्य्कारित्व्म्। तच्च शाखाचन्द्रमसोर्युगपद् ग्रहणाद् विज्ञातम् । अन्यथा हि शाखासम्बन्धोत्तरकालं चिरेण 5 चन्द्रमसा च सम्बन्धाद् युगपद् ग्रहणं न स्यात्, अस्ति च, अतोऽप्राप्यकारित्वम् । तच्च भौतिकेषु न सम्भवति प्रदीपादिष्वदर्शनादित्यभौतिकत्वमन्येषामपि प्रतिपत्तव्यं च्क्स्सुदृस्स्त्तान्त्ब्लादेव्। ___ तथा महद गुप्रकाशकत्वाच्च । यद्धि यावत्परिमाणं तावदेव क्रियां कुर्वद् दृष्टमिति । तथा ह्यल्पपरिमाणं वास्यादि महान्तं वटवृक्षं व्याप्य च्छिदां न करोतीति 10 दृष्टम् । किं तहिं ? स्वव्याप्तप्रदेश एवेति । चक्षुरपि अल्पपरिमाणत्वान्न पर्वतादिपरिच्छेदकं स्यात्, तत्तु दृष्टमतो न भौतिकमिति । तथा नियतविषयत्वाच्च । यदि हि चक्षुस्तैजसं स्याद् रूपस्यैव तद्गुणत्वाद् ग्राहक न द्रव्यसामान्यादेरिति । एवं शेषेष्वपि नियमेन स्वगुणग्राहकत्वप्रसङ्गः । न चैतद् दृष्टम् , अतोन भौतिकमिति । इतश्च न भौतिकानीन्द्रियाणि इन्द्रियत्वात्, यद् यद् इन्द्रिय तत्तदभौतिक दृष्टं यथा मनः, तथा चेन्द्रियाणि, तस्मान्न भौतिकानीति । यत्तावदप्राप्यकारित्वादिति साधनं तदसिद्धम् । व्यवहितार्थानुपलब्ध्या प्राप्तेरुप्ल्म्भात्। अन्यथा हि व्यवहितस्याग्रहणमन्तिके च ग्रहणं न स्याद् अत्राप्तेरुभयत्राविशेषात् । आवरणानुपपत्तिश्च प्राप्तिप्रतिषेधकत्वात् , तथा च प्राप्तिप्रतिषेवं कुर्वदावरणमग्रहणाय 20 क्ल्प्य्ते। दृष्टञ्चावरणसामर्थ्यम् , दूरे वा प्रकाशकत्वमतः प्रदीपस्येव प्राप्तार्थपरिच्छेदक वम् । तथा च चक्षुः प्राप्तार्थपरिच्छेदकं व्यवहिताप्रकाशकत्वात्, यद् यद् व्यवहिताप्रकाशकं तत्तत् प्राप्तावर्थपरिच्छेदकं यथा प्रदीपः, तथा व्यवहिताप्रकाशकं चक्षुः, तस्मात् प्राप्तार्थपरिच्छेदकमिति । प्राप्तिसद्भावे प्रमाणोपपत्तेः, शाखाचन्द्रमसोः कालभेदेन ग्रहणसद्भावेऽयाशु- 25 भावादुत्पलपत्रशतव्यतिभेदाभिमानवद् युगपद् ग्र्ह्न्नाभिमान्ः। For Private And Personal Use Only
Page #78
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती यच्च महदनुप्रकाशकत्वं तदप्यन्यथासिद्धत्वादसाधनम् । तथाहि, चक्षुर्वहिर्गत बाह्यालोकसम्बन्धाद् विषयपरिमाण सुत्पद्यत इति महदाद्यर्थप्रकाशकं नाभौतिकत्वादिति । यच्चोक्तं तैजसत्वाद्रपस्यैव प्रकाशकं स्पादित्येतदसत् । प्रदापे दर्शनात् । न हि प्रदोपस्तैजसत्वापस्यैव प्रकाशको दृष्टः । किं तहि ? रूपद्रव्यसामान्यादेरिति । एतावानेव विशेषश्चक्षुषः, अतस्तैजसत्वं न विरुध्यत इति । रूपादिषु ये नियमेन रूपस्यैव प्रकाशकत्वं ते सवेऽमानमिति वक्ष्यामः । नियमेन गन्वादिप्रकाशकत्वञ्च पार्थिवत्वादिषु घ्राणादेरिति । / न चैकप्रकृतिकत्वे विषयव्यवस्थोपलव्धेति नानाप्रकृतिकत्वम् । तथाहि, 10 एकस्मात् कारणादुपजाताः प्रदीपभेदाः समानविषया इत्युपलब्धं तद्वद् इन्द्रियेष्वपि समानविषयत्वं स्यात् । दृष्टा तु प्राणादेर्गन्धादिषु व्यवस्थेति नानाप्रकृतिकत्वम् । ___ तथा नानाजात्युपादानादीन्द्रियाणि, द्रव्यत्वे सति प्रतिनियतविषयत्वात् । यद् यद् द्रव्यत्वे सति प्रतिनियतविषयं तत्तद् नानाजात्युपादानं दृष्टं यथा व्यजनालि. प्रदीपकस्तूरिकादीनीति, तथा चैतानि द्रव्यत्वे सति प्रतिनियतविषयाणि, तस्मान्नानाजात्युपादानानीति । तथाहि, ज्ञानशब्देष्वेफजात्युपादानत्वं प्रतिनियतविषयत्वञ्चेति व्यभिचारः । तदर्थं द्रव्यत्वे सतीति विशेषणम् । न चास्य पक्षधर्मत्वादिमतोऽप्रामाण्यमतिप्रसङ्गात् । 20 यच्चाभौतिकत्वेऽनुमानमिन्द्रियत्वादिति, तत्र भूतादनिवृत्तमभौतिकम् । तत्प्रतिषेधे च कारणान्तरप्रभवत्वम् , विशेषप्रतिषेधस्य शेषाध्य गुजाविषयत्वादिति साध्यविकलो दृष्टान्तः । तथा च मनसि न भौतिकत्वं नायभौतिकत्वमिति । अथ भूतादुत्पत्तिप्रतिषेधेन नित्यत्वम , अत्राप्यभ्युपगमव्याघात:, मनस्यपि नित्यत्वाभ्युपगमात् । इन्द्रियत्वञ्चोक्तविशेषणस्यापरोक्षज्ञानजनकत्वेन भूतादुत्पत्तिप्रतिषेधेनेत्यन्यथासिद्धम् । निमूलञ्च इन्द्रियाणामहङ्कारप्रभवत्वम्, तत्सद्भावे प्रमाणासम्भवात् । तथा हि प्रधानसद्भावे सति एषा प्रक्रिया तस्य चासत्त्वं वक्ष्यमाणमिति । For Private And Personal Use Only
Page #79
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org द्रव्यसाधर्म्यम येषाञ्च आसंसार मण्डलानि इन्द्रियाणि तेषामशेषविषयग्रहणप्रसङ्गः । अथ अदृष्टवशान्नियतदेशे वृत्तिव्यज्यत इति चेत्, अत्र प्रवृत्तीनां तादात्म्ये न किञ्चिदुक्तं स्यात् । व्यतिरेके तु तदेव इन्द्रियमिति संज्ञा मेदमात्रमेव । अथ नियतविषयावबोधान्यथानुपपत्त्या तदाकारतयैवेन्द्रियस्य परिणामो निश्चीयते ? तन्न । अन्यथाप्युपलम्भात् । तथा हि नियतार्थसन्निकर्षेऽप्युपलम्भो घटत एव । न च व्यापित्वं परस्याभीप्सिततरमिति नेह प्रतन्यते । परिणामपक्षश्च न सम्भवतीति वक्ष्याम इत्यलम् । द्रव्यचतुष्टयसाधर्म्यम् Acharya Shri Kailassagarsuri Gyanmandir तथा बाह्येन केन्द्रियेण गृह्यन्त इति बाह्येकेकेन्द्रियग्राह्यास्ते च ते विशेषगुणाश्चेति, ते विद्यन्ते येषां तानि तद्वन्ति तेषां भावो बाह्येके केन्द्रियग्राह्यविशेषगुणवत्त्वम् । समवेता हि ययोक्ता गुणास्तदुपलक्षितो वा समवायः । गुणवत्त्वं सर्वेष्वस्तीति विशेषग्रहणम् । विशेषगुणवत्त्वं स्वात्मन्यस्तीति वाह्येन्द्रियग्राह्यग्रहणम् । इन्द्रियग्राह्याश्च संख्यादयोऽपि भवन्ति न च विशेषगुणाः । तथा हि एकेक ग्रहण मनर्थकं बाह्येन्द्रियग्राह्यविशेषगुणवत्त्वस्यान्यत्राभावात् । सत्यम्, तथापि द्वितीयं साधर्म्यमित्यदोषः । तथा हि संख्यादेद्वन्द्रियग्राह्यत्वादे केन्द्रियग्राह्यग्रहणम् । एकेन्द्रियग्राह्यत्वञ्च रूपादिष्वसम्भवि स्यात् । न हि एकमिन्द्रियं सर्वेषां प्रकाशकमित्येके कग्रहणम् । तथाप्यन्तःकरणस्य बाह्येन्द्रियाद्यधिष्ठानद्वारेण व्यापारासम्भवित्वमेवेति बाह्यग्रहणम् । एवञ्च बाह्येकै केन्द्रियग्राह्यगुणवत्त्वं विशेषपदत्यागेन द्वितीयं साधर्म्यमिति । चतुर्णा द्रव्यारम्भकत्वस्पर्शवत्ये । तथा चतुर्णां द्रव्यारम्भकत्वं स्पर्शवत्त्वञ्चेति द्रव्यारम्भकत्वस्पर्शवत्त्वे । तन्न ज्ञायते केषामिति, विशेषानभिधानात् पृथिव्यादीनामित्यनुवर्त्तनीयम् अनन्तरत्वादिति । किं पुनर्द्रव्यारम्भकाणां भावो द्रव्यारम्भकत्वम् ? द्रव्योत्पत्तौ समवायिकारणत्वं कार्यद्रव्यस्य समवायः । तेन हि सता द्रव्यं द्रव्योत्पत्तौ समवायिकारणमिति व्यवहारात् । तथाहि द्रव्यारम्भकाणां भावो द्रव्यारम्भकत्वम्, येन सता द्रव्यमुत्पादयन्तीति न विवक्षितम् । किं तर्हि ? येन सता द्रव्यमारभन्त इति, द्रव्योत्पत्तौ समवायिकारणानीति व्यवहारः । स च द्रव्यसमवायेन सता भवतीति द्रव्यारम्भकत्वं द्रव्यसमवाय eva । For Private And Personal Use Only 51 5 10 15 20 25
Page #80
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 52 व्योमवती अथ येन सता स्वसमवेतद्रव्यमारभन्त इति विवक्षा तत्र ? t] यदि स्पर्शवतामेव द्रव्यारम्भकत्वदर्शनात् स्पर्श एव, तथापि स्पर्शवत्त्वेन गतार्थत्वाद् व्यर्थ स्याद् द्रव्यारम्भकत्वम् । अत्र एके सहकारिविशेषोपचितस्पर्श द्र्व्यार्म्भ्क्त्व्म्। स्पर्शवतां भावः स्पर्शवत्त्वम्, स्पर्शोपल क्षतः समवाय इति परिहारं ब्रुवते । द्रव्यत्रयसाधर्म्यम् त्रयाणां प्रत्यक्षत्वरूपवन्त्वद्रवत्ववत्वानि । तथा पृथिव्यादीनां त्रयाणां साधर्म्यमाह प्रत्यक्षत्वञ्च, रूपवत्वञ्च, द्रवत्ववत्त्वञ्चेति । तथोक्तानां प्रत्यक्षाणां भावः प्रत्यक्षत्वमपरोक्षज्ञानविषयत्वम । तेन सता 10 प्रत्यक्षाणीति व्यवहारात् । महत्त्वादिकारणयोगो वा। आत्मादेस्तु प्रत्यक्षतायां साधर्म्यमात्रम्, अप्रत्यक्षत्वे च व्यावृत्तमिति । अन्ये तु अर्थतया भावाद् द्वीन्द्रियविवक्षया प्रत्यक्षत्वमत्र विव्क्स्सित्म्। तच्च आत्मादिषु नास्तीति व्यावृत्तं साधर्म्यमिति मन्यन्ते । निर्विकल्पकसविकल्पकज्ञान विषयत्वञ्च न व्यावृत्तमात्मन्यपि भावात् । तथा च अहमिति शब्द: पृथिव्यादिशब्द15 व्यतिरेकादात्मनि वर्तत इत्युपलब्धसमयस्य तत्स्मरणाद् भवत्येव सविकल्पकज्ञानमिति । तथा रूपं विद्यते येषां तानि रूपवन्ति, तेषां भावो रूवत्त्वम्, रूपसमवायः समवेतं वा रूप्मिति। तच्चाविवक्षितविशेषम् । अन्यथा हि क्षित्यादिव्यावृत्तरूपाधिकरणमेवेति । तथा द्रवाणां भावो द्रवत्वम्, समवेतो द्रवत्वगुणस्तत्समवायो वा । अवापि 20 न vishessvivkssaa| अन्यथा क्षितितेजसोनैमित्तिकमपाञ्च सांसिद्धिकमिति विशेष एव स्यात् । द्रव्यद्वयसाधर्म्यम् द्वयोर्गुरुत्वं रसववञ्चेति । एवं द्वयोः पृथिव्युदकयोर्गुरुत्वं रसवत्त्वञ्च साधर्म्यम् । तथा हि गुरो वो गुरुत्वम्, समवेतो गुरुत्वगुणस्तत्समवायो vaa। For Private And Personal Use Only
Page #81
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra द्रव्यषट्कसाधर्म्यम् www.kobatirth.org द्रव्यसाधर्म्यम् तथा रसो विद्यते ययोस्ते रसवती तयोर्भावो रसवत्त्वम्, रसोपलक्षितः समवायः, समवेतो वा रसः । भूतात्मनां वैशेषिकगुणवत्त्वम् । एवं भूतानि चात्मानश्चेति तथोक्तास्तेषां वैशेषिक गुणवत्त्वं साधर्म्यम् । विशेषा एव वैशेषिकास्ते विद्यन्ते येषां [ गुणानाम् ] ते वैशेषिकगुणवन्तस्तेषां भावस्तत्त्वम्, तदुपलक्षितः समवायस्ते वा समवेताः । द्रव्यत्रयसाधर्म्यम् द्रव्यद्वय साधर्म्यम् Acharya Shri Kailassagarsuri Gyanmandir क्षित्युदकात्मनां चतुर्दशगुणवश्वम् । एवं क्षितिश्चोदकञ्चात्मानश्चेति तथोक्तास्तेषां साधर्म्य चतुर्दशगुणवत्त्वम् । तथा हि चतुर्दशगुणा विद्यन्ते येषां ते तद्वन्तः तेषां भावस्तत्त्वम् । समवेतास्ते, तत्समवायो वा । अत्र चान्यगुणानामन्यत्रावृत्तेः संख्यामात्रं सावयं विवक्षितमिति ज्ञेयम् । आकाशात्मनां क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम् । आकाशश्र्चात्मानश्चेति तथोक्तास्तेषां साधर्म्य क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम् । क्षणिकाश्च ते एकदेशवृत्तयश्चेति तथोक्तास्ते च ते विशेषगुणाश्चेति, ते विद्यन्ते येषां ते तद्वन्तस्तेषां भावस्तत्त्वं तत्समवायस्ते वा समवेताः । गुणवत्त्वं सर्वेष्वस्तीति विशेषग्रहणम् । तत् क्षित्यादिष्वपि समानमित्येकदेशवृत्तिपदम् । तथापि क्षणिकग्रहणमनर्थकम्, एकदेशवृत्तिविशेषगुणवत्त्वस्य अन्यत्राभावात् । तन्न । द्वितीयसाधर्म्यस्य विवक्षितत्वात् । तथाहि, विशेषगुणवत्त्वम् अन्यत्राप्यस्ती क्षणिकग्रहणम् । क्षणिकत्वञ्च आश्रये विद्यमाने सति आशुतरविनाशित्वम् । क्षणिकगुणवत्त्वश्व विभागापेक्षया अन्यत्राप्यस्तीति विशेषग्रहणम् । क्षणिकविशेषगुणवत्त्वञ्च अन्यत्राभावाद् व्यावृत्तं साधर्म्यमिति । For Private And Personal Use Only 53 15 3 10 15 20
Page #82
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती दिक्कालयोः पञ्चगुणवत्वम् , सर्वोत्पत्तिमतां निमित्तकारणत्वञ्च । तथा * दिक्कालयोः पञ्चगुणवत्त्वम् * विशेषात् साधर्म्यम् । पञ्च गुणा विद्यन्ते ययोस्तौ पञ्चगुणवन्तौ, तयोर्भावः पञ्चगुणवत्त्वम् । पञ्चगुणोपलक्षितः समवायस्ते वा समवेनाः । एतच्च संख्यामात्रसाम्येन साधर्म्यम् । तथा च सर्वे च ते, उत्पतिविद्यते येषां ते उत्पत्तिमन्तश्चेति तथोक्तास्तेषामुत्पत्तौ निमित्तकारणत्वमिति । निमित्तपदस्य कारणपर्यायस्याप्यभिधानं समवाय्यसमवायिव्यवच्छेदार्थम् । अन्यथा हि समवाय्यसमवायिसाधारणत्वात् तदपेक्षया असम्भवित्वमेव स्यात् । तथा हि निमित्तकारणस्य भावो निमित्तकारणत्वम् । येन सता निमित्तकारणमिति व्य्व्हार्ः। स च कारणयोः सतोः समवाय्यसमवायिलक्षणाभावः । तेन सता तथा व्यवहारात् । यद्यपि स्वगतसंख्याधुत्पत्तावस्ति समवायिकारणत्वम्, तथापि सर्वेषामेवेति विशेषणाददोषः । क्षितितेजसो मित्तिकद्रवत्वयोगः । एवं क्षितिश्च तेजश्चेति क्षितितेजसी, तयो मित्तिकद्रवत्वयोगः साधर्म्यम् । 15 निमित्तादुपजातं नैमित्तिकमिति । निमित्तशब्दः सामान्यशब्दोऽप्यर्थादग्निसंयोगे व्र्त्ते। नैमित्तिकञ्च तद् द्रवत्वञ्चेत्येतेन योगः समवायः साधर्म्यमिति । एवं सर्वत्र विपर्ययात् साधर्म्य vaidhaya'zca वाच्यमिति । इदानी सुपरहारव्याजेन शिष्यं शिक्षयति, यदेतद् व्याख्यातं मया साधर्म्य तदेव सर्वत्र विपर्ययाद् व्यावृत्तं भेदान्तराद् वैधर्म्य वाच्यमिति । यद् वा साधर्म्य व्याख्यात्मित्युप्स्ण्हार्ः। विपर्ययाद् वैधयं वक्ष्यमाणमित्यनागतार्थसूचनमिति । For Private And Personal Use Only
Page #83
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir [ वैधयंप्रकरणोपक्रमः ] इहेदानीमेकैकशो vaidhaya'mucyate / पृथिव्यादीनां नवानां, पुनः पञ्चानामित्यादिरूपेण साधर्म्यमभिधाय प्रत्येक तेषां वैधर्म्यमाह * इह इत्यादिना। इहेति क्षित्यादिमनःपर्यन्तेषु प्रकरणेषु । * इदानीम् * साम्प्रतम् ! * एकैकशो वैवयं उच्यते इति । नन्वेकैकश इति वीप्सायां । शस्प्रत्ययस्य विधानाद् व्यर्थ वीप्साभिधानम् । एकैकशो विनिघ्नन्ति विषया विषसन्निभाः । [?] इति व्यासप्रयोगाददोष इत्येके । प्रत्येकं क्षित्यादेर्वीप्सायां वैधंलाभे पुनर्वीप्साकरणम् अवान्तरभेदेन शरीरादीनां vaidhaya'jJApanArthamiti गुरवो वदन्ति । vaidhaya'ntu विशिष्ट इतरस्माद् व्यावृत्तो धर्मो यस्यासौ विधर्मा, तस्य भावो वैधर्णम् । असाधारणस्तत्त्वव्यवस्थापको धर्मः, केवलव्यतिरेक्यनुमानमिति यावत् । द्रव्यग्रन्थे पृथिवीधर्म्यम् पृथिवीत्वाभिसम्बन्धात् पृथिवी। रूपरसगन्धस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वद्रवत्वसंस्कारवती । एते च गुण- 15 विनिवेशाधिकारे रूपादयो गुणविशेषाः सिद्धाः। चाक्षुषवचनात् सप्त संख्यादयः । पतनोपदेशाद् गुरुत्वम् । अद्भिः सामान्यवचनाद् द्रवत्वम् । उत्तरकर्मवचनात् स्ण्स्कार्ः। तत्रादाबुद्दिष्टत्वात् पृथिव्यास्तदुच्यते 4 पृथिवीत्वाभिसम्बन्धात् * इति । पृथिवीति lkssynirdeshH। पृथिवीत्वाभिसस्तन्धादिति लक्षणम् असाधारणो ध्र्म्ः। पृथिवीत्वेनाभि For Private And Personal Use Only
Page #84
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 56 व्योमवती सम्बन्धः पृथिवीत्वेनोपलक्षितः समवाय इति । पृथिवी धर्मिणी इतरेभ्यो भिद्यत इति साध्यो धर्मः, पृथिवीत्वाभिसम्बन्धात्, यस्त्वितरस्मान्न भिद्यते न चासौ पृथिवीत्वेन सम्बद्धो यथोदकादि, न च तथा पृथिवीत्वेन नाभिसम्बद्धा पृथिवी, तस्मादितरेभ्यो भिद्यत इति । समवायो ह्यतिव्यापकत्वादलक्षणः स्यादिति पृथिवीत्वं विशेषणम् । नन्वेदं पृथिवीत्वमेवासाधारणत्वाद् व्यवच्छेदसमर्थमित्यसमर्थविशेषणता हेतोर्दोषः ? न । पक्षेऽसम्भवित्वाशङ्कापरिहारार्थत्वात् । तथाहि, पृथिवीत्वात् पृथिवीत्युक्ते पक्षेऽस्ति नास्तीत्याशङ्का न निवर्तेत । अतः समर्थमभिसम्बन्धपदम् । ननु भावप्रत्ययादेव सम्बन्धाधिगतेः, षष्ठ्या वा पृथिव्या भावः पृथिवीत्वमिति, स्वशब्देन तस्याभिधानं व्यर्थम् ? त्न्न्। भावप्रत्ययः शब्दवृत्त्या भावमभिधत्ते, नाभि10 सम्बन्धम् । न च गम्यां वृत्तिमाश्रित्य सम्बन्धपदस्य वैयर्थ्यम्, शास्त्रे तथाभावेऽतिप्रसङ्गात् । षष्ठी चानियतसम्बन्धाभिधायिकेति विशिष्ट सम्बन्धलाभायाभिसम्बन्धपदम् । धिभेदादवास्तवो भेदः समवायस्येत्यवारकं लक्षणं कथमितरेभ्यो भेदज्ञापकमिति स्यात् ? n। कल्पितभेदस्याप्यर्थक्रियाकरणात्, यथा श्रोत्रस्य । तथाहि, श्रोत्रं कर्णशष्कुल्याकाशसंयोगोपलक्षितो नभोदेशः, स चावास्तवभेदोऽपि शब्दोप15 लब्धिलक्षणामर्थक्रियां विदधाति । तद्वत् स्म्वायेऽप्य्दोस्स्ः। समवेतं वा पृथिवीत्वं लक्षणम् । पृथिवीत्वञ्च तद् अभिसम्बध्यत इत्यभिसम्बन्धश्चेति कर्मधारयपरिग्रहात् । __ननूभयपदव्यभिचाराभावाद् विशेषणसमासः कथम् ? तथा सति [अभि] सम्बध्यत इति अभिसम्बन्धः, समवेतं रूपादि दृष्टमित्यर्थवत् पृथिवीत्व्म्। पृथिवीत्वञ्चेत्युक्ते नासमवेतं पृथिवीत्वं सम्भवतीति व्यभिचाराभावः । अथ अपृथिवीव्यावृत्तिरूपं पृथिवीत्वमसमवेतम्, तन्निरासायार्थवादभिसम्बन्धपदम् । न । तस्यासिद्धृत्वात् । प्रमाणेन हि प्रसिद्धस्य विशेषणेन व्युदासो दृष्टः । यथा नीलेनानीलादेः । न वा अपोहः सिद्धः, वृत्तिविक्ल्पानुप्प्त्तेः। बाधकस्याप्रमाणतया वास्तवसामान्यसद्भावादेकपदाव्यभिचारेऽपि वर्मधारयसमासाभ्युपगमाददोष इति । केचिद् अभिग्रहणम् अभि समन्तात् सम्बन्ध इति पो व्याप्त्यर्थम्, आभि मुख्येन च सम्बन्ध इति केवलव्यतिरेकाव्यभिचारेण गमकत्वप्रदर्शनार्थम् । For Private And Personal Use Only
Page #85
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथिवीवैधर्म्यम् 57 ननु किम् इतरस्माद् व्यावृत्ता प्रमाणसिद्धा पृथिवी पक्षीक्रियते, अथ अप्रसिद्धति ? यदि अप्रसिद्धा, पक्षीकरणमयुक्तम् । अथ प्रमाणप्रसिद्धा व्यावृत्ततया, तहि लक्षणवैयर्थ्यम् । अथाव्यावृत्ततयोपलब्धा, तदसत् । व्यावृत्तं हि पदार्थानां स्वरूपम्, तेन च वपुषा गृह्यमाणा धर्मिणो न रूपान्तरेणेति दृष्टम् । नैतदेवम् । लोकप्रसिद्धिवशेन पृथिव्याः पक्षीकरणात् । तथाहि, यत्र जनानां पृथिवीति व्यवहारः सा 5 प्क्स्सीकृतेत्य्बाध्ः। नन्वितरेतराश्रयत्वम्, पृथिवीतरेभ्यो भिद्यत इत्यत्रेतरेभ्यो भेदः साध्यस्तेषान्तु पृथिवीतो भेदेन प्रतिपत्ताववधिभावो घटत इति एकाप्रतिपत्तावित राप्रतिपत्तेरुभयाभावप्रसङ्गः? त्न्न्। असाधारणधर्मोपलम्भसहकारिणेन्द्रियेण व्यावृत्तरूपतया निर्विकल्पकज्ञाने पृथिवी प्रतिभासते । तथा अबादयोऽप्यसाधारणधर्मोपलम्भव्यावृत्त्या नः । / परस्परं चक्षुआपारादेव प्र्थ्न्ते। स्वयं प्रतिपन्नेऽपि भेदे परप्रतिपादनायानुमानोपन्यासः । तथाहि, विप्रतिपद्यमानः परः परार्थानुमानेनैव प्रतिपाद्यत इति । ___ अथेतरेभ्यो भेदे साध्येऽबादयोऽपीतरेभ्यो भिद्यन्त इति विद्यमाने सपः कथं केवलव्यतिरेकाव्यभिचारः ? न । साध्यापरिज्ञानात् । तथाहि, पृथिवीतरेभ्यो भिद्यत इति, पृथिवीतरेभ्यो निरवशेषेभ्यो भिद्यत इति साध्यार्थः । तथा च स्प्क्स्साभाव्ः। ना दकादयः स्वात्मभ्यो भेदिन इति । अथ पृथिवीत्वं यद्यसाधारणधर्माद् भिद्यते ततोऽप्यन्यस्माद् भिद्यत इत्य्न्व्स्था। अभेदे तु साध्यसाधनभावानुपपत्तिः, अतः स्वतो भिद्यते, क्षितेरपि तथाभावेन बाधात् । अथ पृथिवीत्वं पृथिव्या विशेष्यते पृथिवी च पृथिवीत्वेनेतीतरेतराश्रयत्वम् ? नैतदेवम् । पृथिव्यामनुवर्तमानवपुषो भेदान्तराद् व्यावृत्तस्येन्द्रियव्यापारानिर्विकल्पक-2 ज्ञाने प्रतिभासनात् । तथा हनुगतस्वभावस्यापीतरस्माद् व्यावृत्तं स्वरूपं सामान्यस्य । तच्च प्रत्यक्षेण स्वयं प्रतीतमपि परप्रतिपादनाय हेतुत्वेनाभिधीयत इत्यनवस्थाद्यभावः । न च सर्वथा विप्रतिपद्यमानः प्रतिपाद्य: स्यादिति धर्मिज्ञानं सामान्येन साध्न्ज्ञ्यान्न्य्चाभ्युपेय्म्। केवलम् इतरेभ्यो भिन्ना पृथिवी न प्रतिपद्यत इति साधनोपन्यासः । तथैकं वाक्यमावर्त्यमानं भूयांसमर्थमाहेति शब्दार्थनिरूपणपरत्वेनाभिसम्बध्यते 25 पृथिवीत्वाभिसम्बन्धादिति वाक्य्म्। तथा च सामान्यं शब्दार्थः । तस्यैकतया सङ्केत For Private And Personal Use Only
Page #86
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती कारणादिति जैमिनीयाः। विशेषास्त्वनियतदिग्देशसम्बन्धितया न कात्स्येनोपलब्धिभाजो भवन्तीति कथं सङ्केत विषयाः? ___ अथ यावतामुपलम्भस्तावत्स्वेव सङ्केतकरणाद् व्यवहारः, तहि विशेषान्तरे सङ्केतासम्भवाद् व्य्व्हारानुप्प्त्तिः। न च अयोगिनः प्रत्येकमशेषविशेषोपलम्भः । न चानुपलब्धेविदमस्य वाच्यामिदमस्य वाच्क्मित्य्भिधानाभिधेय्निय्म्नियोग्प्र्तिप्त्तिः। समयप्रतिपत्तिञ्च विना shbdshrvnnaadrthprtibhaasaabhaavH| अथाभिन्ननिमित्त मुपादाय विशेषेषु सङ्केतः ? तदप्यसत् । अभिन्ननिमित्तसद्भावेऽपि विशेषाणामानन्त्यं नातिवर्तन इति सामान्ये सङ्केतात् सामान्यं शब्दार्थः । न च सामान्यवति सङ्केतोपलम्भेन सामान्यमभिधायानन्तरं विशेषेषु वत्तिष्यत 10 इति वाच्यम् । विरम्य व्यापाराभ्युपगमेन शब्दकर्मबुढ्यादीनां विरम्य व्यापारासम्भवाद् [?] इति सूत्रविरोधात् । तथा च विशेषणप्रतिपत्तावेव क्षीणत्वाद् विशेष्याप्रतिपादकम् । तदुक्तम्, विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिविशेषणे [ ? ] / अथ सामान्यप्रतिपत्तेरपुरुषार्थत्वाद् विशेषार्थतया प्रतिपत्तुः प्रवृत्तिनिवृत्ती न 15 स्यातामिति । तन्न । सामान्यप्रतिपत्त्यन्यथानुपपत्त्या विशेषावबोधे सति प्रवत्तिनिवृत्त्योर्भावात् । तथाहि, निराधारं हि सामान्यं भवेच्छशविषाणवत् । ( zlo0 vA0, आकृति 0 zlo0 10) इत्याधारप्रतिपत्तिरित्यलमतिकल्पितेन । सर्वमेतदयुक्तम् । अभिन्ननिमित्तोपादाने सति सामान्यवति सङ्केतकारणात ___ सामान्यवाञ् शब्दार्थः । तद् यथा आनन्त्येनावस्थिता विशेषाः, तथा ह्येकं तेष्वभिन्न सामान्यमेकत्रोपलब्धम् । तदुपलम्भादनुपलभ्यमाना अपि विशेषाः सामान्यवन्तः, सङ्केतविषयाः शब्दाश्चानित्यत्वेऽपि विशिष्टानुपूर्वीसचिवा इति । तथाहि, यत्र यत्रेदशं सामान्यं पश्यसि तत्र तत्रायं शब्दः प्रयोक्तव्यः । इत्थम्भूताच्च शब्दादयमर्थः प्रतिपत्तव्य इति सक्रेतग्रहो विशेषाणामानन्त्येऽपि घटत इति । तथा च शब्दश्रवणात् सामान्यए वत्यर्थे प्रतिपत्तिर्दृष्टा । सा च सङ्केतप्रतिपत्तिमाक्षिपति । सङ्केतश्चानेनैव प्रकारेण घटते naanytheti। For Private And Personal Use Only
Page #87
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथिवीवैधर्म्यम् अथ गोशब्दश्रवणाच्छावलेपादिविशेषाप्रतिपतेर्न विशेष: shbdaarthH। सत्यम् । कि तहि ? सामान्ययुक्तोऽर्थः प्रतीयते, न shaavleyaadivishessH| स च शावलेयादिशब्देभ्य एव प्रतीयत इति । न चैतावता सामान्यमेव शब्दार्थः, प्रधानोपसर्जनभावेनोभयोः प्रतिभासनात् । तथा गामानयेत्यादिप्रयोगेषु सामान्य वतोऽर्थस्यानयनादिकृत्या सम्बन्धात् । ___ अथ सामान्यमभिधाय कथं विशेषेवर्त्तते, सूत्रविरोधात् ? n। सूत्रार्थापरिज्ञानात् । तथा च सूत्रस्यार्थः शब्दो हि एकदा विशेषणं प्रतिपाद्य पुनर्विशेषणं न प्रतिपादयतीति विरम्य व्यापारो निषिद्धः । न पुनविशेषणं प्रतिपाद्य विशेष्यं नाभिधत्त इति । तथा कर्म विभागं कृत्वोत्तरसंयोगं करोति, अकृतसंयोगस्य विनाशाभावात् । न च विभागं कृत्वा संयोगं करोतीति विरम्य व्यापारप्रतिषेधः ! तथा विशेषणबुद्धिर्विशेष्यबुद्धि कृत्वा 10 न कार्यान्तरमारभत इति । एवं सुखादिष्वपि प्र्तिस्सेध्ः॥ ननूक्तं क्षीणशक्तिविशेषणे इति, 'विशेष्यं नाभिदध्यात्' इति तावच्छक्तः कार्यविषयत्वात् । कार्यञ्च विशेषणप्रतिपत्तिवद् विशेष्यप्रतिपत्तिलक्षणमुपलभ्यमानं शक्तेर्व्यवस्थापकम् । अथ कार्यस्यैवाभावं ब्रूयात् ? स चैवं ब्रुवाणः स्वसंवेदनमपि बाधते, विशेष्यप्रतिपत्तेः संवेदनात् । भिन्नज्ञानालम्बनयोश्च विशेषणविशेष्यभावपक्षे चोद्यं 15 नैकज्ञानालम्बने इति । समानञ्चैतदुपलभ्यमानस्य शब्दस्यार्थप्रतिपादकत्वाभ्युपगमात् । स्वात्मप्रतिपत्तौ च क्षीणत्वात् सामान्यप्रतिपादकत्वं न स्यात् । अथ सामान्यप्रतिपत्तेष्टत्वान्न तत्र शब्दशक्तेः प्रक्षयः ? तर्हि विशेषप्रतिपत्तेरपि दृष्टत्वान्न शक्तिप्रक्षयः । अर्थप्रतिपादनार्थश्च शब्दप्रयोग इति । यच्चोक्तं शब्दसामान्यप्रतिपत्त्यन्यथानुपपत्त्या विशेषाध्यवसाये प्रवृत्तिनिवृत्ती 20 स्यातामिति । तत्र कि सामान्यमात्रप्रतिपत्त्यन्यथानुपपत्त्या विशेषावबोधः; तद्विशेषप्रतिपत्त्यन्यथानुपपत्त्या वा ? यदि सामान्यमात्रप्रतिपत्त्यन्यथानुपपत्त्या ? तथा सति सामान्यमात्रप्रतिपत्तौ विशेषमात्रप्रतिपत्तिरिति प्रवृत्त्यभावः । अथ विशिष्टसामान्यप्रतिपत्त्यन्यथानुपपत्त्या ? स तहि विशेषप्रतिपन्नो विशेषणमिति शब्दादेव प्रतीयते । अथ प्रमाणान्तरादिति यदि शब्दात् ? कथं सामान्यमेव शब्दार्थः, विशेषस्याप्यभि- 25 धायकत्वात् । अथ प्रमाणान्तरम् ? न ( वा ?), प्रमाणान्तरव्यापाराननुभवात् । na ca For Private And Personal Use Only
Page #88
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती सामान्यं परपक्षे विशेषाद् भिन्नं सम्भवतीत्यभेदे सामान्यप्रतिपत्तिवद् vishessprtipttiprsnggH| अन्यथा हि एतत्प्रतिपत्तावितरप्रतिपत्तेर्भेदः । अथ इष्यत एव केनचिद्रूपेण अभिन्न भिन्नञ्चेति । न । भेदाभेदयोविधिप्रतिषेधरूपत्वाद् अभिन्ने धर्मिण्यसम्भवः । तथा हि किं येन रूपेण भिन्नं तेनैव रूपेणाभिन्ननुत रूपान्तरेणेति वाच्यम् । यदि देशभेदापेक्षया भिन्न रूपभेदेन त्व्भिन्न्मित्य्विप्र्तिप्त्तिः। परो विभिन्नदेशभेदापेक्षया भेदं प्रतिपद्यत इति । __ अथानुगतव्यावृत्तात्मतया प्रतिभासाद् व्स्तुबोधात्म्क्त्व्म्। तदसत् । अनुगतसामान्यसम्बन्धादनुगतम्, स्वरूपेण तु व्यावृत्तमितीष्यत एव द्विरूप्ता। न चैकत्वे तादात्म्ये सति द्विरूपतोपपद्यत इति समवायलक्षणः सम्बन्धोऽभ्युपगन्तव्यः । स्वरूपभेदेन __ तु भेदे समवायं विना नियतविशेषेण व्यपदेशानुपपत्तिः । पृथिव्याः पृथिवीत्वमित्यादिसम्बन्धं विना यावत् पृथिव्या व्यपदिश्यते तदवस्थान्तरेण कस्मान्नेति निय्माभाव्ः। यदि च पृथिवीशब्दः पृथिवीत्वमभिदध्यात् पृथिवीत्वशब्दस्याओं वक्तव्यः । न चाभेदे तद्धितसाफल्यं पश्याम' इति सामान्यवानर्थः पृथिवीशब्दस्येति युक्तम् । अथ एकत्र सङ्केतितः पृथिवीशब्दः कथमर्थान्तरे प्रतिष्यत इत्याह पृथिवोत्वाभिसम्बन्धात् निमित्तात् पृथिवीशब्द एकत्र सङ्केतितः, स चार्थान्तरेऽपि तदृशात् प्रवर्तत इति सङ्केतानुपपत्तेविशेष एव शब्दार्थो न सम्भवतीति सांख्यशाक्तपक्षोऽपि निषिद्ध एव । तथा "शक्तयः सर्वभावानां कार्यार्थापत्तिगोचराः" (श्लो.vA0, शून्य 0 zlo0 254) इति त्न्निरास्ः। यत् पृथिवीत्वाभिसम्बन्धात् पृथिवी कार्यं करोतीति पृथिवीत्वमेव निजा शक्तिरन्या तु चरमसहकारिरूपा, तत्सद्भावे कार्यकरणात् तदभावे चाक्र्न्नादिति। तथाहि, विद्यमाना अपि तन्तवः कार्य नारभन्तेऽन्त्यतन्तुसंयोगं विनेति सैव shktiH। अथ अर्थान्तरमर्थान्तरस्य कथं शक्तिः ? अनर्थान्तरत्वेऽपि समानमेतत् । सैव तस्यैव शक्तिरिति । अथ यदि पूर्वेषां चरमसहकार्येव शक्तिस्तस्याप्यशक्तस्याकारणत्वादन्या shttirvaacyetynvsthaa| नैतदेवम् । चरमस्य हि सहकारिणः पूर्वसहकारिण एव शक्तिः , इतरेतराभिसम्बन्धेन कार्यकरणात् । स एव च समग्राणां भावः सामग्रीति भावप्रत्ययेनोच्यते, तेन हि सता समग्रव्यपदेशदर्शनात् । ननु यदि अतीन्द्रिया शक्तिर्नेष्यते, मणिमन्त्रादिना तहि प्रतिबद्धोऽग्निर्न स्फोटादिकार्यमारभत इति कस्य प्रतिबन्धः ? न चाग्नेः, न चाग्निसंयोगस्य उपलभ्यमानत्वा 23 For Private And Personal Use Only
Page #89
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथिवीवैधर्म्यम् दिति शक्तेः प्रतिबन्धः । तदसत् । मणिमन्त्रादिप्रतिबन्धकाभावस्यापि कार्योत्पत्तौ सहकारित्वात् । तदभावे तु न कार्यस्योदय इति तद्विशिष्टसंयोग एव शक्तिः । न पुनः शक्तेः प्रतिबन्धो नानुत्पत्तिविनाशो वा सम्भवतीति । चिरोत्पन्नत्वाद् विनष्टायाश्च पुनरुत्पत्तिकारणाभावादनुत्पत्तिप्रसङ्गः । अशक्तस्य कार्यानुत्पादकत्वादित्यन्वयव्यतिरेकाभ्यां प्रतिबन्धकाभावविशिष्टोऽग्निसंयोग एवाग्निशक्तिरिति ज्ञातम् । एवमत्रापि पृथिवीत्वं निजा शक्तिरपरा तु सहकारिभूतेति । पृथिव्यादीनां नवानां गुणवत्त्वं समवायिकारणत्वं क्षित्युदकात्मनां चतुर्दशगुणवत्त्वञ्चोक्तम् । तत्र कैर्गुणैर्गुणवती, केषामुत्पत्तौ समवायिकारणत्वम् के वा चतुर्दश गुणाः, fara गुणात्मकं लक्षणमित्याह रूपादिवाक्यम् । रूपादयः संस्कारपर्यन्तं विद्यन्ते यस्याः सा रूपादिसंस्कारवती । किमेते स्वतन्त्रतया वृत्तिकृता प्रतिपाद्यन्ते, उत सूत्रकारस्याभिप्रेता इत्याशङ्क्याह # एते च गुणविनिवेशाधिकारे इत्यादि । एते च सूत्रकारेणाभिहिताः । कस्मिन्नधिकारे ? गुणा विविधमनेकप्रकारेण विनिवेश्यन्ते यस्मिन्नधिकारे स तथोक्तो द्वितीयोध्यायः, तत्र सूत्रकारेण प्रतिपादिताः । तथा च रूपरसगन्धस्पर्शवती पृथिवी (vai0 sU0 111 ) इत्यनेन विशेषगुणाश्चत्वारोऽभिहिताः * तथा चानुषवचनात् इति । संख्याः परिमाणानि, पृथक्त्वम्, संयोगविभागौ, परत्वापरत्वे, कर्म च रूपिद्रव्यसमवायाच्चाक्षुषाणि (vai0 sU0 4 / 1 / 12 ) इति सूत्रं दर्शयति । ? सूत्रस्यार्थः- रूपिद्रव्यमुपलब्धिलक्षणप्राप्तं महत्त्वाद्युपेतम् तत्र समवायात् संख्यादयश्च प्रत्यक्षग्राह्या इति, अन्यपरेणापि सूत्रेण रूपवति द्रव्ये संख्यादीनां सद्भावोऽभिहितः । अन्यथा ह्यविद्यमानत्वादेव तत्र तेषामुपलम्भो न स्यादिति । पदार्थश्च संख्या इति बहुवचनं संख्यात्वव्यतिरेणैकत्वत्वाद्यपर सामान्यप्रदर्शनार्थम् । परिमाणानीति । तथा परिमाणत्वापेक्षयाणुत्वाद्यपरसामान्यज्ञापनार्थम् । पृथक्त्वमित्येकवचनं पृथक्त्वत्वसामान्यापेक्षया एक पृथक्त्वत्वाद्यपर सामान्यशून्यताप्रदर्शनार्थम् । संयोगविभागाविति द्विवचनेन संयोगत्वविभागत्वव्यतिरेकेण अपरसामान्याभावेऽपि विभागस्य संयोगापेक्षिताज्ञापनार्थ समासकरणम् । तथा परत्वापरत्वे इत्यपि द्विवचनं परत्व [त्वा ] परत्व [व] सामान्यापेक्षया अपरसामान्याभावेऽपि साहचर्यज्ञापनार्थं समासकरणमिति । For Private And Personal Use Only 61 5 10 15 20 25
Page #90
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 62 व्योमवती 5 तथा * पतनोपदेशाद् * इति। गुरुत्वात्पतनमिति (वै. sU0 5 / 1 / 7) / सत्र दर्शयति । यथा च पतने गुरुत्वं कारणं तथा वक्ष्यामो गुरुत्वपरीक्षायाम् । * अद्भिः सामान्यवचनात् * इति । सपिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् ( वै. sU0 2 / 1 / 6) इति सूत्रं दर्शयति । सर्पिरादीनामग्निसंयोगाद् द्रवत्वं सम्पद्यतेऽद्भिः तथा सामान्यं यथा भवतीति सूत्रार्थ्ः। * उत्तरकर्मवचनात् । इति । नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारात्तथोत्तरमुत्तरञ्च ( vai0 sU0 5 / 1 / 17 ) इति सूत्रं दर्शयति इषोः शरस्यायं कर्म नोदनाद् भवतीति, कर्म च नोदनापेक्षं संस्कारमारभते । कर्मकारिताच्च संस्कारात् तथोत्तरञ्च, एक: संस्कारोऽनेक कर्मारभते पतनं या प्दिति। इषोः समवायिकारणस्थावगतायां सम्भविन्यामिषोरिति षष्ठ्यभिधानं तदवयवेष्वपि क्र्म्ज्ञ्याप्नार्थ्म्। यद् वा षष्ठ्यर्थस्य विद्यमानत्वात् तदभिधानेऽप्यदोषः । 15 क्षितावेव गन्धः । रूपमनेकप्रकारकं shuklaadi। रसः षड्विधो मधुरादिः । गन्धो द्विविधः सुरभिरसुरभिश्च । स्पर्शोऽस्या अनुष्णाशीतत्वे सति पाक्ज्ः। सा तु द्विविधा, नित्या अनित्या c। परमाणुलक्षणा नित्या, कार्यलक्षणा त्व्नित्या। सा च स्थैर्याद्यवयवसन्निवेशविशिष्टजातिबहुत्वोपेता शयनासनाधनेकोपकारकरी च । त्रिविधञ्चास्याः कार्य शरीरेन्द्रियविषयसंज्ञकम् । तत्र शरीरं द्विविधं योनिजमयोनिजश्च । तत्रायोनिजम् अनपेक्षशुक्रशोणितं देवर्षीणां शरीरं धर्मविशेषसहितेभ्योऽणुभ्यो जायते । क्षुद्रजन्तूनां यातनाशरीराण्यधर्मविशेषसहितेभ्योऽणुभ्यो जायन्ते । 20 शुक्रशोणितसन्निपातनं योनिजम् । तत्तु द्विविधं जरायुजमण्डजञ्च । मानुषपशुमृगाणां जरायुजम्, पक्षिसरीसृपाणामण्डजम् । For Private And Personal Use Only
Page #91
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 63 पृथिवीवैधर्म्यम् इन्द्रियं गन्धव्यञ्जकं सर्वप्राणिनां जलाधनभिभूतैरसम्पृक्तैः केवलैः पार्थिवावयवैरारब्धं घ्राणम् । विषयस्तु द्वथणुकादिप्रक्रमेणारब्धस्त्रि विधो मृत्पास्सान्न्स्थाव्र्ल्क्स्स्न्न्ः। तत्र भूप्रदेशाः प्राकारेष्टकादयो मृद्विकाराः। पाषाणा उप्ल्म्न्निव्ज्राद्य्ः। स्थावरा वृक्षतणौषधिगुल्मलतावतानवनस्पतय । इति । ___रूपादयो हि असाधारणत्वाद् भेदका इति प्रतिज्ञातार्थसमर्थनार्थमसाधारणत्वमाह * क्षितावेव गन्धः 46 इत्यादि। अथोदके तेजसि वोपलम्भाद् गन्धस्यावधारणमनुपपन्नम् ? न । संयुक्तसमवायेनोपलम्भात् । तथाहि, उदके वासकद्रव्यसम्पर्काद् गन्धाभिव्यक्तिदृष्टा, तेजसि वा इन्धनविशेषानुविधानादिति । यदि पुनः स्वभावत एव स्याद् गन्धस्तेजसीन्धन- 10 विशेष विना, वासकद्रव्यसम्पर्कञ्च विना वारिण्युपलभ्येत । न चैवम् । अतो युक्तमेतत् । क्षितावेव गन्ध इति । रूपं शुक्लाद्यनेकप्रकारं क्षितावेव, नोदके न तेजसि । नियमेन शुक्लमेवोदके भास्वरञ्च तेज्स्युप्ल्भ्य्ते। पृथिव्यान्त्व्नेक्प्र्कार्म्। तथा हि पटादिभेदभिन्नत्वात् पृथिव्याः काचिच्छुक्ला काचिद्धरितेत्युपलम्भः । ननु युक्तं व्यक्तिभेदापेक्षयानेकरूपसम्बन्धित्वं पृथिव्याः, या तु गोलकरूपा न तस्यामनेकप्रकारम् । अथ तत्रापि केचिद् भागाः शुक्लाः, केचित् कृष्णा इत्याधुपलम्भाद्' अनेकरूपसम्बन्धित्वम् । n। अवयवावयविनोरन्यत्वाद् अवयवानामनेकरूपसम्बन्धित्वे कथमवयविनस्तथाभावः, अभ्युपगमे वा सूत्र्व्याघात्ः। अविभुनि द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामसम्भवात् (लुप्तं vai0 sa0 ) 0 इति व्याह्न्येतेति। ___ व्यापके हि द्रव्ये समानेन्द्रियग्राह्याणां बहूनामपि सम्भवो दृष्टो यथा शब्दानामाकाश इति तन्निरासाय अविभुग्र्ह्न्न्म्। तथा अविभुनि द्रव्ये विभिन्नेन्द्रियग्राह्याणां रूपरसादीनां सम्भवादिति समानेन्द्रियग्राह्यपदम् । समानेन्द्रियग्राह्याणामपि संख्यादीनां बहूनामविभुनि द्रव्ये सम्भवो दृष्टस्तद्व्यवच्छेदाय विशेषग्रहणम् । For Private And Personal Use Only
Page #92
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 64 व्योमवती अतो बहूनां रूपाणामेकस्यां पृथिव्यामभ्युपगमे व्याघात्ः। अभ्युपगम्यापि ब्रूमः शुक्लादीनां बहूनामेकत्र सद्भावे किमाश्रयव्यापित्वं प्रदेशत्तित्वं वा ? आश्रयव्यापित्वे सत्येकावयवसहितेऽन्यवयविन्युपलब्धे परावयवावरणेऽप्यनेकरूपं गृह्येत, आश्रयव्यापित्वादेव । अथ प्रदेशवृत्तित्वम् ? तथापि विशेषणमाश्रयव्यापित्वमिति विरुध्यते । अथैकं चित्रं तद् रूपमिति । यथा शुक्लं पीतमित्यादिविशेषस्तथा चित्रं रूपविशेष एव । अत्रोक्तम्, चित्रं तदेकमिति चेदिदं चित्रतरं ततः । (pra0 vA0 2 / 200) यद्येकं तत् कथं चित्रं चित्रञ्चेदेकता कथम् । / एकं चित्रञ्चेत्यतिशयेनाश्चर्यमिति । न परस्परविरुद्धानां रूपाणामेकरूपा10 रम्भकत्वं न्याय्यम् । समानरूपारम्भकत्वेनोपलम्भात्' शुक्लात् शुक्लमिति । अथ पृथिव्यामप्सु च शुक्लादिविशेषरूपमात्रमुपलम्भान्यथानुपपत्त्या nishciiyte। अन्यथा हि नीरूपत्वाच्चक्षुर्ग्राह्यत्वं न स्यात्, रूपवतो द्रव्यस्य चक्षुर्ग्राह्यत्वादिति । न चावयवरूपादेव चक्षुर्विषयत्वम् । अन्यरूपेणान्यस्य चक्षुविषयत्वे वायोरपि तथाभावप्रसङ्गात् । अतश्चक्षुर्विषयत्वाद् रूपमात्रं क्षिताविति । नन्वेवमनेकप्रकारं क्षिते: रूपमिति विरुध्यते, रूपमात्रस्य' शुक्लाद्यन्तर्भावाभावात् । तथा ह्यनेकप्रकारं shuklaadibhedbhinnmityucyte| रूपमात्रञ्च विशेषरहितमिति विरोध्ः। तदेतत् सर्वमविदितार्थम् । शुक्लाद्यनेकप्रकारस्य' रूपस्य क्षितावभ्युपगमात् । ननूक्तं सूत्रविरोध इति । न । सूत्रार्थापरिज्ञानात् । तथा च सूत्रस्यार्थः, अविभुन्यव्यापके 20 द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामेकाकाराणामसम्भव इति प्रतिषेधः । न वनेक प्र्कारान्नाम्। कथमेतत् ? अनेकाकारस्वरूपस्य क्स्सितावुप्ल्म्भात्। तथा रसस्य bdd'bhedsyeti। अथैकाकाराणां बहूनां रूपाणां रसानाञ्चैकत्र सद्भावस्तस्मान्नेष्यते, वैयर्थ्यात् । तथा टेकेनैव शुक्लरूपेण रूपप्रत्ययस्य जनितत्वाद् द्वितीयस्य वैयर्थ्यमेव । तथा madhurarasena madhurapratyayasyeti / For Private And Personal Use Only
Page #93
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथिवीवैधर्म्यम् अथ शुक्लादीनामेकस्य सद्भावे किं व्याप्यवृत्तिमम्, उताव्याप्यवृत्तित्वम् इत्युक्तम् । तत्राव्याप्प्रवृत्तित्वे न विरोध्ः। शेषाणामाश्रयव्यापित्वमेवेत्यवधारणानभ्युपगमात् । अत एवैकावयवसहितस्य पटस्योपलम्भात् तदेकरूपोपलम्भोऽपि । आश्रयव्यापितया अनेकरूपाणामनुपलम्भाच्चित्रप्रतिभासाभावः । अथ किं चित्रादुत्पद्यते चित्रम्, अथाचित्रादिति ? चित्रादुत्पत्त्यभ्युपगमे पटकारण- 5 कारणेष्वपि चित्रप्रतिभासप्रसङ्गः ! अथाचित्रादुत्पद्यते ? तदा हि एकरूपः सर्वत्र चित्ररूपोत्पत्तिप्रसङ्गः । नेतद् युक्तम् । नानारूपाणि हि कारणानि नानारूपं कार्यमारभन्त इत्युपलब्धम् । न चैवं तत्कारणकारणेषु नानारूपाणि सन्तीति चित्रानुत्पादः । न च तन्तूनां नीलाधनेकरूपसम्बन्धित्वात् पटेऽप्यनेकरूपारम्भकत्वे किञ्चिद् बाधकमस्ति । कारणगुणपूर्वप्रक्रमेण तथाविवस्य रूपस्योपादानात् । तथाहि, प्रत्येक कारणेष्वविचित्रादपि । रूपान्नीलान्नीलं पीतात्पीतमिति युक्तम् । भवतु चैवैकं चित्रं रूपं नीलादिरूपैरेकरूपारम्भात् । यथा हि शुक्लादिविशेषो रूपस्य तथा चित्रं रूपादिविशेष एव । यद्यपि शुक्लादिशब्दैर्न व्यपदिश्यते तथापि स्वशब्देन व्यपदेशादस्तित्वम् । अथ विरुद्धानां नीलादीनां कथमेकरूपारम्भकत्वम् ? यथा शुक्लानामिति । यथा हि बहूनि शुक्लरूपाणि एक शुक्लरूपमारभन्त इत्युपलब्धं तथा नीलादीनामपि 15 चित्ररूपारम्भकत्वं दृष्टत्वादभ्युपगन्तव्यम् । अथ चित्रशब्दस्य नानापर्यायत्वाद् एक चिःञ्च इतीदमेव चित्रमाश्चर्यमिति । तदसत् ? यथा नानारूपेषु चित्रव्यपदेशः 'चित्रास्तन्तबो नीलादिरूपसम्बन्धिनः' इति, तथा तदारब्धेऽपि पटे चित्रव्यपदेशः 'चित्रः पट': इति 'चित्रं रूपमस्य' इति । न चावश्यं नानारूपसम्बन्धिष्वपि पटादिषु चित्रव्यपदेशो दृष्टः । नानारूपैस्तु कारणैरारब्धेऽवश्यं भवतीति । अथैकत्वाच्चित्ररूपस्प एकावयवसहितेऽप्यवयविन्युपलब्धे शेषावयवावरणे विचित्रप्रतिभासः स्यात् ? n। सहकार्यभावात् । तथा ह्यवयवेषु नानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं जनयतीत्यन्वयव्यतिरेकाभ्यामुपलब्धम्, तेन शेषावयवावरणे तद्रूपाणामग्रहणादवयविनि चित्र्प्र्तिभासाभाव्ः। न चाप्रतिभासादेकान्तेनासत्त्वं सहकार्यभावेनाप्यनुपलम्भात् । यच्च रूपमात्रमुपलम्भान्यथानुपपत्त्या ज्ञायत इति कैश्चिदुक्तं तत्रापि न दोषो विप्ततिपद्यमानस्यानुमानोपन्यासात् । तथाहि, शुबलादिविशेषव्यतिरिक्तं चित्रं रूपं For Private And Personal Use Only
Page #94
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 66 व्योमवती क्षिती विद्यमानमपि वैजात्याद् यो न मन्यते तं प्रत्यनुमानं क्षितरुपलम्भाद् रूप [व] त्वं विज्ञायत इति, चक्षुषोपलम्भाच्च । सिद्धे रूपवत्त्वे शुक्लादिशब्दैर्व्यपदेशासम्भवाच्चित्रशब्देनाभिधीयत इति सिद्धम् । एतेन रसो व्याख्यात्ः। रसः षड्विधो मधुरादिः क्षितावेव । व्यक्तिभेदेन 5 एकस्याञ्च व्यक्ताविति । तथा चैकस्यामपि हरीतक्यामुपलभ्यते षड्विधो रस इति । अत एव षड्भेदस्यान्यत्रानुपलम्भाद् इतरेभ्यो भेदकत्वम् । तथा गन्धो द्विविधः सुरभिरसुरभिश्च । एकस्यां पृथिव्यां व्यक्तिभेदेन [एकस्यां] चेति पूर्ववत् । अथ सुरभिगन्धाभाव एवासुरभिरिति व्यवहारसम्भवाद् गन्धस्य द्वैविध्यमनुपपन्नम् ? n। उभयोस्तीव्रतरादिभेदभिन्नत्वात् । यथा हि सुरभिगन्धे 10 तीव्रतरादिव्यवहारस्तथा असुरभिगन्धेऽपीति । सुरभिगन्धाभावे च एतन्नोपपन्नम्, अभावस्य निरतिशयत्वादिति । स्पर्शोऽस्याः पृथिव्या अनुष्णाशीतत्वे सति पाकजः । अनुष्ण इति उष्णस्पर्शव्यवच्छेदार्थम् । अशीत इति शीतात्, पाकज इति वायवीयात् । अथ पाकजोऽग्नि संयोगज इत्युक्ते न व्यभिचारोऽस्तीति किमर्थमनुष्णाशीतग्रहणमिति चेत्, स्वरूप15 क्थ्नार्थ्म्। अन्ये तु ( किल ) पाकादग्नेरुष्णस्पर्शो भवतीति अनुष्णग्रहणम् । अशीतग्रहणमेव तु स्व्रूपार्थ्मिति। अथ रूपादींनामिव वैलक्षण्याप्रतिभासनान्न पाकजत्वं sprshsy। तन्न । प्रत्यक्षेण वैलक्षण्याप्रतीतावप्यनुमानेन पाक्ज्त्व्प्र्सिद्ध्ः। तथा च पार्थिवस्पर्शः, पाकजः, पार्थिवविशेषगुणत्वात्, तद्गतरूपादिवदिति । ___ नन्वेवं सामान्यगुणानामपि पाकजत्वप्रसङ्गः पार्थिवगुणत्वाद् रूपवदिति । नैतद् युक्त्म्। सामान्यगुणानां पक्षीकरणेऽग्निसंयोगेनैवानेकान्तः । तथाहि, पार्थिवपरमाणावग्निसंयोगोऽग्निसंयोगजो न भवति पार्थिवगुणश्चेति । न चैवं पार्थिवविशेषगुणत्वं व्यभिचरतीति । सपक्षैकदेशे वर्तमानस्यात्यन्तं विपक्षाद् व्यावृत्तेर्गमकत्वमेव । न च पक्षे प्रत्यक्षागमाभ्यां विरुध्यत इति न कालात्ययापदिष्टः । न च प्रकरणसमः तत्त्वानुपलब्धेरप्रयोजकत्वात् । अतः पाकजस्पर्शादिकारणत्वाद् इतरेभ्यो भिद्यते पृथिवीति । For Private And Personal Use Only
Page #95
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 67 पृथिवीवैधर्म्यम् समानानां भावः सामान्यम् भेदाधिष्ठानमतो भेदमाह * सा तु द्विविधा * इति । सा तु पृथिवी द्विविधा। केन रूपेणेत्याह OM नित्या चानित्या च * / नित्या परमागुलक्षणा प्र्मान्नुस्व्भावा। कार्यलक्षणा कार्यस्वभावा त्वनित्येति भेद्ः। भेदे च सति सामान्यलक्षणमुपपद्यत इत्यसम्भवित्वाशङ्काव्युदासः । सर्वस्य कार्यस्य विनाशे समवायिकारणाभावात् पुनरुत्पत्तिर्न स्यादित्याशङ्कानिरासार्थञ्च वाक्यम् 4 सा तु द्विविधा नित्या चानित्या च । अनित्यायाश्च नाशे नित्या पुनर्बयगुकादिप्रक्रमेण स्वर्गादौ कार्यमारभत इति सिद्ध्म्। कथं पुनः परमाणुस्वभावा पृथिवी ज्ञायत इत्याशङ्कयाह * कार्यलक्षणा । कार्येण लक्ष्यते ज्ञायत इति । तथा हि कार्य समवायिकारणपूर्वकं तत्कारणमपि अन्यसमवायिकारणजन्यमिति यावदाद्यं कार्यं तदपि समवायिकारणजन्यमिति । तज्जनकाः 10 प्र्मान्न्व्ः। तथा कार्यादल्पपरिमाणं स्म्वायिकार्न्न्म्। तस्याप्यन्यदल्पपरिमाणमित्याचं कार्य निरतिशयाणुपरिमाणैरारब्धमिति ज्ञायते । अथ तदवयवानामपि पर्यवसानं नेष्यते नित्यकारणानभ्युपगमात् । तर्हि कार्यस्याकस्मिकस्यासम्भवात् तत्कारणेऽप्यन्यं समवायिकारणमित्यनवस्थायां कार्यद्रव्यस्याल्पतरादिभेदो न स्यात् । तथाहि, अल्पकारणारब्धमल्पं भूयःकारणारब्धं [ महद् ] इति । दृस्स्त्त्म्। न च कार्यद्रव्यस्य नित्यकारणानभ्युपगमेनानवस्थायामेतदुपपद्यते, सर्वस्यापि अनन्तकारणजन्यत्वाविशेषादिति । यथा अनन्तकारणरारब्धा गोलकरूपा पृथिवी तथा घटादिकार्यमपीत्येकाकारताप्रसङ्गः । न च संख्याथलपरिमाणैरेकाकारतोपलव्धा घटादेभिन्नपरिमाणत्वात् भिन्नपलत्वाच्चेति । तथा हि किञ्चिद्धीनं पञ्चपलमधिकतरञ्च दशपलं समानकारणैरारब्धं बहुभिश्चेति वैचित्र्यम् । तच्चानवस्थायां न स्यात् । 20 न च नित्यानभ्युपगमे प्रलयावस्थायां सर्वस्य कार्यद्रव्यस्य विनाशे पुनरुत्पत्तिभवेत्, अभावस्य समवायिकारणत्वाभावादिति । यथा च प्रलयावस्थायां सम्भवति तथा च वक्ष्यामो भूतपरीक्षायामिति । अतो नानवस्था व्याव्र्त्त्नीया। पटादिकारणकारणानामल्पतरादिभावेनावस्थितानामादिकार्यमभ्युपगन्तव्यम् । तदाद्यं कार्य समवायिकारणजन्यं कार्यत्वात्, यद् यत् कार्य तत्तत् समवायि- 25 कारणजन्यं यथा पटादि, तथा चैतत् कार्यम्, तस्मात् समवायिकारणजन्यमिति । For Private And Personal Use Only
Page #96
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 68 व्योमवती 5 10 न च कार्यत्वमभावेन व्यभिचरतोति वाच्य्म्। स्वकारणसत्तासम्बन्धरूपत्वात् कार्यत्वस्य । तथा घटादिकारणकारणेष्वल्पतरादिभावः क्वचिद् विश्रान्तस्तरतमशब्दवाच्यत्वाद् महापरिमाणवत् । यत्र विश्रान्तास्ते परमाणव इति । अथ सावयवाः परमाणवो मूर्त्तत्वाद् घटवत्, षट्केन युगपत् सम्बद्ध्य मानत्वात्, तथा पूर्वभागोऽपरभाग इति दिगुपलक्षितर्देशेळपदिश्यमानत्वात्, सावयवकार्यारम्भकत्वाच्च तन्त्वादिदिति । सर्वमेतदाश्रयासिद्धं परमाणुसद्भावासिद्धः । अथेष्यत एव परमाणोः सद्भावः, तहि परमाणुसद्भावावेदकप्रमाणस्याभ्युपगमात् तद्विपरीतानुमान निविषयत्वादप्रमाणमिति । अभेद्या: परमाणवः परेणाभ्युपगमात् तस्यानिष्टापत्तिः क्रियत इति प्रसङ्गसाधनम् । तत्र यदि प्रमाणेनाभ्युपगताः परेण परमाणवस्तस्य प्रामाण्याभ्युपगमेऽनुत्थानं विपरीतानुमानस्य । अथाप्रमाणात्, एवं तहिं तस्याप्रमाणतया परमाणुसद्भावो न सिद्धयतीति किमनुमानोपन्यासेनाश्रयासिद्धताप्रसङ्गात् । तथा परमाणवः सावयवाश्चेति प्रतिज्ञावाक्ये पदयोविरोधः । तथाहि, परमाणु.. शब्दस्य निरतिशयाणुवाचित्वम्, सावयवत्वे वा अवयवापेक्षयाधिकपरिमाणत्वमिति विरोधः । न च समानाधिकपरिमाणत्वे समवायिकारणत्वमिति तदवयवाः परमाणवः । तेषामपि सावयवत्वे तदवयवाः तेषामपि सावयवत्वे तदवयवा इत्यनवस्थायामुक्तं दूषणमल्पतरादिभेदानुपपत्तिरिति । अथ मा भूदनवस्थेति निरवयवाः परमाणवोऽभ्युपगम्यन्ते प्रमाणतः, तहि तेन बाध्यमानत्वात् सावयवत्वानुमानमप्रमाणमिति । अथ निरवयवत्वादणूनां षट्केन योगो दिग्देशव्यपदेशश्च न स्यात् । न । अन्यथापि भावात् । तथाहि, संयोगस्याव्याप्यवृत्तितया पूर्वोत्तरादिदिग्व्यवस्थिते युगपत् सम्बन्धेऽपि न सावयवत्वम् । एवं पूर्वभागोऽपरभाग इति यद्यस्ति व्यपदेशः सोऽपि मुख्य बाधकोपपत्तेभक्तिओ द्रष्टव्यः, अव्याप्यवृत्तिसंयोगाधारत्वसामान्यादिति । यच्च सावयवारम्भकत्वं तत्र [ ? तच्च ] यदि सहावयवैरारम्भकत्वं तदसिद्ध निरवयवत्वात् । अथ सावयवस्य सदावयवैत्तिष्यमाणस्य कार्यस्य जनकत्वम् ? तदसिद्धम्, परमाणुभ्यां व्यणुकारम्भात् । तथाहि, परमाणवो द्वयणुकान्यारभन्ते न स्वात्मानम्, 20 For Private And Personal Use Only
Page #97
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथिवीवैधर्म्यम् नित्यत्वात्, स्वात्मनि क्रियाविरोधाच्चेति । तन्तुदृष्टान्तोऽपि साधनविकलः । ते हि नावयवसहिताः कार्यमारभन्ते नाप्यवयवास हिता इति स्थितं कार्येण । लक्ष्यते नित्या पृथिवीति । अभेदवादिनिरासार्थश्च सा द्विविधेति वाक्यम् । तथाहि पृथिवी पृथिव्यन्तराद भिद्यमाना किं पृथिवीरूपतया भिद्यत उतापृथिवीरूपतयेति ? पृथिवीरूपतया पृथिव्यन्तराद भेदे तस्याः पृथिवीत्वप्रसङ्गः । अथापृथिवीरूपतया भिद्यते, या तर्हि भिद्यते सा पृथिवी न स्यात् । अथावान्तरविशेषसम्बन्धाद् भेनः ? तेऽपि यदि विशेषान्तरात्, अनवस्था । अथान्तरेण विशेषं विशेषा भिद्यन्ते, पृथिव्यास्तथाभावप्रसङ्ग इत्युक्तं द्वैतवादिना । भेदमाह * सा च द्विविधा, नित्या अनित्या च नित्या पृथिवी नीरूपतया अनित्यतो भिद्यतेऽनित्या तु नित्यातश्चेत्यवान्तरभेदादेव भेदः । अथ तेषामपि विशेषान्तराद भेदाभ्युपगमेऽनवस्थेत्युक्तम् । तदसत् । तत्राप्यसाधारणधर्मस्यासाधारणधर्माद भेदाभ्युपगमेस्पि जातिगुणक्रियादिरूपतया षट्स्वेवान्तर्भावादनवस्थायामप्यदोषः । व्यावृत्तस्वरूपं पदार्थानां निर्विकल्पकज्ञाने प्रतिभासत इत्युक्तोत्तरमेतत् । यद् वा लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धः संशये सति तन्निरासार्थ वाक्यम् । * सा तु द्विविधा इति । नैकत्वमाकाशस्येव [ इति ] विप्रतिपत्तिनिरासार्थम् । कार्यलक्षणाया धर्मान्तरं निरूपयति सा च स्थैर्याद्यवयवसन्निवेशविशिष्टा इति । स्थिराया भावः स्थैर्यम्, तदादिर्येषां मृदुत्वकठिनत्वादीनां ते स्थैर्यादयस्ते चावयवानां सन्निवेशश्च रचनाविशेषस्तैर्विशिष्टेति । गुरुत्व विधारकस्यासम्भवात् सर्वदा पतनं क्षितौ विद्यमानमपि पूर्वपरभागादवधारणान्नोपलभ्यत इति दिग्वाससां मतम्, तन्निरस्यते । स्थैर्यपदेन स्थैर्य स्थिरत्वमपात इति यावत् । यदि पुनः पातः स्याद गुरुत्वातिशयेन पातातिशयोपलब्धः क्षितेरतिशयेन पातादुपरि क्षिप्तस्य लोष्टादेभूमिसम्बन्धो न स्यात् । तथाहि, लोष्टस्य यावदुपरि गमनं पुनर्मन्दमागमनं तावत् क्षितः शीघ्रपातितया योजनशतादिव्यवधानं स्यादिति सम्बन्धाभावः । दृष्टस्तु सम्बन्ध इति ज्ञायते न पतनं क्षितेरिति । अत एव अपतनान्यथा-नुपपत्त्या ज्ञायते गुरुत्वविधारकं किञ्चिदस्तीति । अन्यथा हि गुरुत्वविधारकाभावे पातोऽवश्यं स्यादिति । स तु न भवतीति प्रतिबन्धोऽनुमीयते । अत्र हि गुरुणो dravyasya For Private And Personal Use Only 69 5 10 15 20 25
Page #98
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir -19. व्योमवती 10 प्रतिबन्धकत्वे तस्यापि गुरुत्वयोगितया पातः स्यादिति वायोमहतः प्रतिबन्धकत्वम् । दृष्टं ह्यल्पोयसोऽपि वायोरुपरि पर्णादिव्यवस्थापने गुरुत्व्विधार्क्त्व्म्। पृथिवीप्रतिबन्धकस्त्वादिसृष्टावुत्पन्नोऽतिशयेन महान् वायुः पृथिवीमुदकादिसहितां तृणमिव धार्य्ते। तथा स्थैर्यम्, पृथिव्या अक्षणिकत्वमिति, क्षणिकत्वापाकरणार्थश्च स्थैर्यग्रहणम् । यथा च क्षणिकत्वं न सम्भवति तथा वक्ष्याम इति । येतु निरवयवामकार्याञ्च पृथिवीं मन्यन्ते तन्निरासार्थमवयवसन्निवेशविशिष्टेति । अवयवा हि भागास्ते क्षितावुपलभ्यन्ते तत्सन्निवेशो रचनाविशेषः प्रत्यक्ष इति । तथावयवसन्निवेशविशिष्टत्वाच्च कार्यत्वम् । तथाहि, पृथिवी कार्या, अवयवसन्निवेशविशिष्टत्वात्, यद् यदवयवसन्निवेशविशिष्टं तत्तत् कार्य दृष्टम् यथा घटादि, तथा चावयवसन्निवेशविशिष्टा पृथिवी, तस्मात् कार्येति । ननु कार्यत्वेऽयवयवसन्निवेशविशिष्टत्वानुपलब्धेर्बुद्धयादावित्यप्रयोजकत्वादप्रमाणमिति जैमिनीयाः। तदसत् । सपक्षकदेशवृत्तेर्गमकत्वाभ्युपगमात् । तथाहि, यद् यदवयवसन्निवेशवत् तत्तत् कार्यं दृष्टम् । न पुनर्यद् यत् कार्य तत्तदवयवसन्निवेशवदिति ब्रूमः । न च सपक्षैकदेशे वर्तमानस्यागमकत्वम्, धूमानुमानस्यागमकत्वप्रसङ्गात् । तथाहि, यदि धूमवत्त्वप्रयुक्तं स्यादग्निमत्त्वम् अन्तरेण धूमवत्त्वमग्निमत्त्वं न भवेदिति । अथ विषमव्याप्तिकत्वाद् यो यो धूमवान् स सोऽग्निमानित्येव व्याप्तिः, न पुनर्यो योऽग्निमान् स स धूम्वानित्येव्म्। तद्यवयवसन्निवेशवत्त्वस्यापि सपक्षकदेशे वर्तमानस्य नाप्रयोजकत्वम् । ___ अथ अभूत्वा भावित्वस्यानुपलब्धैर्न क्षितेः कार्यत्वम् । किमत्र प्रत्यक्षेणानुपलब्धिः ? अथाभूत्वा भावित्वस्यानुमानेन वा? प्रत्यक्षेणानुपलब्धौ कस्यचिद् घटादौ नोपलभ्यत इत्यकार्यताप्रसङ्गः । अथ तत्राप्यभूत्वा भावित्वमवयवसन्निवेशत्वेन ज्ञायत इति क्षितावप्यवयवसन्निवेशवत्त्वेनैवाभूत्वा भावित्वं गम्यत इति समानम् । कार्यत्वेन च कतृ पूर्वकत्वं गम्यत इति वक्ष्यामो भूतपरीक्षायाम् । तथा कार्यलक्षणाया धर्मान्तरमाह * अपरजातिबहुत्वोपेता * इति । अपरा तु जातिः पृथिवीत्वापेक्षया घटत्वपटत्वादिरूपा, तस्या बहुत्वमपरिसंख्यातत्वम्, तदुपेता तयुक्तेति । न चैवं परमाणुलक्षणेऽतिवैलक्षण्यम् । 20 For Private And Personal Use Only
Page #99
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथिवीवैधर्म्यम् तथा कार्यलक्षणायाः कार्य निरूपयति * शयनासनादि । भेदेनानेकमुपकारं करोतोति * अनेकोपकारकरी च * / यदेवार्थक्रियाकारि तदेव परमार्थसत्, अर्थक्रियाविरहो ह्यभावलक्षणमिति दर्शनस्य सत्तासम्बन्धेन सत्ताभ्युपगमेऽप्यभ्युपगमवादेन निरासार्थं चैतद् भवतीति । पृथिवीकार्यस्यानन्तत्वादशक्यं तत्परिज्ञानं मा भूदित्यवान्तरभेदेन वैधयं 5 वीप्सायां प्रतिज्ञातमाह * त्रिविधञ्चास्याः कार्यम् * इति । यथा ह्येवंभूतो धर्मः कार्यपरमाणुरूपतया नित्यानित्यभेदः, कार्यरूपायाञ्च स्थैर्यादिधर्मयोगोऽपरजातिबहुत्वञ्चास्याः पृथिव्यास्तथा त्रिविधञ्च कार्यमिति क्षितेः कार्यस्यानन्त्येऽपि शरीरादिरूपेण परस्परं व्यावृत्तात्मतया त्रिविधावस्थितस्य तत्त्वज्ञानविषयत्वम् । तथाहि, शरीरमिन्द्रियं विषय इति संज्ञा यस्य तत् " शरीरेन्द्रियविषयसंज्ञकम् * सर्वं क्षितेः कार्यमिति ज्ञ्येय्म्। 10 अन्ये त्वस्याः परमाणुलक्षणायास्त्रिविधं कार्य शरीरादिरूपमिति मन्यन्ते, व्यवहितस्यापि इदंशब्देन क्वचित् परामर्शादिति । तत्र शरीरस्येतरस्माद् वैधर्म्यमाह * शरीरं द्विविधम् इति। विशेषस्य सामान्यापेक्षित्वाद् विशेषाभिधानेऽवश्यं सामान्यलक्षणं विद्यमानमन्तेवासिनोह्यतामित्यूहनशक्तः संवर्धनाय न सामान्यलक्षणमवोचत् । तथाहि, शरीराभिधाने शरीरत्वं 15 शरीरव्यवहारकारणं ज्ञायत एव लक्षणमिति । तथेच्छानुविधायिक्रियाश्रयत्वं नर्ते शरीरात् सम्भवतीति शरीरवचनादाल्लभ्यत इति स्वशब्देनावचनम् । ग्रन्थादौ तु शरीरादिद्वारेणेत्यतिव्याप्त्यभावः । अथ शरीरत्वं सकलशरीरव्यापकत्वाद् भेदान्तराद् व्यावृत्तेश्च युक्तं लक्षणम् । न चैवम् इच्छानुविधायिक्रियाश्रयत्वम् । तस्य हि विपक्षाद् व्यावृत्तस्यापि सतः पक्षे 20 सर्वत्रासम्भवात् । तथाहि, मृताद्यवस्थायामेतन्न सम्भवतीत्यव्यापकम् । अथ जीवच्छरीरस्यैतल्लक्षणमिति चेत्, त्न्न्। सुप्त्मूच्छिताद्य्व्स्थायाम्प्य्नुप्ल्ब्ध्ः। कथं ta_दं लक्षणम् ? योग्यताश्रयणात् । तथाहि. शरीरमितरस्माद् भिद्यते साक्षादिच्छानुविधायिक्रियाश्रययोग्यत्वात् शरीरत्वसम्बन्धाच्च, यस्त्वेवं न भवति न चासौ साक्षादिच्छानुविधायिक्रियाश्रययोग्यः शरीरत्वयुक्तश्च यथेन्द्रियादिरिति । आमरणाद् यस्य पटुत्वापटुत्वाभ्यामिन्द्रियाणां पटुत्वापटुत्वे तच्छरीरमिति For Private And Personal Use Only
Page #100
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 72 व्योमवती 10 केचित् । तथाहि. औषधोपयोगादपीन्द्रियेषु पटुत्वं सम्भवतीत्यामरणादिति पदम् । तथा चाव्याधितस्य शरीरपटुत्वेनामरणमिन्द्रियपटुत्वं दृष्टम् । व्याधितस्य त्वौषधोपयोगेन व्याध्युपरामे शरीरपटुत्वादेवेन्द्रियपटुत्वमिति पश्यामः । शरीरस्यापटुत्वादेवेन्द्रियेषु च काचकामलादिदोषाः सम्भवन्तीति तत्पटुत्वेन व्यावृत्त इति । पार्थिवन्तु शरीरं मांसाद्यवयवजन्यत्वे सत्यन्त्यावयवित्वादिति द्रष्टव्यम् । मांसाद्यवयवजन्यस्याप्पङ्गल्यादेः शरीरव्यवहाराविषयत्वादित्यन्त्यावयविपदम् । अन्त्यावयवित्वञ्चाशरीरस्यापि सम्भाव्यत इति मांसाद्यवयवजन्यपदम् । सामान्य लक्षणलक्षितस्य पाथिवशरीरस्य विशेषलक्षणार्थ विभाग: * शरीरं द्विविधम् * / केन रूपेण ? * योनिजमयोनिजञ्च । पूर्वनुद्दिष्टेऽपि योनिजेऽर्थप्रकाशस्य विवक्षितत्वादयोनिजमाह *तबायोनिजम् इति। योनिशब्दस्य कारणपर्यायत्वात् तन्निषेधे मा भूदाकस्मिकमित्याह अनपेक्षशुक्रशोणितम् - इति । योनिशब्द सामान्यशब्दोऽपि कारणविशेषे शुक्रशोणितलक्षणे विवक्षित इति तन्निषेधेन कारणान्तरं लभ्यते । शुक्रशोणितमनपेक्ष्य कारणान्तरादुत्पन्नमयोनिजम् । केषाम् ? * देवर्षीणां शरीरम् * इति । अयोनिजन्तु शरीरं देवर्षीणाम्, नत्वयोनिजमेव योनिजत्वस्यापि श्रवणात् । अन्ये तु व्यभिचारनिषेधार्थमेकस्य देवपदस्य लोपेन समासं कुर्वते । देवाश्च देवर्षयश्च देवर्षयस्तेषामिति । अत्र देवास्त्वष्टधा pishaacaadyH। तत्रापि कस्यचिद् योनिजत्वश्रवणेऽन्यद् विशेषणं न चिन्त्यम् । अथ केभ्यरतच्छरीरं भवतीत्याह 4 धर्मविशेषसहितेभ्योऽणुभ्यो जायते इति । तथाहि, तच्छरीरोत्सत्तावणवः समवायिकारणम्, तत्संयोगश्चासमवायिकारणम्, धर्मविशेषो निमित्तकारणमिति । कार्यकार्थसमवायश्च द्रव्योत्पत्ती संयोगस्येति । / अथ देवर्षीणामयोनिज शरीरमस्तीत्यत्र किं प्रमाणम् ? आगमः । तथा च-- अयोनिजशरीराणि भवन्त्यभुतकर्मणाम् । योनिजान्येव मौद्गल्य ! न मातापितृजानि तु । / [?] तथा ह्यद्भुतमुत्कृष्टं कर्म येषां ते तथोक्तास्तेषा पुत्कृष्टकर्मवशाद्योनिजानि शरीराणि भवन्ति । कारणमात्रनिषेधो मा भूदित्याह योनिजानि कारणजानि एव । कथं तहिः 15 For Private And Personal Use Only
Page #101
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथिवीवैधर्म्यम् तेषामयोनिजत्वमित्याह न मातापितृजानीति । पितृमातृशब्देन शोणितशुक्रयोरभिधान नुपचारेणेति । तथोत्कृष्टं कर्म द्वेवा धर्मरूपमधर्मरूपञ्चेति । तत्र धर्मरूपाद् देवर्षीणामधर्मरूपाच्च kssudrjntuyaatnaashriiraanni| क्षुद्रजन्तवो यूकाद्य्ः। यातनाशरीराणि नारकीयशरीराणीति । तान्यधर्मविशेषसहितेभ्योऽणुभ्यो जाय्न्ते। अथ देवर्षीणां शरीराणि धर्मविशेषादुपजातान्यप्यनुमानेन योनिजानीति प्रतीयन्ते । तथाहि, देवर्षिशरीराणि योनिजानि shriirtvaadsmdaadishriirvditi| तच्चागमेन बाध्य्मान्त्वाद्प्र्मान्न्मिति। तथा अनुमानेन चागमस्य' बाधाद् देवर्षिशरीराणां sdbhaavaasiddhenijaanumaanshyaashryaasiddhtvaadprmaanntvprsnggH| न चानुमानस्थागमविषये तदुपघातेन प्रमाणता सम्भवति । युक्तञ्चागमानुग्राहकत्वम् । तथाहि देवर्षिशरोराण्ययोनिजानि, utkRssttkaarbdhtvaacchrbhaadishriirvt| 30 उत्कृष्ट कर्माधर्मरूपं शरभादिशरीरे, देवर्षिशरीरे तु धर्मरूपमिति विशेषेऽप्युत्कृष्टकर्मारब्धत्वानुभयत्राविशिष्टमिति न साधनहीन नुदाहरणम् । योनिजमाह shukrshonnitsmpaatjm| इति । शुक्रशोणितयोः सन्निपातात् सम्बन्धाज्जायत इति । शुक्रं पितुर्मातुः शोणितमिति । तयोः सन्निपातसमकालं भोक्तः krmvshaadntHkrnnsmbndhH| शुक्रशोणितयोः संयोगान्मज्जिताकारं द्रव्यमुत्पन्नं x xxx 15 तद [न] न्तरमान्तरेण तेजसा सम्बन्धाद्' वेगापेक्षादवयवे क्रिया, तदनन्तरं विभागाद् द्रव्यारम्भकसंयोगविनाशः, तद्विनाशात्तदारब्धस्य द्रव्यस्य vinaashH। पुनरन्यस्मादग्निसंयोगात् पूर्वरूपादयो व्यावर्त्तन्ते । अन्यस्माच्चापूर्वरूपाद्युत्पत्तिरेवमुत्पन्नपाकजेष्वणुष्वात्माणुसंयोगाददृष्टापेक्षादुत्पन्ना क्रिया विभाग्मार्भ्ते। तस्मात्पूर्वसंयोगव्यावृत्तादुत्तरसंयोगाद् द्वयणकोत्पत्तिरेवं द्वयगुकैस्त्र्यणुकोत्पत्तिरित्यादिक्रमेण shriirotpttiriti| 20 पुनर्मात्रा भुक्तं पीतं तन्मात्रयावतार्यते ततः पुनरान्तरान [लेन] च सम्बन्धादवयवे किया। पुनर्विभागात् संयोगविनाशस्ततो द्रव्यविनाशः । अन्यस्मादग्निसंयोगात् पूर्वरूपादिविनाशोऽन्यस्माच्च र्क्ताद्युत्प्त्तिः। ततो द्वयगुकादिप्रक्रमेण शरीरोत्पत्तिरिति न्यायः । शरीरेऽप्येतल्लक्षणं द्रष्टव्यं यावद्भस्मीभाव' इति । अन्यथा हि आहारोपयोगस्याश्रयोपचयाकारणत्वाद् वैययं स्यात् । / न चारब्धशरीरा ये वावयवाः सहकारिप्राप्ती शरीरान्तरमारभन्ते पुनः सहकार्यन्तरप्राप्तावन्यच्छरीरमिति वाच्य्म्। आरभ्यारम्भकवादप्रसङ्गात् । अथेष्यते 10 For Private And Personal Use Only
Page #102
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 74 35 15 20 www.kobatirth.org 25 व्योमवती 10 अथैकदेशतापरिहारार्थं परमाणुभ्यामन्यसहकारिभ्यामारब्धमेकस्मिन्नेव परमाणी वर्त्तते, पुनरन्यसहितैस्तैरारब्धमेकस्मिन्नेवेत्युच्यते । एवमप्येकस्मिन् द्रव्ये वर्त्तमानं कार्यद्रव्यं कारणविभागाभावादविनाशि स्यात् । तथा अद्रव्यं द्रव्यम्, अनेक- द्रव्यश्च द्रव्यमिति वचनव्याघातः । तथा हि न विद्यते जन्यं जनकञ्च द्रव्यमित्यद्रव्यम् । परमाणूनां जनकं नास्ति । आकाशादीनां जन्यं नापि जनकमित्यद्रव्यं नित्यद्रव्यमिति यावत् । अनेकद्रव्यन्त्वनेकद्रव्यं जनकमस्येत्यनेन स्वरूपेण । द्विविधमेव द्रव्यम्, द्रव्यं नित्यम् अनेकद्रव्यं जन्यं कार्यमिति । एकद्रव्यस्य च कार्यद्रव्यस्याभ्युपगमे व्याहृतमेतद् भवतीति । Acharya Shri Kailassagarsuri Gyanmandir वैकं द्रव्यमारभ्य तस्मिन्नविनष्टे पुनर्द्रव्यान्तरारम्भकत्वम् । न युक्तमेतत् । सर्वस्यापि कार्यद्रव्यस्य परमाणुवृत्तित्वप्रसङ्गात् । तथाहि परमागुभ्यां द्व्यणुकमारब्धं तस्मिन्नविनष्टे ताभ्यामेवान्यपरमागुसहिताभ्यामन्यदारब्धम् । पुनरन्यपरमाणुसहित - रन्यदारभ्यत इति मूर्त्तानां समानदेशताप्रसङ्गः । तथाहि परमाणुभ्यामारब्धं परमाण्वोर्वर्त्तते पुनरन्यसहिताभ्यामारब्धं तयोस्तस्मिश्चेति मूर्त्तानामेकदेशत्वं स्यात् । तेषान्तु परस्परव्यतिरिक्ताधारसमवायित्वं दृष्टम् । यत्र ह्येकं मूर्त्तं समवेतं न तत्रान्यत् समवैति । न चैकस्य क्रमयौगपद्याभ्यामारम्भकत्वं न्याय्यम् । एकस्वरूपतया यावत्कर्त्तव्यं तावदेकस्मिन् काले कुर्यादशेषकार्योत्पत्तौ समर्थस्यान्यानपेक्षितत्वादिति । युगपदशेषकार्यं कृत्वा पुनरकरणे हेतुर्नास्तीति । अथ पूर्वमारब्धं कार्यद्रव्यमवेक्ष्यारभन्ते तर्हि पूर्वस्यारब्धकार्यस्यापि समवायित्वे कथमेकस्मिन्नेव द्रव्ये वर्त्तते ? पूर्वस्मिन् स्ववृत्तावनेकं दूषणमभ्यूह्यं समानासमानजातीययोरारम्भकत्वासम्भवादित्यादि । तथा सर्वस्थापि कार्यद्रव्यस्य परमाणुवृत्तितायामिह तन्तुषु पटः, इह वीरणेषु कट इत्यादि प्रयोगो न स्यात्, तन्त्वादेः समवायित्वाभावादिति । कार्यद्रव्यस्य विनाशे चान्तरकार्यस्यानुत्पन्नत्वादुपलम्भाभावः । अथ परमाणुभिः पूर्वपूर्वस्य कार्यस्याविनाशे सत्युत्तरोत्तरकार्यारम्भादनेकं कार्यद्रव्यमित्यन्त्यस्य विनाशे पूर्वपूर्वस्यावस्थानादनेककार्योपलम्भ इति चेत् । नन्वेवं तर्हि कपालसंयोगविनाशेऽपि घटस्याविनाशप्रसङ्गः । तदवयवतदवयवसंयोगविनाशे For Private And Personal Use Only
Page #103
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पृथिवीवैधर्म्यम् च तदवयवतदवयवानां तेषां समवायित्वाभावेन' तत्संयोगस्यासमवायित्वाभावादिति । समवायिकारणविनाशेनासमवायिकारणविनाशेन वा द्रव्यस्य विनाशदर्शनात् । अथ परमाणावुत्पन्ना क्रिया संयोगविनाशद्वारेण drvyvinaashikessyte| तत्र यद्याद्यद्रव्यारम्भके परमाणावुत्पन्ना क्रिया विभागात् संयोगविनाशे सति द्रव्यं विनाशयेत् तहि पूर्वपूर्वसंयोगस्योत्तरोत्तरसंयोगसहकारितया शेषकार्योत्पत्तावसमवायि- 5 कारणत्वाभ्युपगमात् तद्विनाशेऽवश्यं सकलकार्यविनाश इति न किञ्चित् कार्यमुपलभ्येत । अथान्त्यपरमाणुसंयोगस्य पूर्व्पूर्व्प्र्मान्नुस्ण्योगोप्चित्स्यैक्कार्योत्प्त्ताव्स्म्वायिकार्न्न्त्व्मिति। तद्विनाशे तदारब्धस्यैव विनाशादवान्तरकार्यस्योपलम्भ एवेति चेत् । नन्वेवमपि परमाणुसंयोगस्य विनाशादुपजातो घटादिनाशोऽस्मदादेरतीन्द्रियः स्यात् । यथा ह्यापाकनिक्षिप्तेषु घटेष्वग्निसंयोगाद् विनाशः प्र्मान्नुक्रियाद्वारेन्नेति। 10 प्रत्यक्षश्च कपालसंयोगविनाशाद् घटस्य विनाशस्तेन ज्ञायते कपालानां स्म्वायित्व्मित्य्ल्म्तिविस्त्रेन्न्। अतः शरीरे प्रतिक्षणमाहारोपयोगानुपयोगे सत्युपचयापचयप्रपञ्चदर्शनात् पूर्वद्रव्यनिमित्तादुत्पन्नपाकजयगुकादिप्रक्रमेण चोत्पत्तिर्वाच्येति । यथा च परमाणुषु पाको द्वयणुकादिप्रक्रमेण चोत्पत्तिस्तथा वक्ष्यामः पाकजोत्पत्ताविति । / ___इदानीं शुक्रशोणितसन्निपातजस्याप्यवान्तरर्वधर्म्यमाह । तद् द्विविधं जरायुमण्डजञ्च * इति । तथाहि, शरीरं गर्भे प्रतिक्षणं पाकजोत्पत्तिन्यायेनोत्पद्यमानं निष्क्रमणकाले जरायुणा वेष्टितत्वाज्जरायुजम् । अण्डजं मातृशरीरान्निःसृतमपि किञ्चित्कालमण्डोदरे पाकजोत्पत्तिन्यायेनावेष्टितमुत्पद्यत इत्य्न्न्द्द्ज्म्। केषां जरायुजमित्याह * मानुषपशुमृगाणाम् इति। मानुषाश्च पशवश्च mRgaashceti। 20 पशुशब्देन संगृहीतानामपि मृगशब्देनाभिधानम् अरण्यजत्वादिति । अन्ये त्वेकस्य मानुषशब्दस्य लोपेन समासं कुर्वते । मानुषाश्च मानुषपशवश्च मृगाश्चेति । अत्र मानुषशब्देनाभिहितानां पशुशब्देनाभिधानेन तदेव दूषणमिति प्रयोजनञ्च चिन्त्यम् । तथा मृगशब्देन सर्वपशूनामभिधानासम्भवादव्याप्तिरिति । . अण्डजं केषामित्याह * पक्षिसरीसृपाणाम् * इति । पक्षिणश्च सरीसृपाश्चेति 25 पक्षिसरीसृपाः, तेषामिति । सरीसृपाः कुटिलं सर्पन्तीति सदियो रूढिवशाच्चेति । For Private And Personal Use Only
Page #104
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती शरीरस्य' शरीरात् समानजातीयाच्च वैधर्नामभिवाय इन्द्रियस्य वैधर्म्यनिरूपणार्थमाह इन्द्रियं गन्धव्यञ्जकम् इति । तथेन्द्रियाणां नानात्वात् तद्व्यापि सामान्यलक्षणमाल्लभ्यत एव । करणत्वातीन्द्रियत्वद्रव्यत्वनियताधिष्ठानवृत्तित्वे सत्यपरोक्षज्ञानजनकत्वादिति । अपरोक्षज्ञानजनकत्वं कतरात्मनः संभवतीति तन्निरासाय करणत्वग्रहणम् । अनिन्द्रियस्य प्रदीपादेः करणत्वे सत्यपरोक्षज्ञानजनकत्वं दृष्टमिति त्न्निराक्र्न्नार्थ्म्तीन्द्रिय्प्द्म्। तथेन्द्रियार्थसन्निकर्षः करणत्वातीन्द्रियत्वे सत्यपरोक्षज्ञानजनक इति द्रव्यत्वपदम् । तथा दिक्कालयोः सर्वोत्पत्तिमतां निमित्तत्वात् करणत्वातीन्द्रियत्वद्रव्यत्वे सत्यपरोक्षज्ञानजनकत्वमस्तीति नियताधिष्ठानवृत्तित्वपदम् । दिक्कालयोस्तु व्यापकत्वेन सकलकार्यजनकत्वेन नियताधिष्ठानासम्भवात् । अथात्मापि व्यापकत्वादनेन विशेषणेन व्यवच्छिन्न इति व्यर्थ करणत्वपदम् । n। व्यापकस्यापि भोक्तृत्वेन शरीराधिष्ठानत्वात् । अत इन्द्रियमितरस्माद् भिद्यते' करणत्वातीन्द्रियत्वद्रव्यत्वनियताधिष्ठानवृत्तित्वे सत्यपरोक्षज्ञानजनकत्वात्, यस्तु न भिद्यते न चासावुक्तसाधनो यथा शरीरादिरिति । सामान्यलक्षणलक्षितस्य समानजातीयाद भेदमाह इन्द्रियं घ्राणम् 5 इन्द्रिय18 सामान्यलक्षणलक्षितत्वे सति गन्धव्यञ्जकत्वादितरेभ्यो भिद्य्ते। तथेन्द्रियं गन्ध व्यञ्जकमिति कार्येण सद्भावं दर्शयति । तथाहि, गन्धोपलब्धिः, करणकार्या, क्रियात्वात् या या क्रिया सा सा करणकार्या दृष्टा यथा च्छिदिक्रिया, तथा चेयं क्रिया, तस्मात् करणकार्येति । यच्च गन्धोपलब्धिसम्पादकं करणं तद् व्राणम्, तच्च पार्थिवम्, रूपरसगन्धस्पर्शेषु 20 मध्ये नियमेन गन्धव्यञ्जकत्वात्, यद् यद् रूपादिषु मध्ये नियमेन गन्धव्यञ्जक तत्तत् पार्थिवं दृष्टं यथा कस्तूरिकादिद्रव्यम्, तथा च प्राणं रूपादिषु मध्ये नियमेन गन्धप्रकाशकम, तस्मात् पार्थिव्मिति। ननु नियमेन गन्धव्यञ्जकत्वमसिद्धं गन्धत्वगुणत्वसत्तादेरपि व्यञ्जकत्वादित्यतो रूपरसगन्धस्पर्शेषु मध्य इति विशेषणम् । अथ पार्थिवत्वाविशेषाद् घ्राणं गन्धस्येव रूपादिप्रकाशकमपि स्याद् रूपादेरपि 23 पार्थिवगुणत्वात्, संयुक्तसमवायस्य च सम्बन्धस्याविशेषाद्, अन्यस्य' च विशेषहेतोर भावाद् इत्यत आह * जलाधनभिभूतैः पार्थिवावयवैरारब्धं घ्राणम्' * / अतो गन्धस्यैव प्रकाशकमिति । कथमेतज्ज्ञायते किञ्चिज्जलादिना सम्पृक्तैरनभिभूतैः पार्थिवावयवै For Private And Personal Use Only
Page #105
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthivIvaidhaya'm -77 रारम्भो व्राणस्येति ? कार्यनियमात् । तथा प्राणस्य व्यापाराद् गन्धस्यैवोपलम्भो न रूपादेरिति दृष्टम् । न च कारण नियम विना कार्यनियमः सम्भवतीति किञ्चिज्जलाद्यसम्पृक्तैरुत्पादो ज्ञायते चादृष्टविशेषाद् गन्धोपलब्धेः सम्पादकात् । अन्यथा हि ब्राणव्यापाराद् गन्धस्यैवोपलब्धिर्न भवेत् । सा च दृष्टा । अतो ज्ञायतेऽन्यस्य कारणत्वासम्भवाद् विशिष्टोत्पादो निमित्तम् । स चादृष्टवशात् । अदृष्टस्य च व्यवस्था- 5 कारणत्वादिति । अभिप्रेतञ्चैतत् सूत्रकर्तुरिति । "भूयस्वाद् गन्धवत्त्वाच्च गन्धज्ञाने प्रकृतिः पृथिवी' (वै. सू. 81215) इति वचनाद् गन्धो ज्ञायतेऽनेनेति गन्धज्ञानं प्रान्न्म्। तस्मिन्नुत्पाद्य प्रकृतिः कारणं पृथिवी भूयस्त्वानिमित्तादिति । यथा भूयसां पार्थिवावयवानां गन्धोपलब्धिसम्पादकादृष्टविशेषोपगृहीतानां 10 जलादिना चातिरस्कृतवपुषां प्राणजनकत्वं नियमेन' गन्धोपलब्धेर्रायते, भूयसाञ्च पार्थिवावयवानां कारणत्वाभिधानादल्लीयसामपि जलाधवयवानामकारणत्वं लब्धम् । अत एव तेषां पार्थिवावयवानामभिभावकत्वम् । तथा न परं विशिष्टादृष्टोपग्रहे सतीषज्जलावयवादिसम्पृक्तैरारम्भाद् गन्धस्यैव प्रकाशकत्वं गन्धवत्त्वाच्चेति । पार्थिवत्वाद् प्राणस्य रूपादिमत्त्वमपि सम्भवतीति गन्यवत्त्वमुत्कर्षो विव्क्स्सित्ः। 15 स्वगतगन्धोत्कर्षाच्च रूपादिषु च मध्ये संयुक्तसमवायाविशेषेऽपि गन्धस्यैव प्रकाशकमिति । ___ यदि वा काचिदेव पृथिवी गन्धोपलव्धेः कारणम्, न सर्वेति विशेषहेतु स्तीत्युक्ते वाक्यं संबध्यते "भूयस्त्वाद् गन्धवत्त्वाच्च गन्धज्ञाने प्रकृतिरिति' (vai0 सू.0 8.12 / 5 ) / गन्धे ज्ञप्तिः ज्ञानं गन्धविषयकज्ञानं तस्मिन् प्रकृतिः कारणं पृथिवी भूयस्त्वाद् व्याकृताद् 20 गन्धवत्त्वाच्चेति । अन्यो वार्थः । गन्धवत्त्वान्नियमेन गन्धोपलव्वे: कारणम् । विशेषहेतु स्तीत्युक्ते वाक्यं संबध्यं घ्राणम्, तच्च गन्धवत् paarthivtvaavishessaat| वाणं कुत इत्याह भूयस्त्वादुक्तरूपादिति । अन्ये तु जलाद्यसम्पृक्तः शुद्धैः पार्थिवावयवैरारम्भो विशिष्टादृष्टापेक्षेः भूयस्त्व- 25 मिति म्न्य्न्ते। तथा च भाष्यम् "जलाधनभिभूतैरसम्पृक्तः केवलैः पार्थिवावयवैरारब्धं For Private And Personal Use Only
Page #106
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती घ्राणमिति । अत्र चेषज्जलादिसम्पर्के प्यनभिभवस्य सम्भवादसंपृक्तैरिति विशेषणं न बुध्यामहे । न च भूयसां भावो भूयस्त्वमित्युक्तेऽन्येषामत्यन्तासम्भव upalabhyata itylm| इन्द्रियं सर्वप्राणिनां गन्धव्यञ्जकमिति सामान्यविशेषात्मतयाभिधाय विषयस् स्वरूपनिरूपणार्थमाह विषयस्तु द्वयगुकादिप्रक्रमेणारब्धः । इति । ननु द्वधगुकादि. प्रक्रमेणारम्भः शरीरस्येन्द्रियस्य चास्तीत्यतिव्यापीदं vissylkssnnmiti| naitadevam / शरीरेन्द्रिययोर्लक्षणाभिधानेन विषयाद् भेदसिद्धौ तदन्यत्वे सतीति विशेषणलाभात् । तथाहि, शरीरेन्द्रियान्यत्वे सति द्वयणुकादिप्रक्रमेणारब्धत्वाद् विषयस्तस्य हि विषयभावोपकारकत्वात् । विषयस्तूपभोग्य इन्द्रियग्राह्यो वास्मदादेः । अथ त्र्यणुकं व्यणुकादिप्रक्रमेणोत्पन्नं शरीरेन्द्रियान्यत्वे सत्यस्मदादीन्द्रिय ग्राह्यञ्च न भवति ( इति ), अव्यापीदं विषयलक्षणमिति । द्वयणुकादिप्रक्रमेणारब्ध इति विशेषणेन व्यवच्छेदात् । तथाहि, व्यगुकमादिर्यस्य प्रक्रमस्येत्यादिग्रहण त्र्यणुकस्याप्यवरोधकमिति । असौ द्वयणुकादिः स चासौ प्रक्रमश्चेति तेनारब्धो विषयो ह्यणुकत्र्यणुकादिप्रक्रमेणारब्ध इति यावत् । त्र्यणुकन्तु व्यणुकरारब्धं द्वयणुकादिप्रक्रमेणेति । व्यणुकानान्त्वनियमेनारम्भकत्वं द्वयोर्बहूनाञ्चेति । तदारब्धस्येन्द्रियविषयता सम्भाव्यत इति। 10 विषयस्य च सामान्य लक्षणलक्षितस्याप्यवान्तरभेदेनानन्त्यात् संग्रहमाहत्रिविधः * / केन रूपेण ? * मृत्पाषाणस्थावरलक्षणः OM इति ! मृच्च पाषाणश्च स्थावराश्चेति लक्षणं स्वभावो यस्यासौ तथोक्तः । स्वभावस्तु मृदि मृत्त्वं पाषाणेषु 20 पाषाणत्वमिति । ननु मृदादिभेदेन त्रैविध्यमनुपपन्नम् इष्टकाविषयस्यासंग्रहादित्याशङ्कयाह तत्र प्राकाराश्चेष्टकाश्च तदादयो घटादयस्ते च मृद्विकारा इति मृच्छब्देन संगृहीताः । विकारस्तु विशिष्टरचनापन्नाया मृदोऽग्निसम्बन्धात् परमाणुक्रियाद्वारेण पूर्वद्रव्यविनाशे shyaamaadinivRttaavutpnnpaakjairaarmbhaadityucynte| तैरुत्पन्नपाकजरारब्धेऽपि मृत्त्वं सामान्यं न निवर्त्तत इति मृच्छब्देनाभिधीयन्त इति । पाषाणत्वसामान्ययोगिनो दर्शयति * पाषाणा उपलमणिवज्रादयः इति । तेषाञ्च स्वरूपं तच्छास्त्रनसिद्धलोक For Private And Personal Use Only
Page #107
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org vaidharmyam व्यवहारतोस्वगन्तव्यम् । स्थावरत्वजातिसम्बन्धिनो दर्शयति * स्थावरास्तृणीषधिवृक्षगुल्मलता वितानवनस्पतय इति । तृणमुभयवादिप्रसिद्धम् । ओषधयः फलपाकान्ता धान्यादयः । वृक्षाश्च वृक्षत्वजातिसम्बन्धिनोऽशोकादयः । एवं गुल्मलता वितानादिविशेषोऽवगन्तव्यः । तदुक्तम्, ओषध्यः फलपाकान्ता लतागुल्माश्च वीरुधः । फली वनस्पतिर्ज्ञेयो वृक्षाः Acharya Shri Kailassagarsuri Gyanmandir पुष्पफलोपगाः ॥ ( ? ) इति । पूर्वं हि पृथिव्यादीनां नवानामपि समवायिकारणत्वं गुणत्वं क्षित्युदकात्मनां चतुर्दशगुणवत्त्वञ्चेत्युक्तम् । तत्र केषामुत्पत्ती समवायिकारणत्वम्, कैर्गुणैर्गुणवत्त्वम्, For Private And Personal Use Only 79 अप्वाभिसम्बन्धादापः । रूपरसस्पर्शद्रवत्वस्नेह संख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वगुरुत्वसंस्कारवत्यश्च । एते च पूर्ववत् सिद्धाः । शुक्लमधुरशीता एव रूपरसस्पर्शाः । स्नेहोऽम्भस्येव सांसिद्धिकं द्रवत्वश्च । तास्तु पूर्ववद् द्विविधा नित्यानित्यभावात् । कार्य पुनस्त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् । शरीरमयोनिजमेव धर्मविशेष- 10 सहितेभ्य आध्येभ्यः परमाणुभ्यो जायते वरुणलोके । पार्थिवावयवोपष्टम्भादुपभोगसमर्थम् । इन्द्रियं सर्वप्राणिनां रसोपलम्भकमन्यावयवानभिभूतैर्जलावयवैरारब्धं रसनम् । विषयस्तु सरित्समुद्र हिमकरकादिरिति । इदानीमुद्दशवत उदकस्य लक्षणपरीक्षार्थमाह * अप्त्वाभिसम्बन्धात् इत्यादिप्रकरणम् । अप्त्वेनाभिसम्बन्धोऽप्त्वेनाभिलक्षितः सम्बन्धः समवायो लक्षणमिति । तथा ह्याप इतरस्माद् भिद्यन्तेऽप्त्वाभिसम्बन्धात्, ये तु न भिद्यन्ते न ते अप्वाभिसम्बद्धाः यथा क्षित्यादयः, न च तथापः तस्माद् भिद्यन्त इति । व्यवहारो वा साध्यते, विवादास्पदीभूतद्रव्यमाप ( द्रव्यं ) इत्येवं व्यवहत्तंव्यमप्त्वाभिसम्बन्धात् । ये त्वाप इत्येवं न व्यवह्रियन्ते न तेऽप्त्वाभिसम्बद्धाः । यथा क्षित्यादयः । न तथेदम्, तस्मादाप इत्येवं व्यवहर्त्तव्यमिति । शेषञ्च लक्षणस्याक्षेपप्रतिसमाधानं पृथिव्यधिकारे ज्ञेयम् । एवं शब्दार्थनिरूपणाय शक्त रतीन्द्रियत्वप्रतिषेधार्थञ्चापत्वाभिम्बन्धादिति वाक्यं पूर्ववद्योजनीयम् । 3 15 20
Page #108
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती के वा चतुर्दश गुणाः, किं वा गुणात्मकं लक्षणमित्याह रूपरसस्पर्शस्नेहसांसिद्धिकद्रवत्वादिसंस्कारपर्यन्ता विद्यन्ते यासां तास्तद्वत्य इति । * एते च पूर्ववत् 4 इति गुणविनिवेशाधिकारे सिद्धाः । तथाहि, रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च (vai0 sU0 2 / 1 / 2) इति पञ्चविशेषणाः सिद्धाः। ते चासाधारणत्वादितरस्माद् भेदका इत्यसाधारणताप्रतिपादनार्थमाह * शुक्लमधुरशीता एव रूपरसस्पर्शाः * / सूत्रेण सामान्यशब्देनाप्यर्थादभिहिता इति। तथाहि, शुक्लमेव हि रूपमभास्वरमप्सु, मधुर एव रसः, शीत एव स्पर्श इति । तथा स्नेहोऽम्भस्येव सांसिद्धिकञ्च द्र्व्त्व्म्म्भ्स्येवेत्य्साधार्न्न्त्व्मेस्साम्। सांसिद्धिकमित्यग्निसंयोगानपेक्षम्, न त्वाकस्मिकम्, कार्ये कारणगुणपूर्वकं परमाणुषु च नित्यमिति । संख्यादयस्तु पूर्ववद् व्याख्येयाः । एवं लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलव्धौ संशये सति तन्निराकरणार्थम् अपत्वसामान्यस्य च भेदाधिष्ठानत्वादिति तत्समर्थनार्थम्, अद्वैतवादी चोदकस्योदकान्तराद् भेदं न प्रत्येति तन्निराकरणाथं सर्वस्य कार्यद्रव्यस्य विनाशे प्रलयावस्थायाञ्च सर्गादौ पुनरुत्पत्तिर्न स्यादभावाद् भावोत्पत्तेरयोगादिति बीजप्रतिपादनार्थञ्च * तास्तु पूर्ववद् द्विविधाः इति वाक्यं व्याख्येयम् । यथा हि पृथिवी परमाणुस्वभावा नित्या कार्यलक्षणा त्वनित्या तद्वदापोऽपीत्याह * नित्यानित्यभावात् * इति । नित्यत्वादनित्यत्वाच्चेत्यनेन रूपेण द्वैविध्यमित्यवान्तरभेदेन वैधां दर्शयति । कार्यन्तु सत्यप्यानन्त्ये त्रिविधमिति ज्ञेयम् । केन रूपेणेत्याह शरीरमिन्द्रियं विषय इति संज्ञा यस्य तत्तथोक्तम् । शरीरस्य च सामान्यलक्षणं पूर्वोक्तमित्युत्पत्तिरेवोच्यते शरीरमयोनिजमेव इति । न शुक्रशोणितसन्निपातजमिति । तच्च wdharmavizeSasahitebhya आष्येभ्यः परमाणुभ्यो जायते वरुणलोके * प्रसिद्धमागमादिति । अथाप्यं शरीरं द्रवत्वाधिकरणतया न विशिष्टोपभोगाय कल्प्यत इत्याह 4 पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् * इति। तथा ह्याप्यावयवाः समवायिकारणम्, तत्संयोगाश्चासमवायिकारणम्, पार्थिवावयवाश्च 25 निमित्तकारणमिति । एवं तैजसा वायवीयाश्चेति । For Private And Personal Use Only
Page #109
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jalavaidhaya'm nanu चायुक्तमेतत्, शरीरस्य पाञ्चभौतिकत्व श्रवणात् । तथाहि, "गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम्" ( न्या. सू. 3 / / 31 ) इति । गन्धोपलब्धेः क्षितेः कारणत्वम्, क्लेदाच्चापाम्, पाकात्तेजसः, व्यूहाच्च रचनाविशेषाद् वायोरवकाशदातृत्वेन चाकाशस्येति पाञ्चभौतिकत्वमिति । तच्चासत् । विभिन्नजातीयानामेकद्रव्योत्पत्ती समवायित्वस्या दर्शनात् । न च विभिन्न जातीयावयवेषु । समवेतं shriirmuplbhyte| यदि च पञ्चानां समवायित्वं स्यादेवञ्च सत्येभ्यः कः पार्थिवोऽन्यस्त्वाप्यस्तैजसवायवीयास्तेषु समवेतं शरीरमुपलभ्येत, न चैव्म्। तथा विचित्रगुणाधिकरणत्वात् समवाधिकारणानां कार्येऽपि तद्वैचित्र्यं स्यात् । एवञ्च सति पार्थिवावयवे शुक्लादीनामन्यतमं रूपाम्, पाकजस्पर्शः स्यात् । आप्यावयवे च शुक्लमेव रूपम्, शीत एव स्पर्शः स्यात् । तैजसे भास्वरं रूप तुष्ण एव स्पर्शः, वायवीये चानुष्णा- 10 शीतत्वे सत्यपाकजस्पर्शः स्यादिति। विचित्रावयवैरारब्धत्वाच्छरीरं वैचित्र्यमुपलभ्येत । न तूपलभ्यते । तस्मादयुक्तमेतत् । अथाव्य्व्स्याप्य्नेक्भूतैरार्म्भ्ः। तथाहि, पार्थिवाग्याभ्यां परमाणुभ्यां द्वयणुकम्, पुनराप्यतेजसाभ्याम्, तथा तैज्स्वाय्वीयाभ्यामार्ब्ध्मिति। एवं वायुशब्दतन्मात्राभ्याम् । एतानि दूयणुकान्युत्पन्नानि त्र्यणुकादिप्रक्रमेण शरीरमारभन्त इत्यभ्युपगमे 15 च रूपादीनामुत्पत्तिर्न भवेत् । तथाहि "गुणाश्च गुणान्तरमारभन्ते' (वै. सू. 111 / 10 ) इति सूत्रेणानेकस्य गुणस्य गुन्नार्भ्भ्क्त्व्मुक्त्म्। एवञ्च सति पार्थिवाप्याभ्यामणुभ्यामारब्धे व्यणुके गन्धोत्पत्तिर्न स्यात् । तस्य ह्येकवेनाजनकत्वात् । एवमाप्यतेजसाभ्यामारब्धे द्वयणुके रसो न स्यात् । तथा तैजसवायवीयाभ्यामारब्धे द्वयणुके रूपाभावः । तथा वायुशब्दतन्मात्राभ्यामारब्धे स्पर्शाभाव इति । तदेवं गन्धरसरूप- 20 स्पर्शानां द्वयणुकेष्वभावे तत्कार्यकार्येष्वप्यभावादिति शरीरेऽप्यभावप्रसङ्गः । एतच्च दृयात्मकादिष्वपि स्मान्म्। तथाहि, पार्थिवाप्याभ्यामारब्धे शरीरे गन्धानुत्पत्तिः । पार्थिवतैजसाभ्यामारब्धे गन्धरसानुत्पत्तिः । पार्थिववायवीयाभ्यामारब्ध शरीरे गन्धरसरूपानुत्पत्तिः । एवं पार्थिवाकाशाभ्यामारब्धे चतुर्णामनुत्पत्तिरिति । न च द्रव्यारम्भकत्वमाकाशस्यामूर्तत्वादिति । मूर्तस्य हि स्पर्शवतो द्रव्यस्य 5 द्रव्यारम्भकत्वदर्शनात् । एवमण्वादेरपीतरसहकारित्वेनारम्भे दूषणमूह्यम् । 11 For Private And Personal Use Only
Page #110
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती तथा त्रयाणां पृथिव्यादीनां चतुर्णाञ्चारम्भ इति पञ्चानाञ्च कारणत्वमिष्यत इति पाञ्चभौतिकत्वमिष्टम् । समवायित्वञ्चैकस्यैवेति । पार्थिवे हि शरीरे पार्थिवस्यान्यस्मिन्नन्यस्येति । पाथिवे च क्लेदोपलम्भः संयुक्तसमवायेन । पाकस्त्वान्तरानलसंयोगात्, स च नोपलभ्यत एवेन्द्रियेण शरीरे स्र्व्दा। केवलन्तु गुणान्तरप्रादुर्भावात् पूर्वशरीरनिवृत्तावुत्पन्नपाकजैरारम्भः क्ल्प्य्ते। vyuuhstvvyvrcnaavishessH| स तु वायुकार्यो न भवत्येव । अवकाशदातृत्वञ्च मूर्तद्रव्याभावस्यौवेत्याकाशस्य न लिङ्ग mitylm। . इन्द्रियस्वरूपनिरूपणार्थमाह 4 इन्द्रियञ्च रसव्यञ्जकम्' - इति । रसोपलब्धिः करणकार्या, क्रियात्वात्, या या क्रिया सा सा करणकार्या यथा छिदिक्रिया, तथा चेयं क्रिया, तस्मात् करणकार्येति । यच्च रसोपलब्धिसम्पादकं करणं तदाप्यम्, तद्रसनम्, 10 रूपरसादिषु मध्ये नियमेन रसव्यञ्जकत्वात् । यद् यद् रूपादिषु मध्ये नियमेन रस व्यञ्जकं तत्तदाप्यं दृष्टं यथा दन्तान्तर्गतोदकम्, तथा चैतत्, तस्मादाप्यमिति । रसनव्यापाराद् रसत्वादीनामपि ग्रहणस्य सम्भवादसम्भवित्वं स्यादिति रूपादिषु मध्ये इति पदम् । तथाहि, शुष्ककण्ठस्य मोदकादिषु रसोपलब्धि!पलब्धा । उदक सद्भावे तु रूपादिषु मध्ये रसस्यैकस्योपलब्धिरिति सपक्षे सत्त्वम् । अनाप्ये चैतन्न 15 सम्भवतीति विपक्षाद् व्यावृत्तिरिति । तदेतदसाधारणत्वादितरस्माद् भेदकमपीति ज्ञेयम् । अथ कस्मात् किञ्चिदेवाप्यं द्रव्यं रूपादिषु मध्ये नियमेन रसव्यञ्जकमिन्द्रियञ्चेत्याह * अन्यावयवानभिभूतैः, ईषत्सम्पृक्तैरपि जलावयवैरारब्धं रसनम् * इति रसस्यैव व्यञ्जकमिति । अन्ये तु अन्यावयवानभिभूतैरसंपृक्तैः शुद्धर्जलावयवैरारब्धम् इति ब्रुवते । 20 भूयस्त्वाद्रसवत्त्वाच्चोदकं रसजाने प्रकृतिः [ वै. सू. ? ] इति। अस्य च सत्रस्येदं भाष्यम् भूयस्त्वादिति । भयसामाग्यावयवानां रसोपलब्धिप्रापकादृष्टापेक्षाणां संयोगे सतीपदितरावयवसम्पर्के च विशेषोत्पाद updishyte। अत एव अन्यावयवाभिभवानुपपत्तिः । जलावयवानां भूयस्वादितरेषाञ्च अल्प्त्वादिति। रसवत्त्वञ्च रसनेन्द्रियस्य र्सोत्क्र्स्स्ः। सामान्यशब्देनाप्यर्थोऽनुक्त इति रसो ज्ञायतेऽनेनेति रसज्ञानमिन्द्रियम् । For Private And Personal Use Only
Page #111
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tejovaidhaya'm तस्मिन्नुत्पाद्ये प्रकृतिः कारण उदकं भूयस्त्वाद् व्याकृतानिमित्तात्। तस्मादेतदेवेन्द्रियम्, रूपादिषु मध्ये नियमेन rsprkaashknyceti| यद् वा कार्यनियमः कारणनियम विना न घटत इति नियमेन रसनेन्द्रियाद् रसोपलब्धेरेवोत्पत्तिः कुत इत्याह भूयस्त्वाद्रसवत्त्वाच्च निमित्ताद् रसे जप्तिः ज्ञानम्, तत्र प्रकृतिः कारणं रसनेन्द्रियमिति । तथाहि, संयुक्तसमवायाविशेषेऽपि नियमेन दु रसोपलम्भान्यथानुपपत्त्या ज्ञायते निय्म्हेतुः। स चान्यस्यासम्भवाद् रसोत्कर्षो भूयस्त्वञ्चेति क्ल्प्य्ते। यद् वा रसोपलम्भान्यथानुपपत्त्यान्यस्यासम्भवाज् ज्ञायते, रसोत्कर्षे किं निमित्तमित्याह भूय्स्त्व्मिति। तथा ह्याप्यत्वाविशेषेऽपि रसस्यैवोत्कर्षों न रूपादेरिति भवस्त्वं विशिष्टोत्लादे निमित्तम् । स चादृष्टवशात् । अदृष्टस्य च व्यवस्था- 10 हेतुत्वादिति । विषयं निरूपयति । शरीरेन्द्रियव्यतिरिक्तो द्वयणुकादिप्रक्रमेणारब्धो विषयः । तस्य हि विषयभावेनैवोपकारित्वादिति । स तु सरित्समुद्रहिमकरकादिरिति । तेज्स्त्वाभिस्म्ब्न्धात्तेज्ः। रूपस्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वद्रवत्वसंस्कारवत् ! पूर्ववदेषां सिद्धिः । शुक्लं भास्वरश्च , रूपम् । उष्ण एव स्पर्शः । नैमित्तिकञ्च द्रवत्वम् । संख्यादयश्च पूर्ववत् । ___तदपि द्विविधम् अणुकार्यभावात् । कार्य शरीरादित्रयम् । शरीरमयोनिजमेव धर्मविशेषसहितेभ्योऽणुभ्यो जायते आदित्यलोके । पार्थिवावयवोपष्टम्भाचोपभोगसमर्थम् । इन्द्रियं सर्वप्राणिनां रूपव्यञ्जकमन्यावयवानभिभूतैस्तेजोऽवयवैरारब्धं च्क्स्सुः। विषयलक्षणं चतुर्विधं । भौमं दिव्यमुदर्यमाकरजश्च । तत्र भौमं काष्ठेन्धनप्रभवमूवंज्वलनस्वभावं पचनस्वेदनादिसमर्थम् । दिव्यमविन्धनं सौरविद्युदादि । भुक्तस्याहारस्य रसादिभावेन परिणामसमर्थमुदयम् । आकरजं सुवर्णादि । तत्र संयुक्तसमवायाद् रसाधुपलब्धिरिति । For Private And Personal Use Only
Page #112
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 84 व्योमवती इदानी मुद्देशवतस्तेजो लक्षण परीक्षार्थमाह तेजस्त्वाभिसम्बन्धात् इत्यादि प्रकरणम् । तेजस्त्वेनाभिसम्बन्धस्तेजस्त्वोपलक्षितसमवायो लक्षणमिति । तथाहि, तेजः, इतरस्माद् भिद्यते, तेजस्त्वाभिसम्बन्धात् । ये तु न भिद्यन्ते न ते तेजस्त्वाभिसम्बन्धाः यथा क्षित्यादयः, न च तथा तेजः, तस्मादितरस्माद् भिद्यत इति । व्यवहारो वा 5 साध्यते । तथा तेजः शब्दस्य सामान्यवानर्थं इति ज्ञापनार्थमतीन्द्रियशक्तिप्रतिषेधार्थञ्च पूर्ववद् व्याख्येयम् । 15 20 www.kobatirth.org 25 Acharya Shri Kailassagarsuri Gyanmandir एवं समवायित्वगुणवत्त्वप्रतिपादनार्थञ्च रूपादिवाक्यम् । तथाहि, रूपस्पर्शादयः संस्कारपर्यन्ता विद्यन्ते यस्य तत् तद्वदिति । * पूर्ववदेषां सिद्धिः इति । यथा पृथिव्यधिकारे रूपादयो विशेषगुणा गुणविनिवेशाधिकारे सिद्धास्तद्वदिहापीति । तथा "तेजोरूपस्पर्शवद्" (वै. सू. 21113) इति सूत्रेण विशेषगुणावुक्तौ । तौ चासाधारणत्वाद इतरस्माद् भेदकावित्यसाधारणतामाह शुक्लं भास्वरश्च रूपम् प्रकाशनशीलमिति । * उष्ण एव स्पर्शः * न स्पर्शान्तरमिति । नैमित्तिकश्च द्रवत्वम् इति । * संख्यादयश्च पूर्ववत् इति । "त्रपुसीस लोहरजतसुवर्णानां तैजसानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम्" ( वै. सु. 2/17 ) इति सूत्रेण द्रवत्वमुक्तम् । लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धौ संशये सति तन्निरासाय अद्वैतवादिनश्च प्रतिषेधाय, सामान्य समर्थनाय, बीजसद्भावप्रतिपादनाय च तदपि द्विविधम् इति पूर्ववद् वाक्यं व्याख्येयम् । तथाहि, न केवलं पृथिव्युदकञ्च द्विविधम्, किं तर्हि ? एतदपीति । तेजोऽपि हि द्विविधमिति । केन रूपेणेत्याह * अणुकार्यभावात् इति । परमाणुस्वभावं नित्यं कार्यस्वभावश्वानित्यम् । कार्यस्य चानन्त्यादपरिज्ञानं मा भूदित्याह कार्य शरीरादित्रयम् इति । शरीरमिन्द्रियं विषयमित्यनेन रूपेण ज्ञेयमित्यवान्तरवैधर्म्यम् । शरीरस्य सामान्यलक्षणमुक्तमित्युत्पत्तिरेवोच्यते शरीरमयोनिजमेव इति । अयोनिजं हि शुक्रशोणितसन्निपातानपेक्षम् । धर्मविशेषसहितेभ्योऽणुभ्यः इति । तैजसाः परमाणवः समवायिकारणम्, तत्संयोगाश्चासमवायिकारणम्, पार्थिवाद्यवयवाश्च निमित्तकारणमिति । तच्चादित्यलोके सिद्धमागमात् । अथ तेजोऽवयविन: क्षणिकतायां तदारब्धं विशिष्टोपभोगाजनकमित्याह पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् * इति । तच्च शरीरं सामान्यलक्षणलक्षितत्वे सति तेजोऽवयवैरारब्धत्वादितरस्माद् भिद्यत इति विशेषलक्षणं ज्ञेयम् । For Private And Personal Use Only
Page #113
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 85 tejovaidharmyam अथेन्द्रियस्वरूपनिरूपणार्थमाह * इन्द्रियं सर्वप्राणिनां रूपव्यञ्जकम् * इति । रूपोपलब्धिः, करणकार्या, क्रियात्वात् या या क्रिया सा सा करणकार्या यथा छिदिक्रिया, तथा चेयं क्रिया, तस्मात्, करण कार्येति । यद्पोपलब्धेः सम्पादकं करणं तच्चक्षुरिति । तच्च तैजसम्, रूमादिषु मध्ये नियमेन रूपयञ्जकत्वात् । यद् यद् रूपादिषु मध्ये नियमेन रूपयञ्जक तत्तैजसम, यथा प्रदीपः, तथा च रूपादिषुमध्ये नियमेन रूपव्यञ्जकं चक्षुः, तस्मात्तैजसमिति । चक्षुषो हि रूपवद्रव्यादि प्रकाशकत्वोपलब्धेनियमेन रूपप्रकाशकत्वमसिद्धं स्यादिति रूपादिषु मध्ये' इति पदम् । रूपरसगन्धस्पर्शेषु मध्ये नियमेन रूपव्यञ्जकत्वं विवक्षितमिति । अथ तैजसत्वाच्चक्षुषो रूपस्येवोष्मप्रकाशकत्वमपि स्यात्, तस्य हि तैजसत्वात् संयुक्तसमवायस्याविशेषाद्, अन्यस्य च विशेषहेतोरभावादित्याह * अन्यावयवानभिभूतै- 10 स्तेजोऽवयवैरारब्धं चक्षुः * अतो रूपस्यैव व्य्न्य्ज्क्मिति। तथा होषत्वार्थिवावयवसंयुक्तरनभिभूतैस्तेजोऽवयवैरारब्धं चक्षुरिति रूपस्यैव व्यञ्जकम् । अथ इत्यम्भूतारम्भे किं प्रमाणम् ? कार्य्निय्म्ः। तथा हि चक्षुर्व्यापाराद् रूपादिषु मध्ये रूपस्यैवोपलब्धिदृष्टा । सा च कारणनियम विना न स्यादित्यन्यस्यासम्भवाद् विशिष्टोत्पादोऽत्र निमित्तम् । स चादृष्टाद् रूपोपलब्धिसम्पादकात् तस्य हि 15 वस्तुव्यवस्थाहेतुत्वादिति । भूयस्त्वाद् रूपवत्त्वाच्च रूपज्ञाने प्रकृतिः कारणं तेजः [ vai0 सू. ? ] इति । अस्य च सूत्रस्येदं भास्स्य्म्। रूपं ज्ञायतेऽनेनेति रूपज्ञान चक्षुस्तस्मिन्नुत्पाद्ये प्रकृतिः कारणं तेजो भूयस्त्वान्निमित्तादतो रूपस्यैव प्रकाशकमिन्द्रियञ्चेति । भूयस्त्वं हि भूयसां तेजोऽवयवानां विशिष्टादृष्टोपगृहीतानामीदितरावयवसम्पर्के चारम्भकत्वमिति । यद् वा रूपे ज्ञप्तिआनम्, तस्मिन्नेव रूपादिषु मध्ये कारणं च्क्स्सुः। कुत इत्याह भूयस्त्वाद् व्याकृताद् रूपवत्त्वाच्च इति । रूपवत्त्वं हि रूपोत्कर्षो विव्क्स्सित्ः। अन्यथा हि तैजसत्वादुष्णस्पर्शवत्त्वमपि सम्भाव्यत इति विशेषाभिधानमनर्थकं स्यात् । यद् वा रूपादिषु मध्ये रूपस्यैवोपलम्भान्यथानुपपत्त्या ज्ञायते रूपोत्क्र्स्स्ः। कुतो भवतीत्याह भूयस्त्वादुक्तरूपादिति । 25 अथ महत्त्वादनेकद्रव्यत्वाच्चक्षुषः कस्मादिन्द्रियेणोपलम्भो न भवति ? प्रदीपस्येव विशिष्टरूपाभावात्, यत्र हि रूपवद्रव्यस्य चक्षुःस्पर्शनाभ्यामुपलम्भ iti । For Private And Personal Use Only
Page #114
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती रूपविशेषस्तु यत्कृता [47] चि दुपये रूपोलब्धियंदभावाच्च महदनेकद्रव्याश्रयस्याप्यनुपलब्धिः स उद्भवसमाख्यातो रूपवमः सहकारिविशेष इति । दृष्टञ्च रूपविशेषाभावाद् वारिस्थिते तेजसि महबनेकद्रव्यत्वेऽन्यग्रहणम् । उद्भूतरूपस्य प्रदीपस्यान्धकारेऽपि ग्रहणम् । उपभोगार्था हि सृष्टिर्भावानामिति रूपस्यद्भवे चक्षुषोऽन्धकारेऽपि ग्रहणे दुरसत्त्वानामुपभोगानुत्पत्तिः स्यादिति तदुपभोगप्रापकादृष्टवशेनानुद्भूतरूपं चक्षुर्जनितं प्र्जाप्तिना। तथोष्णस्पर्शोद्भवेऽप्यनेकचक्षुःसन्निपातात् प्रीतिकरे वस्तुनि नर्तक्यादी ग्रोष्मसमयेऽत्युष्णैर्मरीचिभिरिव दाहः स्यादित्यदृष्टवशादेवोष्णस्पर्शस्याप्यनुद्भवः कल्प्यत इति। विषयस्वरूपनिरूपणार्थमाह विषयलक्षणम् विषयस्वरूपम् । * चतुर्विधम् * 10 इति। केन रूपेणेत्याह * भौमं दिव्य सुदर्यमाकरजञ्च * इति। विषयलक्षणेन शरीरेन्द्रियाद् व्यावृत्तस्य विषयस्यावान्नरवैधर्म्यमेतदिति । तत्र भूमौ भवं भौमम् । काष्ठान्येवेन्धनानि यस्य तेभ्यः प्रभवत्युत्पद्यत इति तत्प्रभवमितीन्धनविशेषादितरस्माद भिद्यते । तच्चोर्ध्वज्वलनस्वभावो यस्येत्यूद्धज्वलनस्वभावकमिति । अभुष्मादपीतरस्माद् भिद्यत एव । यदेवार्थक्रियाकारि तदेव परमार्थसदिति दर्शनस्य सत्तासम्बन्धेनापि सत्त्वाभ्युपगमेऽग्यभ्युपगमवादेन प्रतिषेधार्थम् । क्रियानिरूपणञ्च पचनस्वेदनादिसमर्थमिति । दिव्यमबिन्धनविशेषाद् विशिष्यत इत्याह * अबिन्धनम् इति । आप इन्धनं यस्य, न त्वाप एवेति । तच्च सौरमिति आदित्यसम्बद्धम् । विद्युदादीत्यादिपदेनोल्का ( पाता ) देर्ग्रहणमिति । एवमुदरे भव सुदर्थम् । तच्च भुक्तस्याहारस्य रसादिपरिणामार्थमिति रसमलधातुपरिणामार्थम । परिणामश्च परमाणुषु पूर्वरूपादिनिवृत्तावुत्पन्नपाकजइद्वर्यणुकादिप्रक्रमेण रसादिद्रव्यारम्भ इति वक्ष्यामः पाकजोत्पत्तौ । आकरजञ्चेति । आकराज्जातं सुवर्णादि । आदिग्रहणात् त्रपुसीसलोहरजतानां ग्रहणम् । अर्थतेषां तैजसत्वे किं प्रमाणम् ? आगमः । तथा च "अग्नेर पत्यं प्रथमं सुवर्ण द्यौवैष्णवी सूर्यसुताश्च गावः' / 20 अथाग्नेतिमतज्जातीयं भवतीत्यनेकान्तादसाधनमेतत् । तथा चाग्नेर्जातं र धूमादि न तज्जातोयम् । तदसत् । अपत्यव्यवहारस्य साजात्यापेक्षयैव दृष्टत्वात् । तथाहि, न कार्यमात्रेऽपत्यव्यवहारो दृष्टः । किं तर्हि ? समानजातीये । यथा मानुषापत्यमिति । नन्वेवं चेतनेष्वेवापत्यव्यवहारोपलब्धेरचेतनेऽनुपपत्तिः ? न । तेजोऽधिष्ठानस्य For Private And Personal Use Only
Page #115
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 87 वायुवैधर्म्यम् चेतनतया त्द्पेक्स्स्यास्योप्प्त्तेः। यद् वा अग्निकार्यस्यानेकत्वेऽप्यग्नेरपत्यं सुवर्णमिति विशेषाभिधानात् समानजातीयत्वं ल्भ्य्ते। अविशेषविवक्षायान्तु कार्यान्तरमपत्यमित्यभिदध्यात् । आगमान्तराद्वा विशेषप्रतिपत्तिरित्यलम् । तथा प्रथम सुवर्णमित्यभिधानादग्नेरपत्यं रजतादिकमपि लभ्यतेऽन्यथा हि प्रथममित्यनर्थकं स्याद् विशेषणम् । एवञ्च सति गुरुत्वाधिकरणत्वात् पार्थिवं सुव्र्न्नादीत्य्नुमान्माग्म्बाधित्त्वाद्प्र्मान्न्म्। 5 आगमिके हि विषयेऽनुमानप्रवृत्तः प्रतिषेधात् । / अर्थतेषां तैजसत्वे रसाधुपलब्धिस्तहि कथम् ? संयुक्तसमवायात् । तथाहि, संयुक्तं सुवर्गादौ पार्थिवं द्रव्यम्, तत्र समवेता रसादय उपलभ्यन्त इत्याह * तत्र संयुक्तसमवायाद् रसाद्यपलब्धिः * इति । अथ द्रवत्समध्येवमस्तु, किमर्थ तस्य तेजोगुणत्वमिति चेत्, न । पार्थिवादस्य विशेषोपलब्धः । तथाहि पार्थिवं लाक्षाद्यग्निसंयोगाद् भस्मतामा- 10 पद्यमानं दृस्स्त्त्म्। सुवर्णादौ च भृशमप्यग्निसंयोगातिशयेन द्र्व्त्व्मेव्। उष्णस्पर्शा नुद्भवश्चात्रादृष्टात् । वायुत्वाभिसम्बन्धाद् वायुः । स्पर्शसंख्यापरिमाणपृथक्त्वसंयोगविभागपरत्वापरत्वसंस्कारवान् । स्पर्शोऽस्यानुष्णाशीतत्वे सत्यपाकजो गुणविनिवेशात् सिद्ध्ः। 'अरूपिष्वचाक्षुष'-वचनात् sptsNkhyaadyH। 15 'तुणकर्म'-वचनात् स्ण्स्कार्ः। स चायं द्विविधोऽणुकार्यभावात् । तत्र kaarylkssnnshcturvidhH| शरीरमिन्द्रियं विषयः प्राण इति । तत्र शरीरमयोनिजमेव धर्मविशेषसहितेभ्यो वायुपरमाणुभ्यो जायते मरुतां लोके पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् । इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकं पृथिव्याधनभिभूतैर्वाय्ववयवैरारब्धं 20 शरीरव्यापि त्वगिन्द्रियम् । विषयस्तूपलभ्यमानस्पर्शाधिष्ठानभूतः स्पर्शशब्दधृतिकम्पलिङ्गस्तिर्यगगमनस्वभावो मेघादिप्रेर्न्न्धार्न्नादिस्म्र्थ्ः। तस्याप्रत्यक्षस्यापि नानात्वं स्ण्मूर्छ्नेनानुमीय्ते। संमर्छनं पुनः समानजवयोविरुद्धदिक्रिययोखिओः साव्य्विनोरूर्ध्व्ग्म्नेनानुमीय्ते। तदपि तृणादीनामूर्ध्वगमनेनेति । प्राणोऽन्तःशरीरे For Private And Personal Use Only
Page #116
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती रसमलधातना प्रेरणादिहेतुरेकः सन् क्रियाभेदात् प्राणापानादिसंज्ञा लभत इति । इदानीं वायोरुदेशवतो लक्षणपरीक्षार्थ * बायुत्वाभिसम्बन्धात् * इत्यादिप्र्क्र्न्न्म्। वायुरिति लक्ष्यनिर्देशो वायुत्वाभिसम्बन्धादिति ल्क्स्स्न्न्म्। वायुत्वेनाभिसम्बन्धो वायुत्वेनोपलक्षितः समवाय इति ! समवायो ह्यतिव्यापकत्वादलक्षणं स्यादिति वायुत्वपदम् । वायुत्वञ्चासम्बद्धभपक्षधर्मतया गमकं न स्यादिति पक्षधर्मताज्ञापनार्थमभिसम्बन्धपदम् । तथा च वायुत्वेनेतरस्माद् भिआले, वायुत्वाभिसम्बन्धात्, ये तु न भिद्यन्ते न ते वायुत्वेनाभिसम्बद्धाः यथा क्षित्यादयः, न च तथा वायुत्वेनानभि सम्बद्धो बायुः, तस्मादितरस्माद् भियत इति । व्यवहारो वा साध्य्ते। शेषञ्च 18 लक्षणस्य दूषणप्रतिसमाधानं पृथिव्यधिकारे ज्ञेयम् । तथा वायुशब्दस्य सामान्यवानर्थ इति ज्ञापनार्थमतीन्द्रियशक्तिप्रतिषेधार्थञ्च पूर्ववद् वाक्यं व्याख्येयम् । समवायित्व गुणवत्त्वप्रतिपादनार्थ sprshaadivaakym| स्पर्शादयः संस्कारपर्यन्ता विद्यन्ते यस्यानौ तद्वानिति । स्पर्शस्य साधारणत्वादन्यस्माद् भेदकत्वाभावादित्यसाधारणतामाह * स्पर्शोऽस्यानुष्णाशीतत्वे सत्यपाकजः । इति । अनुष्ण इत्युष्णस्पर्शव्यवच्छेदः । अशीत इति शीतस्पर्शात् । अपाकज इति पार्थिवात् । स च गुणविनिवेशाद् द्वितीयाध्याये सिद्धः "वायुः स्पर्शवान्" ( vai0 sU0 2 / 014 ) इत्यनेन सूत्रेण । 15 अत्र च स्पर्शवानिति सामान्यशब्देनापि अर्थादयं विशेषो विवक्षितोऽनुष्णाशीतत्वे सत्यपाकजस्पर्शवानिति । 'अरूपिष्वचाक्षुषत्वात्" ( vai0 sU0 4 / 1 / 12 ) इति । सूत्रेण संख्यादयः सिद्धाः। तथाहि, रूपविशेषवति द्रव्ये चाक्षुषास्तविपरीते चाचाक्षुषाः, इत्यन्यपरेणापि सूत्रेण अरूपिषु संख्यादीनां सद्भावोऽभिहित एव । तथा चारूपिषु समवेताः संख्यादयः परं चक्षुर्लाह्या न भवन्तीति प्र्तिस्सेध्ः। तथा * तृणकर्मवचनात् * इति "वायुसंयोगात्तृणे कर्म" ( vai0 sU0 5 / 1 / 14 ) इति सूत्रं दर्शयति । वायुसंयोगश्च तृणकर्मोत्पत्तौ सापेक्ष: कारणमिति प्रयत्नादेरभावाद् वेगापेक्षः कारणमिति संस्कारः सिद्धः । For Private And Personal Use Only
Page #117
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 86 vAyuvaidhaya'm तथा वायुत्वसामान्यस्य भेदाधिष्ठानत्वादिति तत्समर्थेनाल्लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धौ संशये सति तन्निरासार्थम्, अद्वैतवादिप्रतिषेधार्थ बीजसद्भावप्रतिपादनार्थञ्च * स चायं द्विविधोऽणुकार्यभावात् * इति वाक्यम् । तथा ह्यणुस्वभावो नित्यः कार्यस्वभावस्त्वनित्य इति । अवान्तरवैधयं दर्शयति कार्यलक्षण: * / कार्यस्वभावः । चतुर्विधः इति। केन रूपेणेत्याह * शरीरमिन्द्रियं विषयः प्राण * इति । शरीरोत्पत्तिमाह शरीरमयोनिजमेव इति । अयोनिजञ्च शुक्रशोणितसन्निपातमनपेक्ष्योपजातम् । * धर्मविशेषसहितेभ्यो वायुपरमाणुभ्यः * इति । तथाहि, वायवीयाः परमाणवः समवायिकारणम्, तत्संयोगाश्चासमवायिकारणम्, क्षित्यादि च निमित्तकारणमिति । तच्च 4 मरुतां लोके * सिद्धमागमात् । अथ वायोस्तिर्यग्गति- 10 शीलत्वात् क्षणिकत्वाच्च तदारव्धशरीरमुपभोगाजनकं स्त्रादित्याह पार्थिवावयवोपष्टम्भाच्चोपभोगसमर्थम् 46 इति । इन्द्रियस्वरूपनिरूपणार्थमाह * इन्द्रियं सर्वप्राणिनां स्पर्शोपलम्भकम् * इति । तथाहि, स्पर्शोपलब्धिः, करणकार्या, क्रियात्वाद् या या क्रिया सा सा करणकार्या, यथा छिदिक्रिया, तथा चेयं क्रिया, तस्मात् करणकार्येति । यद् यत् स्पर्शोपलब्धेः 15 सम्पादक करणं तद् वायवीयम्, रूपादिषु मध्ये नियमेन स्पर्शव्यञ्जकत्वात्, यद् यद् रूपादिषु मध्ये नियमेन स्पर्शव्यञ्जकं तद् वायवीयं दृष्टम्, यथा व्यजनानिलः, तथा च रूपादिषु मध्ये नियमेन स्पर्शव्यञ्जकं त्वगिन्द्रियम्, तस्माइ वाय्वीय्मिति। त्वगिन्द्रियस्य' स्पर्शवद्रव्यादिव्यञ्जकत्वोपलब्धेनियमेन स्पर्शव्यञ्जकत्वमसिद्धं स्यादिति रूपादिषु मध्य इति विशेषणम् । व्यजनानिले तु तद्गतस्पर्शव्यक्तौ यद्यपि रूपाद्यसम्भव- 2) स्तथापि शीनादिस्पर्शव्यञ्जकत्वसद्भावाद् vishessnnsdbhaavH| अथ वायवीयत्वाविशेषे कस्मात् किञ्चिदेव स्पर्शव्यञ्जकमिन्द्रियमिति त्वगिन्द्रियञ्चेत्याह * पृथिव्याद्यनभिभूतैः * वायवीयविशिष्टादृष्टोपगृहीतैरीषदितरावयवसंपृक्तैः शुद्धैर्वा आरब्धम् । अतः स्पर्शस्यैवाभिव्यञ्जकमिन्द्रियञ्चेति । तच्च * शरीरव्यापि * सर्वत्र स्पर्शोपलम्भाद् विज्ञातम् । तस्य च संज्ञा * त्वगिन्द्रियम् * 25 इति । त्वगिति शरीरावगुण्ठकं चर्म, तत्स्थानमिन्द्रियम् उपचारेण tvagindriyamityuktam / For Private And Personal Use Only
Page #118
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 90 5 10 15 20 25 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती अथ त्वगिन्द्रियस्य विशिष्टोत्पादे कि प्रमाणम् ? कार्यनियमः । तथा च रूपादिषु मध्ये स्पर्शस्यैवोपलम्भान्यथानुपपत्त्या ज्ञायते कारणनियमः । स चान्यस्यासम्भवाद् विशिष्टोत्पादे निमित्तमिति कल्प्यते । अस्य च सूत्रस्येदं भाष्यम् "भूयस्त्वात् स्पर्शवत्त्वाच्च स्पर्शज्ञाने प्रकृतिर्वायुः" ( लुप्तं vai0 sU0 ) इति । स्पर्शो ज्ञायतेऽनेनेति स्पर्शज्ञानमिन्द्रियमिति । तस्मिन्नुत्पाद्ये प्रकृतिः कारणं वायुः, भूयस्त्वान्निमित्तात्, अतस्तदेवेन्द्रियं रूपादिषु मध्ये स्पर्शस्यैव व्यञ्जकमिति । भूयस्त्वादिति । भूयसां विशिष्टादृष्टोप गृहीतानां वाय्ववयवानाम् ईषदितरावयवसम्पर्केरारम्भकत्वम् । यद् वा स्पर्शे ज्ञप्तिर्ज्ञानम्, तस्मिन्नेव रूपादिषु मध्ये प्रकृतिः कारणं वायुः । कुत इत्याह भूयस्त्वाद् व्याकृतात् स्पर्शवत्त्वाच्चेति । स्पर्शवत्त्वञ्चास्य स्पर्शोत्कर्षो विवक्षितः । यद् वा स्पर्शस्यैवोपलम्भान्यथानुपपत्त्या ज्ञातः स्पर्शोत्कर्षः, कस्माद् भवतीत्याह भूयस्त्वान्निमित्तादिति । ननु सर्वमेतद् असम्बद्धम्, वायुसद्भावे प्रमाणाभावात् । न । प्रत्यक्षेणोपलम्भात् । तथा हि स्पर्शनव्यापाराद् अपरोक्षज्ञानमुत्पद्यमानं दृष्टम् 'वायुर्वाति, शीतो वायुः, उष्णो वायुः' इति । न चेदं लिङ्गलिङ्गिसम्बन्धानुस्मरणपरामर्शज्ञानानन्तरमुत्पद्यत इति नानुमानप्रभवम् । शब्दं विनाप्युत्पत्तेनं शाब्दम् इतीन्द्रियानुविधानाद् इन्द्रियजम् । यच्चापरोक्षज्ञानं तत्प्रत्यक्षम् । अथ "महत्त्वादनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम् " (vai0 sU0 4 116) इति सूत्रविरोधः, न । सूत्रार्थापरिज्ञानात् । तथा च सूत्रार्थः, अपरोक्षज्ञानसद्भावे सति समस्तं व्यस्तच लक्षणमिति ज्ञेयम् । यत्र ह्यपरोक्षं ज्ञानं तत्रामीषां समस्तव्यस्तानां कारणत्वम् । तथा ह्यात्मा महत्त्वादेव प्रत्यक्षः । वायुस्तु महत्त्वानेकद्रव्यवत्त्वाभ्याञ्च । यत्र च चक्षुःस्पर्शनाभ्यां विज्ञानं द्रव्ये तत्र समस्तं लक्षणमिति । प्राधान्यन्तु यथा दर्शनमभ्युपेयम् । तथा हि रात्रावग्निर्दूरेऽयुपलभ्यते रूपातिशयात् । महत्त्वानेक द्रव्यवत्त्वेऽप्यग्रहणं पर्वतादेरिति रूपस्य प्राधान्यम् । एवमालोक सद्भावे दूरेऽपि पर्वतादे ग्रहणम् । महत्त्वे तु अल्पप्राधान्यमित्युत्प्रेक्ष्यम् । For Private And Personal Use Only
Page #119
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वायुवैधर्म्यम् अथ यत्र स्पार्शनप्रत्यक्षत्वं तत्र दर्शनस्यापि व्यापारो दृष्ट ओघशब्दादी, संख्यादयश्च प्रत्यक्षा इतीहापि तथाभावः स्यात् । न चास्त्यतः स्पर्शमात्रमेव प्रत्यक्षम्, वारिस्थिते तेजस्युष्णतावदिति । यथा वारिस्थिते तेजसि आश्रयाप्रत्यक्षत्वेऽप्युष्णताग्रहणं तद्वदिहाप्याश्रयाप्रत्यक्षत्वेऽपि स्पर्शस्यैव ग्रहणमिति । नैतदेवम् । वारिस्थिते तेजसि रूपस्यानद्भूतत्वात् स्पर्शमात्रस्य प्रत्यक्षत्वं । युक्तम् । यत्र हि रूपोद्भवः कारणं प्रत्यक्षत्वे तत्रावश्यं चक्षुषापि ग्रहणम्, संख्यादयश्च प्र्त्य्क्स्साः। रूपानुद्भवे च न ग्रहणमिति । दृष्टश्च वायौ न रूपविशेषः प्रत्यक्षतायां कारणमिति चक्षुषा अग्रहणम् । संख्यादेरप्रत्यक्षत्वं युक्त्म्। अथ रूपविशेषाभावेऽप्रत्यक्षत्वमेव स्यादिति चेत् । न । आत्मना व्यभिचारात् । तथाहि, आत्मा ruupvishessaabhaave'nyntHkrnnprtykssH| संख्पादयः प्रत्यक्षा अप्यात्मनि 10 रूपविशेषाभावादेव अप्रत्यक्षा इति । __ अथ द्रव्यस्पार्शनप्रत्यक्षत्वं रूपविशेषसद्भावे सत्येव दृष्टं घ्त्तादी। तथा ( च ) रूपस्पर्शव्यतिरिक्तद्रव्यालम्बनत्वेऽनुसन्धानज्ञाने च प्रमाणमस्ति 'यमहमद्राक्षं चक्षुषा तमेवैतहि स्पृशामि, यं वा अस्प्राक्षं स्पार्शनेन तं पश्यामि' इति । न च वायावेतदस्तीति स्पर्शमात्रालम्बनमिति चेत् । तदेतदसत् । रूपं विनापि वायोः स्पार्शनेन प्र्त्य्क्स्स्त्वात्। 15 अथ साध्यमेतत् । न । दृष्टस्य साध्यत्वे सत्यतिप्रसङ्गात् । तथाहि, स्पर्शनव्यापाराद् वायावपरोक्षज्ञानम् इन्द्रियभावव्यतिरेकाभ्यामुत्पद्यमानं दृष्टमित्युक्तम् । तस्य च साध्यत्वे घटादावपि दर्शनस्पार्शनप्रत्यक्षं साध्यमेव स्यात् । अथेन्द्रियानुविधानान्न साध्यमेतत्, समानं वायाव्पि। तथेदमनुसन्धानम्, तद् द्वीन्द्रियग्राह्यत्वाद् घटादावुपपन्नम्, वायोरेकेन्द्रियग्राह्यत्वादसम्भवेनातीन्द्रियत्वादिति । न चानुसन्धानादेव' घटादिज्ञानस्य रूपादिव्यतिरिक्तद्रव्यालम्बनत्वम् । कि तहि ? घटादिज्ञानस्य विलक्षणत्वाद् रूपादिव्य्तिरिक्तार्थाल्म्ब्न्त्व्म्। तत्र चानुसन्धानस्यापि प्रामाण्यमिति । नैवं 'वायुर्वाति' 'शीतो वायुः' इति ज्ञानस्य स्पर्शज्ञानविलक्षणत्वात् तद्व्यतिरिक्तार्थालम्बनत्वम् । न च स्पर्शोपलम्भनादनुमानजं ज्ञानमेतदिति वाच्यम्, अविनाभावसम्बन्धानुस्मरणादेरभावात् । अननुभूयमानस्यापि 25 सम्बन्धानुस्मरणादपि [ ? देरपि ] व्यापारस्य' [ ? त्व] कल्पना अन्याय्या, For Private And Personal Use Only
Page #120
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती घटादिज्ञानस्याप्यनुमानताप्रसङ्गात् । वायुप्रत्ययसमानाधिकरणश्चायं प्रत्यय इति वाय्वालम्बन एव्। ___ अन्ये तु अनुमानेनापि वायोः प्रत्यक्षतां व्यवस्थापयन्ति, स्वयं प्रत्यक्षेणोपलब्धोऽप्यर्थः परस्मै प्रतिपाद्यमानोऽनुमानेनैव प्रतिपाद्यत इति म्न्य्मानाः। तथा च अस्मदाद्युपलभ्यमानस्पर्शाधिष्ठानो वायुः, अस्मदादित्वगिन्द्रियप्रत्यक्षः अनुभूतरूपान्यत्वे सति अस्मदाद्युपलभ्यमानस्पर्शाधिष्ठानत्वात्, यो योऽनुभूतरूपान्यत्वे सति अस्मदाधुपलभ्यमानस्पर्शाधिष्ठानः स सोऽस्मदादित्वगिन्द्रियप्रत्यक्षः, यथा घटादिः, तथा चानुद्भूतरूपान्यत्वे सत्यस्मदाग्रुपलभ्यमानस्पर्शाधिष्ठानो वायुः, तस्मादस्मदादित्वगिन्द्रियप्रत्यक्ष इति । नन्वेवं सर्वेषामप्यतीन्द्रियाणामस्मदादिप्रत्यक्षत्वं स्यात् प्रमेयत्वादिति हेतुना ? n। परप्रतिपत्त्यैव बाध्यमानत्वात् । तथाहि, परो विजानाति 'न मेऽस्ति परमाण्वादि. विषयज्ञानम्' इति । स्वयमपरोक्षज्ञानसद्भावे सति परप्रतिपादनायानुमानोपन्यासो युक्त्ः। स च वायावस्ति न परमाण्वादाविति । तथा परमाण्वादिरस्मदादीन्द्रियविषयत्वे परमाण्वादिरूपतां जह्यात्, महत्त्वादियोगिन्यस्मदादीन्द्रियव्यापारोपलब्धेरिति । इदानीं प्रत्यक्षेण वायुसद्भावे व्यवस्थापिते विषयनिरूपणार्थमाह * विषयस्तूपलभ्यमानस्पर्शाधिष्ठानम् * इति । उपलभ्यमानश्चासौ स्पर्शाधिष्ठानभूतश्चेति तथोक्तः । अप्रत्यक्षवादिनाम् उपलभ्यमानश्चासौ स्पर्शश्च, तस्याधिष्ठानभूत इति व्याख्या। तत्र चास्मदादिप्रतिपादनाय शास्त्रस्यारम्भाद् अस्मदादिविशेषणमप्यूह्यम् । उपलम्भोऽपोन्द्रियद्वारेणैव विवक्षित इति । अन्यथा हि प्रमाणान्तरेणोपलम्भः शरीरादावप्यस्तीति उपलभ्यमानस्पर्शाधिष्ठानत्वं व्यभिचारि विषयलक्षण स्यात् । एवम् अस्मदादीन्द्रियोपलभ्यमानस्पर्शाविष्ठानत्वाद् इतरस्माद् भिद्यते, विषय इति वा व्यवहत्तव्यः । 15 तथा न परं विषयलक्षणो वायुरस्मदादीन्द्रियप्रत्यक्षोऽनुमानावगम्यश्चेत्याह * स्पर्शशब्दवृतिकम्पलिङ्गः * इति । स्पर्शश्च शब्दश्च धृतिश्च कम्पश्चेति लिङ्गानि यस्यासौ तथोक्त इति । तथा ह्यनुष्णाशोतत्वे सति अपाजकः स्पर्शः, क्वचिदाश्रितः, गुणत्वात्, यो यो गुणः स स आश्रितो दृष्टः यथा रूपादिः, तथा चायं गुणः, तस्मादाश्रित इति। गुणत्वञ्चास्य सामान्यवत्त्वेऽद्रव्यत्वे च सति नियमेनाचाक्षषप्रत्यक्षात्वदा 25 For Private And Personal Use Only
Page #121
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वायुवैधर्म्यम् रसवदिति । अचाक्षुषप्रत्यक्षत्वं घटादावस्तीति नियमग्रहणम् । तथापि स्पर्शत्वादिसामान्ये नियमेनाचाक्षुषप्रत्यक्षत्वम्, न च गुण इति व्यभिचारस्तदर्थ सामान्यवत्त्वे सतीति विशेषणम् । सामान्यवत्त्वंम् द्रव्यादित्रयस्यास्तीति नियमेनाचाक्षुषप्रत्यक्षपदम् । सामान्यवत्त्वे सति नियमेनाचाक्षुषप्रत्यक्षत्वं वाय्वादावस्तीति अद्रव्यत्वे सतीति पदम् । अस्य पक्षधर्मत्वे सति सपौकदेशे वर्तमानस्य अत्यन्तं विपक्षाद् व्यावृत्तस्य अबाधित- 8 विषयत्वाद् असत्प्रतिपक्षत्वेन गमकत्वम् । अथास्त्वनुष्णाशीतत्वे सत्यपाकजस्पर्शस्य आश्रितत्वम्, अपाकजत्वे तु किं प्रमाणम् ? पाकजरूपादिवियोगात् । तथाहि, पाकजस्पर्शः पाकजरूपादिसहितो दृष्टो घटादाविति , अस्यापि पाकजत्वे तथाभावः स्यात् । अथ सद्भावेऽप्यनुभूतत्वात् तेषामनुपलम्भः ? तन्न । अन्यत्राभावात् । न हि पाकजस्पर्शोपलम्भेऽपि रूपादीनामन्यत्र 10 अत्यन्तानुपलम्भो दृष्ट इति । न चात्र रूपादीनामस्तित्वे प्रमाणस्तीत्यनुभवानुपपत्तिः । सद्भावेऽनुभवकल्पनोपपत्तेः । अथ असद्भावे किं प्रमाणमिति चेद् अत्यन्तानुपलब्धिरेव । तथाहि, विवक्षितस्पर्शाधिकरणं गुरुत्वरहितं सम्भवतीति सहचरिता रूपादयो न कदाचिदुपलभ्यन्ते प्रमाणत इत्य्स्न्त्ः। तथा पाकजस्पर्शस्य गुरुत्वसाहचर्योपलब्धेरस्यापि पाकजत्वे तत्सद्भावः स्यात् । गुरुत्वसम्बन्धे चोवं पर्णादिधारणा- 15 नुपपत्तिः, तस्यापि गुरुत्वसम्बन्धितया तत्प्रसङ्गात् । न च पाकजस्पर्शाधिकरणं गुरुत्वरहितं सम्भवतीति पार्थिवस्पर्शविलक्षणत्वान्न पृथिव्यां वर्तते, नाप्युदकतेजसोरनुष्णाशीतत्वात् । अन्यत्रासम्भव एवेति । यत्रायं वर्त्तते असौ वायुरिति । तथा आद्यः शुकशुकाशब्दः सन्ततानुमितः, स्पर्शवव्यसम्बन्धकार्यः, विभागजशब्दजशब्दान्यत्वे सति शब्दत्वात्, यो यो विभागजशब्दजशब्दान्यत्वे सति शब्दः स स्पर्शवद्रव्यसंयोगकार्यः, यथा भेरीदण्डसयोगजः शब्दः, तथा चायम्, तस्माद् यथोक्तसाध्य इति। ननु विभागजशब्दादस्य विशेषानुपलब्धेः सन्दिग्धं तदन्यत्वे सतीति विशेषणम् । n। रूपादिमतां धनावयवसन्निवेशभाजा कारण विभागपूर्वकविभागस्य शब्दारम्भकत्वोपलब्धेस्तदभावस्तु अविवादास्पद इति विभागजवाभावात् । तथा विभागजत्वे शुकशुकादिशब्दस्य शाखादिषु कापसमानकालोपलब्धिर्न स्यात् । ___25 सा तु दृस्स्त्ता। न चात्र शाखादिवायुविभागस्य शब्दारम्भकत्वं युक्तम्, कारणविभागजत्वानुपपत्तरतस्तदन्यत्वे सतीति विशेषणमसन्दिग्धमेव । For Private And Personal Use Only
Page #122
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती धृतिर्धारणम्, आकाशे पर्णादीनामवस्थानम् । तच्च स्पर्शवद्रव्यसंयोगकार्यम्, प्रयत्नाद्यभावे सति धारणत्वात्, यद् यद् प्रयत्नाद्यभावे सति धारणं तत्तत् स्पर्शवद्रव्य. संयोगकार्यम्, यथा आधारगतोदकम्, तथा चेदम्, तस्मात् स्पर्शवद्रव्यसंयोगकार्यमिति । पक्षीणां [ ? सन्निपतितानां] मूर्छनमित्याह * संमूर्छनं पुनः समानजवयोर्वाय्वोविरुद्धदिक्रिययोः * / सन्निपातो हि सम्बन्धः । स च कयोः ? * वाय्वोः । किविशिष्टयोरित्याह * समानजवयोः । समानस्तुल्यो जवो वैगो ययोस्तो समानजवी तयोरिति । अन्यथा हि एकस्याल्पजवत्वे बलीयसा अभिभवान्न संमूर्छनमिति । तथा ह्येकदिक क्रिययोर्न संमर्छन मित्याह [विरुद्धदिक्रिययोः ] विरुद्ध दिक्रिये ययोस्तो 10 विरुद्धदिक्रियाविति । तथा टेकस्य प्राचीनदिग्गमनमन्यस्य च तदभिमुखमागमनमिति क्रिय्योविरोध्ः। अन्ये तु विरुद्धायां दिशि क्रिये ययोस्तौ तथोक्ताविति मन्यन्ते । atraavirodhshcintniiyH| अर्थत्थं सन्निपातः कुतः प्रतीयत इत्याह सोऽपि सन्निपात: * सावयविनोरूर्व15 गमनेनानुमीयते । सहावयविभिर्वर्त्तते यौ तौ सावयविनाविति, तदवयवा अपि महान्तोऽवयविन इति ज्ञापनार्थमिदमुक्तम्, अन्यथा हि सावयवयोरिति स्यात् । अन्ये त्ववयविनोऽत्र तृणादयो विवक्षिता न तदवयवा इति म्न्य्न्ते। अथ वायोरेवोर्ध्वगमनं कथं प्रतीयत इत्याह तदपि तृणादीनामूर्ध्वगमनेनेति * / तथाहि, तृणादीनामूर्ध्वगमनमचेतनत्वान्नोपपन्नं भवति, नापि वेगात्, क्वचिन्मन्दगतित्वाद्, आद्यकर्मोत्पत्तौ च तदभावात् । अन्यस्य च सामर्थ्यानुपलब्धेगवद्रव्य. स्म्ब्न्धोऽनुमीय्ते। न च तत् पार्थिवम्, आप्यं वा। तस्यापि गुरुत्वाधिकरणतया ऊर्ध्वगमने गुरुत्वरहितं निमित्तान्तरं वाच्यम् । न चात्र अग्नेरूद्धज्वलनस्वभावतया तत्संयोगात् तृणादीनामूर्ध्वगमनम्, इन्धनविशेषाभावेन ऊर्बज्वलनासम्भवात्, तदनुपलब्धेश्च । न चान्यस्यात्र सामर्थ्यमिति वायुसम्बन्धात् तृणादीनामूर्ध्वगमनमिति ज्ञ्याय्ते। तस्य 28 तिर्यग्गतिशीलतया नोवं गमनम्, अन्तरालेन् यथा सम्भाव्यत इति वाय्वन्तरेण प्रतिबन्धः । तथा हि वायुर्बलीयान् अपरेण च बलीयसा प्रतिबन्धात् सन्निपातात् स्वां gati For Private And Personal Use Only
Page #123
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सृष्टिसंहारविधिरीश्वरपरीक्षा च 95 विरहय्योर्ध्व गच्छति । तत्संयोगाच्च तृणादीनामूर्ध्वगमनमिति सिद्धं तृणादीनामूर्ध्वगमनेन वायोरूवंगमनम् । तेन च सन्निपातः । तस्मान्नानात्वमिति । अथ प्राणाख्यस्य वायोरुपलभ्यमानस्पर्शाधिष्ठानतया विषयान्तर्भावेऽपि प्राधान्यज्ञापदार्थ विशिष्टार्थक्रियाकारितया पृथगभिधानम् । तथा तत्त्वज्ञानिनो योगाभ्यासे प्रवर्तमानस्य प्राणोऽत्यन्त उपकारीति पृथगुच्यत इत्याह * प्राणोऽन्तःशरीरे रसमल- 5 धातूनां प्रेरणादिहेतुः * इति। तथा ह्यन्तःशरीरे वर्तमानत्वात् प्राण इत्युक्ते रसादिभिर्व्यभिचारः, तरथं रसमलधातूनां प्रेरणादिहेतुरिति । तथापि रसादिप्रेरणहेतुत्वात् प्राण इत्युक्तेऽदृष्टादिषु व्यभिचारः, तदर्थम् अन्तःशरीरे वर्तमान इति । न चादृष्टादयोऽन्तःशरीरे वर्तन्तेऽदृष्टस्य चात्मवृत्तित्वाद्, ईश्वरस्य चावृत्तिमत्त्वादिति । तदेवमन्तःशरीरे वर्तमानो रसादिप्रेरणहेतुत्वाद् इतरस्माद् भिद्यते, प्राण iti vA 10 vyvhrtvyH| ___ yad vA वायुसामान्यलक्षणानुवृत्तौ सत्यामन्तःशरोरे वर्तमानत्वाद् रसादिप्रेरणहेतुत्वाच्च प्राण इत्युक्ते व्यभिचाराभावः । ___ अथासौ किमेकोऽनेक इत्याह एकः सन् क्रियाभेदाद्' अपानादिसंज्ञां लभते * इति । अथ वास्तवभेदः कस्मान्नेष्यते ? बाधकोपपत्तेः । तथा हि पञ्च वायवः शरीरे 15 यदि व्याप्त्या वर्तन्ते तदा सम्बन्धादेको वायुर्भवतीति पञ्चत्वनिवृत्तिः । अथाव्याप्त्या, तथाप्येकेन शरीरस्य व्यापनादपरेषामसम्भव' इति मन्यमानः क्रियाभेदेन भेदमाह । स एव मुखनासिकाभ्यां निष्क्रमणशीलो वायुः प्रान्नाख्य्ः। अधोन्य्नान्म्लादेर्पान्ः। समं नयनात् समानः । ऊ न्य्नादुदान्ः। विविधमनेकप्रकारेण नयनाद् व्यान इति । इति vAyuvaidhaya'm इहेदानी चतुर्णा महाभूतानां सृष्टिसंहारविधिरुच्यते । ब्राह्मण मानेन वर्षशतस्यान्ते वर्तमानस्य ब्रह्मणोऽपवर्गकाले संसारखिन्नानां सर्वप्राणिनां निशि विश्रामार्थ सकलभुवनपतेर्महेश्वरस्य सञ्जिहीर्षासमकालं शरीरेन्द्रियमहाभूतोपनिबन्धकानां सर्वात्मगतादृष्टानां वृत्तिनिरोघे सति महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः शरीरेन्द्रियकारणाणु- 25 For Private And Personal Use Only
Page #124
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 96 5 10 15 20 www.kobatirth.org vyomavatI Acharya Shri Kailassagarsuri Gyanmandir विभागेभ्यस्तत्संयोग निवृत्तौ तेषामापरमाण्वन्तो विनाशः । तथा पृथिव्युदकज्वलन पवनानामपि महाभूतानामनेनैव क्रमेणोत्तरस्मिन्नुत्तरस्मिंश्च सति पूर्वपूर्वस्य विनाशः । ततः प्रविभक्ताः परमाणवोऽवतिष्ठन्ते धर्माधर्म संस्कारानुविद्धाश्वात्मानस्तावन्तमेव कालम् । ततः पुनः प्राणिनां भोगभूतये महेश्वरस्य सिसृक्षानन्तरं सर्वात्मगतः चिलन्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पतौ तेषां पूर्वदिशा परस्परसंयोगेभ्यो द्रयणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेवाच्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोलूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव जलनिधौ पार्थिवेभ्यः परमाणुभ्यो द्वयणुकादिप्रक्रमेण महापृथिवी समुत्पन्ना संहता अवतिष्ठते । तदनन्तरं तस्मिन्नेव महोदधौ तैजसेभ्योऽणुस्यो द्रयणुकादिप्रक्रमेणोत्पन्नो महांस्तेजोराशिदेदीप्यमानस्तिष्ठति । एवं समुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्यामिध्यानमात्रात् तेजसेभ्योऽणुस्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमुत्पद्यते । तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्य प्रजासर्गे विनियुङ्क्ते । स च महेश्वरेण विनियुक्तो ब्रह्मा अतिशयज्ञानवैराग्यैश्वर्य सम्पन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन् मानसान् मनुदेवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो वर्णान् अन्यानि चोच्चावचानि च सृष्ट्वा आशयानुरूपैर्धर्मज्ञानवैराग्यैश्वयः संयोजयतीति । For Private And Personal Use Only
Page #125
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सृष्टिसंहारविधिः सृष्टिसंहारविधिः अथेदानीं भूतानां परीक्षाशेषनिवर्तनद्वारेणेश्वरपरीक्षार्थ * चतुर्णाम् * इत्यादिप्रकरणम् । तथा हि भूतानामुद्देशानन्तरं पूर्वप्रकरणेषु लक्षणपरीक्षाभिधानेऽपि सृष्टिसंहारविधि!क्तः । तथेश्वर अर्ध्व नमस्कारव्याजेनोद्दिष्टो लक्षणतश्च, प्रधानत्वाद धर्मपरीक्षामन्तरेण परीक्षितुं न शक्यत इति प्र्क्र्न्नार्म्भ्ः। सृष्टिसंहारविधिश्च 5 तुल्यतयैकस्मिन्नेव प्रकरणेऽभिधीयते । प्रतिप्रकरणाभिवाने तु प्रकरणचतुष्टयमेतावत् स्यादिति सङ्ग्रहरूपताव्याघातः । नन्वेवं वैधयावसरे साधर्म्यप्रतिपादनमन्याय्यम् ? न । प्रत्येक भूतेषु सृष्टिसंहारविधेईलक्षण्येऽपि एकत्राभिधानात् साधर्म्यज्ञानम्, न परमार्थतः । न च वैध] - भिधीयमाने यद् यत् साधयं तस्य प्र्तिस्सेध्ः। यथा पृथिव्यादीनां परमा गुकार्यरूपतया 10 द्वैविध्यम् । कार्यञ्च शरीरादित्रयं परस्परवैलझण्याद् वैधपेऽपि न साधर्म्यरूपतां विजहातीति । अथ चतुर्णाम् इत्युक्ते न ज्ञायते केषाम् अतो * महाभूतानाम् ॥ इति । महद्ग्रहणम् अगुव्यवच्छेदार्थम् । नन्वेवं द्वयगुकस्यापि सृष्टिसंहारवतो व्यवच्छेदः स्यात् ? n। महदारम्भकत्वेन तस्यापि महच्छब्दवाच्यत्वात् । तथाहि, द्वयगुकादि- 15 प्रक्रमेणोत्पत्तिविधानात् संहारस्य च परमाण्वन्तस्य' द्वयणकेऽपि सृष्टिसंहारविधौ प्रतिज्ञा कार्यैव । सा चैवं कृता स्यात् । तथापि महाभूतानामित्युक्ते न ज्ञायते कियतामिति, तथापि चतुर्णां भूतानामित्युक्ते न ज्ञायते केषामतः * पृथिव्यादीनाम् * इति लभ्यते । न चाकाशस्य एतद्व्याख्यानावसरसंगत्या अस्त्ववसरः । तदेवं चतुर्णा महाभूतानां सृष्टिसंहारयोविधिः प्रकारस्तावेवाभिधीयेते अनेनेति। विधिः प्रमाणं 20 ताभ्यां वा प्रमाणभूताभ्यां विधिविधाता कर्लोच्यत इत्यावर्त्तमानम् अनेकार्थमेतदेव वाक्यम् । तद् * ब्राह्मण मानेन ** इत्यादिना संहार विधेयाख्यानं क्रमातिक्रमेणादौ संसारस्यानादित्वज्ञापनार्थम् । तथाहि, संहारात् पूर्व सृष्टिलभ्यते ततोऽपि संहार इत्यनादित्वम् । स च संहारः कथं भवतीत्याह OM महेश्वरेच्छात्माणुसंयोगजकर्मभ्यः 25 शरीरेन्द्रियकारणाणुविभागेभ्यस्तत्संयोगनिवृत्तौ तेषामापरमाण्वन्तो विनाशः * इति। तेषां शरीरेन्द्रियाणामारम्भकेष्वणुषु द्रव्यारम्भकसंयोगनिवृत्तौ द्वयणकविनाशे तदारब्ध. 13 For Private And Personal Use Only
Page #126
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 98 10 5 15 20 25 www.kobatirth.org व्योमवती स्यापि निवृत्तिरित्याह महेश्वरेच्छात्मानुसंयोगजकर्मभ्यः शरीरेन्द्रिय कारणाणुविभागेभ्यः, परमाणुर्यावत्तावद् विनाश इति । द्रव्यारम्भकसंयोगनिवृत्तिः स्वकारणा गुविभागेभ्यः ते च महेश्वरेच्छात्माणु संयोगजकर्मभ्यः । तथाहि, महेश्वरेच्छा निमित्तकारणम् । आत्मनाम् अणुभिः संयोगश्च असमवायिकारणम् । अणवस्तु समवायिन इत्यणुपु कर्माण्युद्यन्ते । कस्मिन्नवसर इत्याह [ सर्वात्मगतादृष्टानाम् ] सर्वात्मसु गताश्च तेऽदृष्टाश्च तेषाम् । किविशिष्टानाम् ? [ शरीरेन्द्रियमहाभूतोपनिबन्धकानाम् ] शरीरेन्द्रियमहाभूतान्युपनिबध्यन्ते सम्पाद्यन्ते यैस्तेषाम् । वृत्तिः फलदानसामर्थ्यम् । तस्योपभोगाद् युगपन्निरोधे विनाशे सति । स च सञ्जिहीर्षासमकालम् । यदा हि सकलभुवनपतेर्महेश्वरस्य संहर्तुमिच्छा सम्पद्यते । सा च किमर्थम् ? [ संसारखिन्नानाम् ] प्राणिनां संसारे शरीरोपादानपरित्यागद्वारेण खिन्नानां निशि रात्राविव विश्रामार्थम् । यथा हि शरीरव्यापारादहनि खिन्नानां तदभावाद रात्रौ विश्रामस्तथेहापीति । Acharya Shri Kailassagarsuri Gyanmandir कदा च सञ्जिहीर्षा ? * ब्रह्मणोऽपवर्गकाले । यदा हि अधिकार समाप्ती ब्रह्मा अपवृज्यते । स च वर्षशतावसाने वर्तमानस्य ब्रह्मणो भवतीति । केन मानेनेत्याह [* ब्राह्मण *] / ब्रह्मण इदं ब्राह्मं तेनेति । तत्पुनः दिव्यं द्वादशसाहस्रं कल्पं विद्धि चतुर्युगम् । एतत् सहस्रपर्यन्तं तदहर्ब्राह्ममुच्यते ॥ इत्येवंविधैदिनैर्मासादयोऽपि वक्तव्या इति मानम् । एवं यथा ब्रह्मणोऽपवर्गकाले महेश्वरस्य सजिहीर्षासमकालं विशिष्टादृष्टानां वृत्तिनिरोधे सति शरीरेन्द्रियाणां विनाशस्तथा * पृथिव्युदकज्वलन पवनानामपि महाभूतानामनेनैव क्रमेण इति । परमाणुषु कर्मोत्पत्तौ विभागेभ्यः सत्संयोगनिवृत्तिद्वारेणोत्तरस्मिन्नुत्तर स्मिन् सति पूर्वस्य पूर्वस्य विनाश इत्युत्पत्त्यपेक्षया । यद् यत् पूर्वमुत्पन्नं तत्तद् उत्तरस्मिन्नुत्तरस्मिन् विद्यमाने सति विनश्यतीति । तथाहि उत्तरस्मिन् सति पूर्वं वायोविनाशस्तदनन्तरमुदकस्येत्यादि । अन्ये तु तद्वाक्यं पाठापेक्षयैव विवक्षितमिति मन्यन्ते । तथाहि यथा शरीरेन्द्रियाणां विनाशस्तथा पृथिव्युदकज्वलनपवनानामपि महाभूतानां विनाशोऽनेनैव क्रमेणेति पाठक्रमेण न क्रमान्तरेणेति । एवञ्च शरीरेन्द्रियमहाभूतानां विनाशे तदा For Private And Personal Use Only
Page #127
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सृष्टिसंहारविधिः 190 श्रितानां गुणकर्मणामनि बिनास्ः। ततः प्रविभक्ताः कार्यानाधाराः प्र्मान्न्वोऽव्तिस्स्त्थ्न्ते। तथा न परं परमागवो धर्माधर्मसंस्कारैरनुविद्धाः सम्बद्धा aatmaanshcaavtisstthnte| अथान्येषामपि सामान्यादीनामवस्थाने किमर्थ विशेषाभिधानमिति चेत्, द्रव्यविनाशस्य परमाण्वन्तताजापनार्थम् । आत्मनाञ्च धर्मादिविनाशकारण [त्वा] भावाद् धर्माधर्मसंस्कारानुविद्धानामवस्थानम्, न केवलानामिति । अन्यथा हि निमित्ताभावात् पुनरुत्पत्तिर्न स्यात् । अथ कियन्तं कालमेवमवस्थानमित्याह - तावन्तमेव कालम् इति । ब्राह्मण मानेन वर्षशतं यावदिति । ततः पुनर्वर्षशतान्तेऽपि विश्रामप्रापकादृष्टनिवृत्तौ प्राणिनां कर्मविपाकोपलम्भात् 10 भोगभूतये 5 भोगभूत्यर्थम् । महेश्वरस्य' * सिसृक्षा* स्रष्टुमिच्छा स्म्प्द्य्ते। तदनन्तरं पवनपरमाणुषु समवेतानि क्र्मान्न्युत्प्द्य्न्ते। केभ्यः कारणेभ्य इत्याह * तत्संयोगेभ्यः * / तेषां भोगिनां संयोगा: परमाणुभिस्तेभ्य इत्यसमवायिकारणनिर्देशः । / ते च कर्मारम्भे सापेक्षा इत्याह * सर्वात्मगतवृत्तिलब्धादृष्टापेक्षेभ्यः * इति । सर्वात्मसु भोगिषु गताः सर्वात्मगतास्ते च ते वृत्तिलब्धादृष्टाश्चेति । वृत्त्या सहकारिकारणेन 15 लब्धाश्च तेऽदृष्टाश्चेति तथोक्तास्तानपेक्ष्यन्त इति तदपेक्षास्तेभ्य' इति । न तु वृत्तिर्लब्धा यैरिति व्याख्यानम्, अत्र निष्ठान्तस्य पूर्वनिपातप्रसङ्गात् । अथ कासौ वृत्तिरदृष्टानां सहकारिकारणम् ?: विश्रामप्रापकादृष्टाभावोपलक्षित: कालविशेषः, तत्सद्भावे कार्यकरणात् । तथाहि, ब्राह्ममानेनापरिपूर्णे वर्षशते विश्रामप्रापकादृष्टस्य प्रतिबन्धकस्य भावादुपभोगप्रापकादृष्टसद्भावेऽपि सृष्टिर्न भवति । परिपूर्णे तु वर्षशते विशिष्टादृष्टाभावादुपभोगप्रापकादृष्टानां सृष्टय व्यापार इति प्रतिबन्धकाभावविशिष्टः कालो वृत्तिस्तेषामिति ज्ञ्याय्ते। महेश्वरस्यापि तत्सद्भाव एव सिसृक्षा भवतीति । तदेवं पवनपरमाणुषु कार्योत्पत्तौ सत्यामनन्तरं विभागः । तस्मात् संयोगनिवृत्तौ तेषां परमाणूनां परस्परसंयोगेभ्यो द्वयगुकान्युत्पन्नानि त्र्यणुकान्यारभन्त इत्यादि- 25 क्रमेण महान् वायुः सपुत्पन्नो नभस्याकाशे दोधूयमान इत्यतिशयेन कम्पमानस्तिष्ठति । स चादावुत्पन्नोऽतिशयवेगसम्बन्धाद् गुरुत्व्व्ताम्पाथेतुर्भ्व्ति। दृष्टञ्च वायोः पर्णादि For Private And Personal Use Only
Page #128
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 100 व्योमवती 10 [पतन] प्रतिबन्धे सामर्थ्यम् । अयञ्चातिशयेन महत्त्वे सति वेगसम्बन्धाद् उदधिसहितां पृथिवीं तृणमिव धारयत इति न चित्रम् । * तदनन्तरम् * वायूत्पत्त्यनन्तरम्, * तस्मिन्नेव : वायावधिकरणभूत एवेति । * आप्येभ्यः परमाणुभ्यस्तेनैव क्रमेण इति । कर्मोत्पत्तिद्वारेण विभागेभ्यः संयोगनिवृत्तौ परस्परसंयोगेभ्यो द्वयगुकान्युत्पद्यन्ते, ततस्त्र्यगुकमिति क्रमेण । महान् सलिलनिधिः 1 समुद्रः समुत्पन्नः, OM पोप्लूयमान: * अत्यर्थ प्लवमानस्तिष्ठति । * तदनन्तरम् # सलिलोत्पत्त्यनन्तरम्, OM तस्मिन् 4 सलिलनिधावधिकरणे, * पार्थिवेभ्यः परमाणुभ्यः पूर्वक्रमेण द्वयगुकत्र्यणुकोत्पत्तिरिति । एवमादिक्रमेण महापृथिवी समुत्पद्यते । सा चोत्पन्ना * संहतावतिष्ठते * / * तस्मिन्नेव महोदधौ * अधिकरणे तैजसेभ्यः परमाणुभ्यः पूर्ववद् द्वयणुको त्पत्तिक्रमेणोत्पद्यते mhaaNstejoraashiH| स चोत्पन्नो देदीप्यमानोऽत्यर्थ प्रकाशमानस्तिष्ठति । न च तेजसो जलेन विरोबादावाराधेयभावानुपपत्तिरिति वाच्यम् । आधाराधेयभावस्याप्युपलब्धेर्यथा वाडववरुणाविति । ____ अन्ये तु विरोधपरिहारार्थ तस्मिन्नेव महोदधाविति वाक्यं पृथिव्यां सम्बन्धर यन्ति । तदनन्तरं तस्मिन् पृथिव्युत्पादे सति तेजसेभ्यः परमाणुभ्यो द्वयणुकादिप्रक्रमेण mhaastejoraashiriti| पूर्वमनेन * एवम् * उक्तप्रकारेण । * समुत्पन्नेषु चतुर्षु महाभूतेषु सत्सु । * महेश्वरस्याभिध्यानमात्रात् * इच्छामात्रात्, न शरीरादिव्यापारादिति । तथा तत एव निमित्तात् तैजसेभ्यः परमाणुभ्यः पार्थिवपरमाणुसहितेभ्यो म्ह्द्न्न्द्द्मार्भ्य्ते। किंविशिष्टम् ? महदिति । अत्र हि तैजसाः परमाणवः समवायिकारणम्, तत्संयोगाश्चासमवायिकारणम्, पार्थिवावयवाश्च निमित्तकारणं महेश्वराभिध्यानञ्चेति । द्वचणुकान्युत्पन्नानि त्र्यणुकादिप्रक्रमेण महदण्डमारभन्त इति । तस्मिंश्च अण्डान्तर्देशे ब्र्ह्मान्न्मुत्पाद्य्ति। किविशिष्टमित्याह * चतुर्वदनकमलम् - इति । चत्वारि कमलानीव वदनानि यस्यासौं तथोक्तस्तमिति । सर्वेषाञ्च लोकानां भूरादिसत्यान्तानां पितामहं स्वामिनम् । तथा सकलभुवनैः shitnyceti। तमुत्पाद्य महेश्वरः प्रजासगें विनियुङ्क्ते ब्रह्मन् ! प्रजासगं kurviti। 20 For Private And Personal Use Only
Page #129
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 101 Izvarasiddhau शङ्का तत्समाधानञ्च * स च महेश्वरेण विनियुक्तो ब्रह्मा 5 अतिशयेन ज्ञानञ्च, वैराग्यं च ऐश्वर्यञ्चेति तथोक्तानि तैः सम्पन्नो युक्तोऽत एव * प्राणिनां कर्मविपाकं विदित्वा सुतान् * सृजति । किंविशिष्टान् ? * प्रजापतीन् * प्रजायाः स्वामिनः, कर्मानुरूपं ज्ञानञ्च भोगश्चायुश्च येषां ते तथोक्तान् * कर्मानुरूपज्ञानभोगायुषः । इति । तथा मनसि भवान् मानसान् मनोव्यापारेण सङ्कल्पमात्रेण सम्पादितान् न कायिकव्यापारणेत्यतस्तानिति । 5 तथा मनवश्च देवाश्च ऋषयश्च पितरश्चेति तथोक्तास्तेषां गणाः समूहास्तांश्च सृजति । तथा हि चतुरो वर्णान् ब्राह्मणक्षत्रियविश्शूद्रान् कर्मानुरूपभोगज्ञानायुषः सृजति । केभ्य इत्याह * मुखबाहूरुपादतः * यथासङ्ख्यमिति । तथा * अन्यानि चोच्चावचानि * उत्तमाधमभावेनावस्थितानि भूतानि सृजति । एतांश्च पूर्वोक्तान् * सृष्ट्वाशयानुरूपैधर्मज्ञानवैराग्यैश्वर्यैः संयोजयति यस्य हि यादृशं कर्म तस्य तादृशानि धर्मज्ञान- 10 वैराग्यौश्वर्याणि सम्पादयतोति । / ईश्वरसिद्धौ शङ्का तत्समाधानञ्च ननु सर्वमेतदसम्बद्धम्, ईश्वरसद्भावे प्रमाणासम्भवात् । त्न्न्। अनुमानागमाभ्यां तत्सद्भावसिद्धेः । तथा चानुमानम्, क्षित्यादिषु सृष्टिसंहारौ, कर्तृपूर्वकाविति । अथ सृष्टिसंहारयोभूतेष्वप्रसिद्धेरनुमानाभाव इति चेत्, रचनावत्वेन त्त्सिद्धेः। 15 तथाहि, क्षित्यादीनि, कार्याणि, रचनावत्त्वात्, यद् यद् रचनावत् तत्तत् कार्यम्, यथा घटादि, तथा रचनावत् क्षित्यादि, तस्मात् कार्यमिति । / न च रचनावत्त्वमन्तरेणापि कार्यत्व नुपलभ्यत इत्यप्रयोजकत्वं वाच्यम् । सर्वस्यापि सपक्षकदेशे वर्तमानस्यागमकत्वप्रसङ्गात् । तथाहि धूमस्याप्यप्रयोजकत्वं तदन्तरेणापि अग्निमत्त्वोपलब्धेः । अथ यत्र धूमस्तत्राग्निरिति व्याप्तिः? एवं तर्हि 20 यत्र रचनावत्त्वं तत्र कार्यत्वमिति समानम् । तथा च घटादावप्यभूत्वा भावित्वं प्रत्यक्षेणानुपलब्धञ्च रचनावत्त्वेनैव साध्यते, तथेदं संहारेऽपि समानमिति । सिद्धे च कार्यत्वे कर्तृपूर्वकत्वञ्च साध्य्ते। तथा च विवादास्पदं बोधाधारकारणं [ ? णकम् ], कार्यत्वात्, यद् यत् कार्यं तत्तद् बोधाधारकारणं [ ? णकं ] यथा घटादि, तथा चेदं कार्यम्, तस्माद् बोधाधारकारण [? क] मिति । अस्य च पक्षधर्मले सति सपक्षे वर्तमानस्य 25 विपक्षादत्यन्तं व्यावृत्तेरबाधितविषयत्वाद् असत्प्रतिपक्षत्वेन gamakatvam । For Private And Personal Use Only
Page #130
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 व्योमवती नन्वेवम् अशेषज्ञेयज्ञानाधारविधातृपूर्वकत्वे साध्ये साध्यविकलो दृष्टान्तः कुम्भादावसर्वज्ञपूर्वकत्वेन व्याप्तस्य कार्य्त्व्स्योप्ल्ब्धेः। तथा विरुद्धश्च हेतुः। न विवादास्पदं सर्वज्ञपूर्वकम्, कार्यत्वाद्, घटवत् । असर्वज्ञपूर्वकत्वे च साध्येऽभिप्रेतस्यासिद्धिरिति । नैतदेवम् । बोधाधारेऽधिष्ठातरि साध्ये न साध्यविकलत्वम्, नापि विरुद्धत्वम् । न च कार्यत्वं बुद्धिमन्तमधिष्ठातारं व्यभिचरतीत्यव्याभिचारोपलम्भसामर्थ्याद् उपलभ्यमानं पक्षे क्षित्यादिसम्पादनसमर्थमेव अधिष्ठातारं साधयतीति । न च क्षित्याधुपादानोपकरणानभिज्ञः शित्यादिसम्पादनसमर्थ इति परमाण्वादिविषयज्ञानं त्त्क्र्तुर्ल्भ्य्ते। पक्षधर्मताप्रसादात् सर्वञ्चानुमानं सामान्येन व्याप्तिग्रहणबलात् प्रवर्तमानं पक्षधर्मताबलात् साध्यविशेषं साधयतीति दृष्टम् । न च विस्फूर्जतापि परेणात्र बोधाधारकारण [क] त्वकार्यत्वयोः सामान्यव्याप्तेयाघातः शक्यासाधनः । विशेषेण त व्यातिविरहादसाधनत्वे धूम्स्याप्य्साध्न्त्व्प्र्स्न्ग्ग्ः। तत्राप्यपास्ताशेषविशेषेणाग्निमात्रेण धूम्मात्र्व्याप्त्रुप्ल्म्भादिति। तथा चावापि विशेषविरोधः सम्भवत्येव । अयं पर्वतः, पर्वतावष्टब्धाग्निमान्. न भवति, धूमवत्त्वात्, यो यो धूमवान् स स विशिष्टाग्निमान् न भवति यथा रसवतींप्रदेशः, तथा चायम्, तस्माद् यथोक्तसाध्य इति । 15 अथ धूमस्याग्निमात्रेण व्याप्तेरुपलम्भाद् यत्रोपलम्भस्तगैवाग्निस्तत्रौवाग्निप्रसाधकत्वाद् विरुद्धतानवकाश इति चेत् । इहापि समानम् । कार्यत्वस्य बुद्धिमता व्याप्तरुपलम्भात् पक्षे तत्साधकत्वमिति । अथ धूमप्रदेशोऽग्निना व्याप्तो दृष्ट इति प्रदेशान्तरेऽप्यग्निमत्त्वं प्रसाधयतीति युक्तम् । नन्वेवं तर्हि कार्यत्वमपि यत्रोपलब्ध तदेवोत्पादनसमर्थेनैव का व्याप्तमिति पक्षेऽपि क्षित्यादिसम्पादनसमर्थं कर्तारं गमयेत् । यच्चेदमनमानं न विवादास्पदं सर्वज्ञपूर्वकमिति, तत्र विशेषप्रतिषेधस्य शेषाभ्युपगमे सामोपलब्धेरसर्वज्ञपूर्वकत्वं स्यात्, कार्यत्वस्य कर्बव्यभिचारादिति । यश्चासौ असर्वज्ञः स यदि क्षित्युत्पादनसमर्थः संज्ञामात्र भिद्यतेति । अथासमर्थः 25 कथं क्षित्यादेः क्र्ता। अथ परस्य सर्वज्ञत्वविशेषः कार्यत्वेन हेतुनाभिप्रेतस्तत्प्रतिषेधार्थं विधिर्स्र्व्ज्ञ्य्पूर्व्क्मिति। तत्र विशेषप्रतिषेधस्य शेषा [भ्यनुज्ञा] भ्युपगमे सामर्थ्योपलब्धेविरुद्धानुमानं na For Private And Personal Use Only
Page #131
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Izvara siddhau शङ्का तत्समाधानञ्च कर्तृमात्रस्येति चेत्, न । कथमत्र क्षित्यादिसम्पादनसामर्थ्ये संज्ञाभेदमात्रम्, असामर्थ्य तु कार्यानुत्पत्तिरिति । दृष्टश्च कार्यम् । तथा समस्तविशेषप्रतिषेधे निराधारस्य सामान्यस्याप्रसिद्धेर्निविषयत्वेनाप्रमाणताप्रसङ्गः । न चेदमप्रमाणं सामान्यव्याप्तेः प्रतिषेद्धुमशक्यत्वात् । अथ विशिष्टविशेषप्रतिषेधः ? तदा विशेषाभ्यनुज्ञायां विशेषान्तरोपगमप्राप्तिः, वामेनाक्ष्णा न पश्यतीति यथा । अथाग्निधूमयोः प्रत्यक्षेण सम्बन्धसिद्धेरनुमानप्रवृत्तिर्युक्ता, नैवमत्रेति चेत्, न । इहापि कार्यत्वस्याधिष्ठातृपूर्वकत्वेन सम्बन्धसिद्धेरनुमानं प्रवर्तत एव । अग्निरनुमानाद् ऊमपि प्रत्यक्षो नैवम् ईश्वर इत्यनुमानं कथमिति चेत्, न । अत्यन्तपरोक्षस्यापि चक्षुरादेरुपलब्ध्यनुमेयत्वात् । अथात्र सामान्येन क्रियायाः कारण कार्यत्वोपलब्धेरनुमानम्, तर्हि कार्यत्वस्य सामान्येन क्र्तृपूर्न्न्क्त्वोप्ल्ब्धेर्नुमान्मिति। अभ्युपपन्नच कार्यत्वस्य शरीरादिमता कर्त्रा व्याप्तत्वाद्, घटादौ तथाभूतस्यैवात्र सिद्धिरिति वाच्यम् । दृष्टान्तदान्तिकयोरुत्कर्षापकर्षेण प्रत्यवस्थानस्य सर्वानुमानोच्छेदकत्वात् । तथा ह्यविद्यमानस्य शरीरादेरापादनम् उत्कर्णः । विद्यमानस्य च सर्वज्ञत्वादेरपकर्षणम् अपकर्षः । न च सर्वे दृष्टान्तधर्मा दाष्टन्तिकेऽपि भवन्ति, अभेदे दृष्टान्त दाष्टन्तिकव्यवहारोच्छेदप्रसङ्गात् । न हि छिदिक्रियायाः करणं कुठारादि दृष्टमिति रूपोपलब्धिक्रियायामपि तथा भवति । यथा चात्रापास्तविशेषेण करणेन क्रियाया व्याप्तत्वादनुमानम् एवंमीश्वरानुमानेऽपि इत्यनुत्थानं जातिप्रयोगस्य । एतेन यदाह, कस्यचिद् हेतुमात्रस्य यद्यधिष्ठातृतोच्यते । कर्मभिः सर्वबीजानां तत् सिद्धः सिद्धसाधनम् ॥ ( इलो. वा. सम्बन्धा0 75) इति, तदपास्तं भवति । तथा हि बुद्धिमत्यधिष्ठातरि साध्ये कथमचेतनेन कर्मणा सिद्धसाधनम् ? तस्याप्यचेतनतयाधिष्ठात्रपेक्षत्वात् । तथाहि सर्वमचेतनं चेतनाधिष्ठितं प्रवर्तमानं दृष्टम्, यथा तन्त्वादि, तथा च कर्मादि । न चास्मदाद्यात्मैवाधिष्ठायकः, तस्य त्द्विस्स्य्ज्ञ्यानाभावात्। तथा चास्मदाद्यात्मनो न कर्मविषयं ज्ञानमिन्द्रियजम् । नापि परमाण्वादिविषयम् । For Private And Personal Use Only 103 5 10 15 20 25
Page #132
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 104 व्योमवती न च तदभावे तस्य प्रेरकं [ ? कत्वं ] दृष्टम् । न चाचेतनस्याकस्मात् प्रवृत्तिरुपलब्धा । प्रवृत्तौ वा परिनिष्पन्नेऽपि कार्ये प्रवर्तेत, विवेकशून्यत्वात् । अथाचेतनात्मनाधिष्ठितं च क्षीरं प्रवर्तते ? त्न्न्। गोवत्सप्रयत्नाभावे मृताव्स्थायाम्प्र्वृत्तेः। सर्वञ्चास्मदाद्यनधिष्ठितं पक्षेऽन्तभूतमिति न साध्येनैव साधनस्य व्यभिचारः, सर्वानुमानोच्छेदप्रसङ्गात् । तथा च अचेतनान्यस्मदन्येनाधिष्ठितानि, कार्योत्पत्तौ बुद्धिमदविष्ठितानि, अचेतनत्वात्, यद् यदचेतनं तत्तद् बुद्धिमताधिष्ठितं प्रवर्तमानं दृष्टम् यथा तन्त्वादि, तथा चैतानि, तस्माद् यथोक्तसाव्यानि । अथ कर्तुः शरीरादिमत्त्वोपलब्धेरीश्वरेऽपि तथाभावः, किमत्र साध्यते. यदि शरीरादिमत्त्वेऽपि क्षित्यादिकर्तृत्वमभ्युपगम्यते? अथ शरीरादिमत्त्वाद् असर्वज्ञस्य न 10 क्षित्यादिकर्तृत्वम् ? तर्हि कार्यस्य कर्तृव्यभिचाराद् अशरीरस्यैव कर्तृत्वमभ्युपेयम् । न च शरीरादिमत्त्वे प्रमाणमस्ति । अथ कर्तृत्वमेव प्रमाणम् । तद् व्याहतमेव । कर्तृत्वेन शरीरादिमत्त्वं शरीरादिमत्त्वाच्च क्षित्याद्यकर्तृत्वमिति । / न चेदं स्वतन्त्रसाधनम्, आश्रयासिद्धत्वात् । तथा हि सिद्धे कर्तृसद्भावे कर्तृत्वस्य शरीरादिमत्त्वस्य च पक्षधर्मत्वं स्यात्, न चैतदभ्युपगतम् । अथ परेण क्षित्यादिकर्ताऽभ्युपगत इत्यनिष्टापादनमेतत् । न यदि प्रमाणायत्तस्तदुपगमस्तेनैव बाध्यमानत्वादनुत्यानं विपरीतानुमानस्य । न चैतस्यानेनैव बाधः स्यात्, तन्मूलत्वात् । अथ प्रमाणं विनैवाभ्युपगतः परेण ? तर्हि प्रमाणं विना प्रमेयस्यासिद्धेः किं विपरीतानुमानेन, तस्याश्रयासिद्धताप्रसङ्गात् । समानञ्चैतदन्येष्वपीश्वरप्रतिषेधहेतुष्विति । तथा शरीरसम्बन्धे सति नियतदेशतया युगपदनियतदेशं कार्य न स्यात् । तत्त दृष्टम् । अथैकमनियतदेशस्य कार्यस्योत्पत्त्या व्यापि शरीरं नित्यमतीन्द्रियञ्चेष्यते ? तन्न । दृष्टविपरीतत्वात् । परञ्चाशरीरस्यैव कर्तृत्वमभ्युपेयमिति । तथाहि, नित्यशरीरासम्भवात् । तच्छरीरं तत्सम्पाद्यमेवेति किं शरीरान्तरेण (विना चार्भ्य्ते?)| शरीरान्तराभ्युपगमे तद् अन्यशरीरयुक्तेन सम्पाद्यत इति शरीरपरम्परायामुपक्षीणत्वाद् भगवतो नान्यत्कार्य प्रादुर्भवेदिति । अथ (T?) शरीरस्यौव शरीरकर्तृत्वं तत्कार्यावसरेऽपि For Private And Personal Use Only
Page #133
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Izvarasiddhau शङ्का तत्समाधानञ्च 105 न बाध्यत इति [ चेत् ], तथा [ सति ] संहारावस्थायां शरीरस्य नाशे पुनः सर्गादावशरीरस्याकर्तृत्वे कार्योत्पत्तिर्न स्यादित्यशरीरस्यैव कर्तृत्वमभ्युपगतम् [ ? भ्युपेयम् ] / ___ अथ प्रयोजनापेक्षितया कतणां प्रवृत्तेरुपलम्भात् तदभावाच्चेश्वरे प्रवृत्त्यभाव इति चेत्, तदसत् । कार्यसद्भावेन क्र्तृस्द्भाव्सिद्धेः। तस्य च स्वयं । परिपूर्णत्वात् परार्थी प्र्वृत्तिर्ग्म्य्ते। यद् वा प्रवृत्तिशीलत्वाद् भगवतो नायं पर्यनुयोग इति । यथा हि भास्वान् प्रकाशनशीलत्वात् पदार्थान् प्रकाशयति, एवमितरोऽपि कार्यकारणरूपत्वात् कार्यं करोतीति । अथाशरीरस्येच्छामात्रेण कथं प्रेरकत्वम् ? ययास्मदाद्यात्मनः शरीरादिप्रेरकत्वमिति । अथ सत्येव शरीरे प्रेर्यप्रेरकत्वम् ? इहापि सत्येव परमाणौ प्रेर्यप्रेरकत्वमिति 10 समानम् । अथ सिसृक्षा सञ्जिहीर्षा वा महेश्वरस्य यदि नित्या, सततं कार्योत्पत्तिः । अथानित्या, सापीश्वरेच्छां विना न भवतीत्यपरमिच्छान्तरम्, तदप्यनित्यत्वादीश्वरेच्छाधीनम् इत्यनवस्थायां तत्सम्पादन एवोपक्षीणत्वाद् भगवतो न कार्यान्तरे व्यापारः स्यात् । अथेश्वरेच्छां विनापीश्वरेच्छा सम्पाद्यते तहि कार्यान्तरेऽप्येवमस्तु । 15 अथ नित्यापि सहकारिप्राप्ती कार्यं करोति । सहकारिणामपि नित्यत्वे सतत कार्योत्पत्तिः, अनित्यत्वे वा तानपि सहकारिणः सम्पादयन्ती सहकार्यन्तरमपेक्षते । तेषामप्यनित्यत्वे पुनः सहकार्यन्तरम् इत्यनवस्थायां पूर्वदोषानुषङ्गः । नैष दोस्स्ः। विनो [ ? चिरो] त्पन्नादृष्टसद्भावे सतीच्छायाः कार्यकरणात् । तथाहि, सहकारिसम्पादनेऽप्यन्यं सहकारिणमपेक्षते, तत्राप्यन्यमित्यनादित्वं प्रिहार्ः। 20 उक्तञ्चेच्छायाः सृष्टौ संहारे च सहकारितेति । तथा, विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् । सं बाहुभ्यां धमति संपतत्रैवाभूमी जनयन् देव एक्ः॥ ( तै. आर. 10; नारा. पनि. खं 3 / 2 ) इत्यागमेन प्रसिद्धः । न च स्वरूपप्रतिपादकानामप्रामाण्यां प्रमाजनकत्वस्य सद्भावात् । तथाहि, प्रमाजनकत्वेन प्रमाणस्य प्रामाण्यम्, न प्र्वृत्तिज्ञ्क्त्वेन्। तच्चेहाप्यस्त्येव । प्रवृत्ति For Private And Personal Use Only
Page #134
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 106 व्योमवती निवृत्ती तु पुरुषस्य सुखदुःखसाधनत्वाद् व्यवसाये समर्थस्यार्थित्वाद् भवत इति । अथ विध्यङ्गत्वादमीषां प्राधान्यं न स्वरूपार्थत्वादिति चेत्, तदसत् । स्वार्थप्रतिपादकत्वेन विध्यङ्गत्वात् । तथाहि, स्तुतेः स्वार्थप्रतिपादकत्वेन प्रवर्तकत्वम्, निन्दायाश्च निवर्तकत्वम् । अन्यथा हि तदर्थापरिज्ञाने विहितप्रतिषिद्धेष्वविशेषेण प्रवृत्तिनिवृत्ती स्याताम् । तथा विधिवाक्यस्यापि स्वार्थप्रतिपादनद्वारेणैव पुरुषप्रेरकत्वं दृष्टम् । एवं स्वरूपपरेष्वपि वाक्येषु स्यात्, वाक्यरूपतया अविशेषाद् vishesshetoshcaabhaavaaditi| तथा स्वरूपार्थानामप्रामाण्ये 'मेध्या आपो दर्भाः पवित्रममेध्यं xxxx मशुचिः' इत्येवंरूपापरिज्ञाने विध्यङ्गतायामविशेषेण प्र्वृत्तिनिवृत्तिप्र्स्न्ग्ग्ः। न चैत्द्स्ति। मेध्येष्वेव प्रवर्तन्ते, अमेध्येषु च निवर्तन्त इत्युपलम्भात् । तदेवं स्वरूपार्थेभ्यो वाक्येभ्योऽर्थस्वरूपावबोधे सति इष्टे प्रवृत्तिदर्शनादनिष्टे च निवृत्तिरिति ज्ञायते, स्वरूपार्थानां प्रमाजनकत्वेन प्रवृत्तौ निवृत्तौ वा विधिसहकारित्वमिति । अपरिज्ञानेन तु प्र्वृत्ताव्तिप्र्स्न्ग्ग्ः। अथ स्वरूपार्थानां प्रामाण्ये 'ग्रावाण: 8ठवन्ते' इत्यादीनामपि यथार्थता स्यात्|n। 15 मुख्य बाध्कोप्प्त्तेः। यत्र हि मुख्य बाधकं प्रमाणमस्ति तत्रोपचारः क्ल्प्य्ते। तदभावे तु प्रामाण्यमेव । न चेश्वरसद्भावप्रतिपादकेष्वस्ति किञ्चिद् बाधकमिति । तदेवं सृष्टिसंहारप्रतिपादकानामपि वाक्यानां स्वरूपेऽर्थे प्रामाण्याद् विपरीतार्थकल्पना अन्याय्येति । एतेन शाक्यपक्षोऽपि प्रतिषिद्ध एव । तथाहि, शाक्या अपि दृष्टान्तदार्टान्तिकयोरुत्कर्षापकर्षेण प्रत्यधि [ ? व ] तिष्ठन्ते । तत्र चोक्तमेव प्रतिसाध [? समाधा] नमिति । 20 तच्च जात्युत्तरम् । यत् कार्य यादृशका व्याप्तमुपलब्ध यदुपलब्धेरेतक्रियादर्शिनः 'केनाप्येतत् सम्पादितम्' इति बुद्धिर्भवति, तदेवोपलभ्यमानं तादृशमेव कारं गमयेत् । तदुक्तम्, सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत् । सन्निवेशादितयुक्तं तस्माद् यदनुमीयते ॥ (प्र. वा. 1 / 13) न च क्षित्यादिकार्यं कर्जविनाभूतं दृष्टमिति कथं कर्तारं गमयेत् ? अथ सत्यपि _ भेदे कार्यशब्दसाम्यादनुमानम् ? एवं तर्हि धूमे पाण्डुत्वमग्निना व्याप्तमुपलब्धमिति प्रासाददेशादावप्युपलभ्यमानमग्निं gamayet । taduktam , 25 For Private And Personal Use Only
Page #135
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Izvara siddhau शङ्का तत्समाधानञ्च वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिनः । न युक्तानुमितिः पाण्डुद्रव्यादिव हुताशने ॥ ( प्र. वा. 1114 ) यदि किञ्चित् कार्यं कर्त्रविनाभूतं दृष्टमित्यपरिदृष्टाविनाभावस्यापि तत्पूर्वकत्वं स्यात् । तथा सति घटादेमृद्विकारस्य कुलालपूर्वकत्वोपलम्भाद् वल्मीकादीनामपि तत्पूर्वकत्वं स्यात् । तदुक्तम्, अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित् । घटादे: करणात् पिध्येद् वल्मीकस्यापि तत्कृतिः ॥ (प्र. वा. 1/15) कथं तदं सित्यादिकार्यं कर्म मिति, कथं हि कर्मजं जगतां वैचित्र्यमित्युक्तम् ? तच्च चेतना मानसं कर्मेति न विज्ञानादर्थान्तरमिति । सर्वमेतदसम्बद्धम् । सामान्येन कार्यत्वस्य [ कर्तृव्याप्यत्वं ], बुद्धिमता व्याप्तेरुपलम्भात् क्षितावपि तत्सिद्धेः । सर्वश्वानुमानमन्य [ ] सामान्येन व्याप्तिग्रहणापेक्षं प्रवर्तत इत्युक्तम् । न किञ्चिदप्यनुमानं पक्षे व्याप्तिग्रहणापेक्षं सम्भवतीदूषणमेतत् । क्षित्यादिकार्यं न कर्तृव्याप्त नुपलब्धमिति । न चेत्यम्भूतं कार्यं कर्तृ ( ? र्त्र ) विनाभूतं नोपलब्धमित्यनुमानाभाव इति वाच्यम्, सर्वानुमानोच्छेदप्रसङ्गात् । तथाहि कृतकत्वादनित्यत्वं शब्देऽभ्युपगतम् । अत्रापि शक्यते वक्तुं 'यत् शब्दे कृतकत्वं तन्नान्यत्रानित्यत्वाविनाभावित योपलब्धम्' इत्यनुमानाभावः । अथ सामान्येन कृतकत्वानित्यत्वयोरन्यत्र व्याप्तिग्रहणे सत्यनुमानं न पक्षे इति चेत्, समानमीश्वरानुमानेऽपीति । न चात्र शब्दसामान्य [ ? साम्य ] मेत्र, कार्यत्वस्योभयत्राव्यभिचारिणः सद्भावात् । न चैवं पाण्डुत्वमग्नेर्गमकम्, तस्याग्निमन्तरेण सद्भावेन व्यभिचारित्वादिति । एवञ्च वल्मीकादावपि मृद्विकारत्वं न कुलाल पूर्वकत्वे लिङ्गम्, व्यभिचारात् । तस्य हि प्राकारेष्टकादिष्वकुलालपूर्वकेष्वपि सद्भावात् । यच्चेदं कर्मजं जगतां वैचित्र्यमिति, तदिष्यत एव्। यदि नामाचेतनत्वात् कर्म चेतनाधिष्ठितं कार्यकरणे प्रवर्तत इतीश्वरस्यापि सद्भावः परस्यापि [ ? कार्यस्यापि ] सद्भावः । यद्यपि चेतनेनैव कर्म तथापि नापि तस्य चित्राधारत्वं चेतनत्वमेव । न च तस्य बोधेन तादात्म्यमात्मगुणत्वस्य वक्ष्यमाणत्वात् । नापीदमेक शाखाप्रभवत्वानुमानेन तुल्यम् । तत्र कशाखाप्रभवत्वेन हेतुना फलान्तराणां पाके साध्ये प्रत्यक्षेण बाधोदादप्रामाण्यं युक्तम्, न चैवमीश्वरानुमान iti । For Private And Personal Use Only 107 5 10 15 20 25
Page #136
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 108 5 15 www.kobatirth.org 20 vyomavatI Acharya Shri Kailassagarsuri Gyanmandir na ca शरीरादिमत्त्वेन कर्तृत्वं व्याप्तमिति तदभावात् तस्याप्यभाव इति च वाच्यम् । कार्यानुमानस्य चाव्यभिचारित्वे कर्तृसद्भावसिद्धेः । न चात्र व्यापका - नुपलब्धेर्बाधिकत्वम् । अनुमानस्थानुमानान्तरेण बाधायोगात् । पूर्वानुमानेन च धर्मसद्भावसिद्धावुपकृतविषयत्वम्, असिद्धौ वा न पक्षधर्मत्वम् । आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्त्याकाशं कालो दिगिति । तस्य गुणाः शब्दसंख्या10 परिमाणपृथक्त्व संयोगविभागाः । तत्र शब्दः प्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वाद् अयावद्द्रव्यभावित्वाद् आश्रयादन्यत्रोपलब्धेश्च न स्पर्शवद्विशेषगुणः । अथ " नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च दुरन्वयम् " ( प्र. वा. 1 / 25 ) इत्यकर्तृकत्वमेवेश्वरस्य । तन्न । क्षणिकत्वप्रतिषेधस्य वक्ष्यमाणत्वात् । अयञ्चेश्वरवादोऽस्मद्गुरुभिविस्तरेणोक्त इति नेह प्रतन्यते । बाह्येन्द्रियप्रत्यक्षत्वाद् आत्मान्तरग्राह्यत्वाद् आत्मन्यसमवायाद् अहङ्कारेण विभक्तग्रहणाच नात्मगुणः । श्रोत्रग्राद्यत्वाद् विशेषगुणभावाच न दिक्कालमनसाम् । पारिशेष्याद् गुणो भूत्वाकाशस्याधिगमे लिङ्गम् । शब्दलिङ्गाविशेषादेकत्वं सिद्धम् । तदनुविधानात् पृथक्त्वम् । विभववचनात् परममहत्परिमाणम् । शब्दकारणवचनात् संयोगविभागाविति । समानासमान अतो गुणवत्त्वाद् अनाश्रितत्वाच्च द्रव्यम् । जातीयकारणासम्भवाच्च नित्यम् । सर्वप्राणिनाश्च शब्दोपलब्धौ निमित्तं श्रोत्रभावेन । श्रोत्रं पुनः श्रवणविवरसंज्ञको नभोदेशः zabdanimittopabhoga For Private And Personal Use Only
Page #137
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आकाशवैधर्म्यम् प्रापकधर्माधर्मोपनिबद्धः । तस्य च नित्यत्वे सत्युप निबन्धकवैकल्याद् बाधिर्यमिति । ___ इदानीमाकाशस्योद्देशवतो लक्षणपरीक्षार्थं प्रकरणम् * आकाशकालदिशामेकैकत्वादपरजात्यभावे पारिभाषिक्यस्तिस्रः संज्ञा भवन्ति * इति। एताश्च समुच्चयं विना आकाशादीनां लक्षणमित्याह * आकाशं कालो दिगिति * यथासंख्यम् । तथा 5 हि 'इति' शब्दस्य प्रत्येकमभिसम्बन्धादाकाशमिति संज्ञा आकाशे काल इति काले, दिक्संज्ञा दिशि, न तिस्रोऽप्येकस्मिन्निति । अथ कस्मादिमा: पारिभाषिक्यः ? द्रव्यगुणकर्मात्मकस्य निमित्तस्याभावात् । अथाकाशत्वादि सामान्यलक्षणं निमित्तं भविष्यतीत्याह * अपरजात्यभावे * इति । अपरा हि जातिव्यत्वापेक्षयाकाशत्वकालत्वदिक्त्वरूपा, सा तु न सम्भवत्येव 10 आकाशादेरेकत्वात्, सामान्यस्य च नानाधिष्ठानत्वादिति । न चाकाशादीनां पारिभाषिक्यस्तिस्रः संज्ञा भवन्तीति साधाभिधानं न सम्बद्धम् । वैधावसरेण संज्ञानां परस्परव्यावृत्ततया वैधर्म्यरूपत्वाद्, एकत्राभिधानञ्च शास्त्रस्य सङ्ग्रहरूपत्वादिति । तथा चाकाशमिति संज्ञा अनादिकालप्रवाहायाता, नान्यत्र सम्भवतीत्यसाधारणत्वाल्लक्षणम् । एतच्च vishessnnmaallbhyte| तथा 15 ह्याकाशम्, इतरस्माद् भिद्यते, अनादिकालप्रवाहायाताकाशशब्दवाच्यत्वात् । यस्त्वितरस्मादनाकाशादेन भिद्यते, न चासावेवम्, यथा क्षित्यादि न च तथाकाशः, तस्माद् भिद्यत इति । ननु पारिभाषिक्यः संज्ञा न सम्भवन्त्येव निमित्तचतुष्टयाभावस्येव निमित्तत्वाद् इति चेत् । तथाहि, यत्र द्रव्यगुणकर्मसामान्यात्मकं निमित्तं न सम्भवति तत्रैव 20 विर्तते नान्यत्रेति तदभावो निमित्तम् । नैतदेवम् । स्वानुरक्तप्रत्ययहेतोनिमित्तस्यात्र विवक्षितत्वात् । यथा हि द्रव्यगुणसामान्यानुरक्तो दण्डीत्यादिव्यवहारस्तथा च नायमाकाशादिव्यवहारस्तदभावानुरक्त इति पारिभाषिक्य एव्। पूर्वं हि द्रव्याणां समवायित्वं गुणत्वञ्चोक्तम् । तत्र कैर्गणैर्गुणवत् ? केषामुत्पत्तौ समवायिकारणम् ? किञ्च गुणात्मकं लक्षणमित्याह * तस्य' गुणाः शब्दसंख्या- 25 For Private And Personal Use Only
Page #138
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती परिमाणपृथक्त्वसंयोगविभागाः इति । एतंर्गुणैर्गुणवत् । अत्र केषाञ्चिदुत्पत्त समवायिकारणम्, शब्दश्चासाधारणत्वाल्लक्षणमिति । ननु सर्वमेतदाश्रयासिद्धम्, आकाश सद्भावे प्र्मान्नाभावात्। न । प्रत्यक्षेणानुपलम्भेऽप्यनमानेन सद्भाव सिद्धेः । किमनुमानमित्याह * शब्द: * इति । 5 तथाहि, शब्द: क्वचिदाश्रितः, गुणत्वाद्, यो यो गुणः स स क्वचिदाश्रितः, यथा रूपादिः, तथा चायं गुणः, तस्मादाश्रित इति । ____ अथ पृथिव्यादेर्गणो भविष्यतीत्याह * न स्पर्शवविशेषगुणः * अस्मदादिप्रत्यक्षत्वे सत्यकारणगुणपूर्वकत्वात्, यो योऽस्मदादिप्रत्यक्षत्वे सत्यकारणपूर्वकः स स स्पर्शवतां विशेषगुणो न भवति, यथा सुखादिः, तथा चायं यथोक्तसाधनः, तस्मात् स्पर्शवतां विशेषगणो न भवतीति । ननु चात्र विशेषगुणप्रतिषेधे साध्ये सामान्यगुण प्राप्तिः विशेषप्रतिषेधस्य शेषाभ्यनुज्ञायां सामोप्ल्ब्धेः। अथ सामान्यगुणप्रतिषेधस्तथापि vishessgunnpraaptiriti| नैतदेवम् । प्रतियोग्यपेक्षत्वात् प्क्स्सादिव्य्व्स्थायाः। तथाहि, परेण क्षित्यादिविशेषगुणत्वं शब्दस्याभ्युपगतं तस्यैव प्रतिषेधः, सामान्यगुणत्वञ्च नेष्टमेव । शेषाभ्यनुज्ञा तु यत्रोभयोः प्रमाणेन प्रसिद्धिस्तत्रैकप्रतिषेधेऽन्यस्याप्रतिषिद्धस्यावस्थानम् । यथा दर्शनं सव्येतरचक्षुभ्( संपाद्यं दृष्टमित्येकप्रतिषेधेऽन्यस्याप्रतिषेधादवस्थानमिति । न चैवं शब्दस्य क्षित्यादिसामान्यगुणत्वं परस्य सिद्धमित्यदूषणमेतत् । अत एव यद्यपि संयोगविभागादेरस्मदादिप्रत्यक्षत्व सत्यकारणगुणपूर्वकत्वम्, तथापि स्पर्शवद्विशेषगुणत्वं नास्तीति सपक्षेऽन्तर्भावादनकान्तिकत्वाभावः । रूपादयश्च विपक्षास्ते च कारणगुणपूर्वका इति साधनशून्या एव्। तथापि पार्थिवपरमाणुरूपादयोऽकारणगुणपूर्वकाः स्पर्शवतां विशेषगुणाश्चेति व्यभिचारः, तदर्थमस्मदादिप्रत्यक्षत्वे सतीति विशेषणम् । ते तु योगिनामेव प्रत्यक्षा इति । अस्मदादिप्रतिपादनाय शास्त्रस्यारम्भादस्मदादिविशेषणन्तु लभ्यते । अन्ये तु संयोगादिभिर्व्यभिचारपरिहाराय शेषाभ्यनुज्ञा [ ? प्रतिज्ञा ] वाक्या. दुद्धृत्य विशेषपदं हेतुपदेन सह सम्बन्धयन्ति । तथा हि न स्पर्शवतां गुणः शब्दः, अस्मदादिप्रत्यक्षत्वे विशेषगुणत्वे च सत्यकारणगुणपूर्वकत्वात्, सुखादिवत्, अत्र हि सामान्यतो विशेषयोगात् सामान्यप्रतिषेधाद् विशेषप्रतिषेधो भवत्येव, ब्राह्मण्यनिषेधाद् For Private And Personal Use Only
Page #139
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आकाशवैधर्म्यम् वाजसनादिप्रतिषेधवदिति । अत्र च प्रतिज्ञावाक्ये समासान्तर्गतं पदं हेतुपदेन कथं सम्बद्ध्यत इति चिन्त्य्म्। नन्वकारणगुणपूर्वकत्वादिति हेतुरसिद्धः, परदृष्ट्या संयोगाद् विभागाच्छब्दाच्च कारणगुणाच्छब्दस्य निष्पत्त्यभ्युपगमात् । तथाहि, शब्दस्य कारणमाकाशं तद्गुणाश्च संयोगादयः कारणगुणास्ते कारणमस्येति कारणगुणपूर्वकत्वम् । नैवम् । अभिप्राया- 5 परिज्ञानात् । तथा चायमर्थो विव्क्स्सित्ः। समवायिकारणेषु गुणा: कारणगुणास्ते पूर्व कारणं यस्य गुणस्यासौ कारण गुणपूर्वकः, यथा पटरूपादिस्तन्तुरूपादिपूर्वक इति । न चैवं शब्दस्य, आकाशस्याकार्यत्वेन समवायिकारणगुणाभावादिति । अथ स्वदृष्टया कारणगुगपूर्वकत्वम् । तथा च भेरीशब्दस्तदवयवशब्दपूर्वकः तथा शङ्खशब्दश्चेति ? न । तेषामनुपलम्भात् । तथाहि, शङ्खशब्दकाले शङ्खावयवशब्दा 10 नानुभूयन्त इति । यथा पटरूपानुभवकाले तन्तुरूपाणामनुभव इति । ___अथाभिभूतत्वादनुपलम्भः ? न । तदस्तित्वे प्रमाणाभावात् । तथाहि, तदवयवशब्दाश्चिरोत्पन्ना एवावयविनि शब्दमारभन्त इति न प्रमाणमस्ति । यदि वा अवयवशब्दानामवयविशब्दरभिभूतत्वाद् विद्यमानानामप्यनुपलम्भः, [ तदा तदभावे सति तदुपलम्भः स्यात, रासभशब्दाभावे वीणाशब्दस्येव । यथा हि वाद्यमानायां वीणायां 18 रासभसन्निधौ विद्यमानस्यापि वीणाशब्दस्याभिभवादनुपलभः पुनरभिभावकाभावादुपलम्भो दृष्टो न चैवमवयविशब्दानामस्ति संवेदनम् । न च कारणगुणपूर्वकेषु कारणाभिभावकत्वं दृष्टं तथा शब्दाभिभवेऽपीति, [अपि] तु शब्दस्य [ तीब्रस्य ] ग्रहणान्मन्दस्याग्रहणमिति । न चावयविशब्दोपलम्भकाल एवावयवशब्दानामग्रहणं मप्यनुपलम्भात् । यावद्रव्यभावित्वञ्च कारणगुण- 20 पूर्व्कान्नाम्। न च सत्यकार्यबादब वियवावयविशब्दानां सद्भावेऽपि व्यञ्जकाभावादनुपलम्भ इति वाच्यम्, तनिषेधस्य वक्ष्यमाणत्वात् । न चावयवशब्दानामवयविशब्दवैलक्षण्यादसमवायित्वं वाच्य्म्। तस्य हि समानजातीयेष्वत्यन्तविजातीयेषु च दर्शनात् । यथा हि कारणगताद् रूपाच्छुक्लतमात् 25 कार्ये तथाभूतं रूपम् एवं रसादिष्वपीति । तथात्यन्तविजातीयस्यासमवायिकारणत्वं For Private And Personal Use Only
Page #140
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती यथा प्रचयाख्यः संयोगः संख्या च प्रिमान्नोत्स्त्तौ। न चैवं शब्दः । तथा हि भेरीशब्दो ग्म्भीर्ः। तदवयवशब्दाश्च तद्विधर्माण इत्येवं शङ्खादिशब्देष्वप्यूह्यम् । न च सर्वस्य सुखदुःखमोहात्मकत्वात् सुखादिदृष्टान्तात् साध्यसाधनमिति मन्तव्यम्, प्रधानवादप्रतिषेधात्, सुखादीनाञ्चात्मगुणत्वात् । तथा न स्पर्शवतां गुणः शब्दः, अस्मदादिप्रत्यक्षात्वे सत्ययावद्रव्यभावित्वात्, यो योऽस्मदादिप्रत्यक्षत्वे सत्ययावद्रव्यभावी स स स्पर्शवतां विशेषगुणो न भवति, यथा सुखादिः, तथा चायमस्मदादिप्रत्यक्षत्वे सत्ययावद्रव्यभावी, तस्मान्न स्पर्शवतां विशेषगुण इति । ये च स्पर्शवतां विशेषगुणास्तेऽस्मदादिप्रत्यक्षत्वे सति यावद्रव्य भाविनः, यथा रूपाद्य्ः। अत्रापि पार्थिवपरमाणुरूपादिव्यवच्छेदार्थमस्मदादि19 प्रत्यक्षत्वै सतीति पदम् । न च संयोगादिभिर्व्यभिचारः, पूर्वोक्तन्यायात् । नापि यावद्ः द्रव्यभावित्वं शब्दस्य, रूपादिवदप्रतीयमानत्वात् । तथा आश्रयादन्यत्रोपलब्धेश्च% इति हेत्वन्तरम्, 'च' स्मुच्च्ये। न परं पूर्वोक्ताश्याम्, आश्रयादन्यत्रोपलब्धेश्च न स्पर्शवविशेषगुणः शब्द इति । ननु शब्दस्य यथाकाशमाश्रयस्तस्मादन्यत्रोपलब्धिरसिद्धा, तेनैवोपलम्भात् । न पराभ्युपगमेन 15 भेर्यादेराश्रयशब्देनाभिधानात् । तथा हि भेरीशब्दस्तद्गुणो न भवति, ततोऽन्यत्रोपलभ्य मानत्वात्, यो यस्ततोऽन्यत्रोपलभ्यते स स तद्गुणो न भवति, यथा सुखादिः, यश्च तद्गुणः स तत्रैवोपलभ्यते यथा रूपादिः, न च तथा शब्दः, तस्मात् तद्गुणो न भवतीति । न च सिद्धमेतत्, शब्दस्य तत्रैवोपलम्भात् । यथा हि भेया~ शब्द इति प्रतिभासो दृष्टो रूपवत् । न चान्यथा भवितुमर्हतीति । न च श्रोत्रस्य तत्रासन्निधानम्, आहङ्कारिकत्वेन व्यापकस्य तत्र सद्भावात् । नापि सर्वशब्दानामुपलब्धिप्रसङ्गोऽदृष्टवशेन नियतदेश एव वृत्तेरात्मलाभादिति । अव्यापकस्य' वा तद्देशं यावत् प्रिमान्नाभ्युप्ग्म्ः। यत्र चाश्रयप्रतिभासाभावस्तत्र शब्दस्यैव स्वाश्रयपरिमाणद्वारेण श्रोत्रदेशमागमनम् । तदेतदसाम्प्रतम् । इह भैया~ शब्द इति प्रतिभासस्य सन्तानानुमानद्वारेणाधिष्ठानदेश एव प्रतिभासात् । / For Private And Personal Use Only
Page #141
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir nanu चात्र विशेषहेतोरभावान्निश्चयाभाव एव । किं तत्स्थस्यैव शब्दस्योपलम्भ: सन्तानानुमितस्य वेति ? न तत्स्थस्यैवोपलम्भः क्वचिदाश्रयवियुक्तस्यापि श्रोत्रदेशे प्रतिभासात् । न चैवं स्पर्शवतां गुणाच आश्रयवियुक्ता गृह्यन्त इति नासिद्धत्वं हेतोः । अथ स्पर्शद्गुणत्वेऽपि गन्धस्येव तदाश्रयागमनादुपलम्भो भविष्यतीति चेत्, स्पर्शद्गुणत्वप्रसिद्धावाश्रयाविच्छेदेन प्राणाधिष्ठानदेश एव प्रतिभासात् सूक्ष्मस्य तदाधारस्यागमनं युक्तम् । न चैवं शब्दस्य तथा सूक्ष्मद्रव्याधारस्य भेरीशब्दस्यागमनमेव न युक्तम्, भेर्या समवेतस्योत्पादात् । न ह्यन्यत्र समवेतमन्यत्र समवैतीति । समवेत्यवादेन त्वागमनेऽपि तदवयवशब्दा भेरीशब्दाचेति प्रतिभास एव प्रसङ्गः, सूक्ष्मद्रव्यसमवायस्याविशेषात् । तथा भेरीदण्डाभिघाताद् भेर्यामुत्पन्नः शब्दो नागच्छत्येव, आश्रयस्य तत्रावस्थानात् । तदवयवेषु च सूक्ष्मेषु ये जाताः शब्दास्तदाश्रयस्यागमनादागच्छन्तीत्यभ्युपगमे भेर्यादिगम्भीरध्वनेर श्रवणमेव स्यात् । न चाहङ्कारिकत्वाद व्यापकस्य भेर्यादिदेशे वृत्तिर्घटत इति मन्तव्यम, पूर्वमेवाहङ्कारिकत्वप्रतिषेधात् । न च श्रोत्रेण भेर्यादिदेशग्रहणं सम्भवतीति तदवच्छेदेन शब्दस्य ग्रहणाभावप्रसङ्गः । अथ प्रसिद्धसमयस्य शब्दश्रवणादाश्रयानुमाने सति 'अयं भेरीशब्दः' इत्यवच्छेदेन प्रतिभासत इति चेत् ? आयातस्तर्हि मदीयं पन्थानम् । कथम् ? शब्दश्रवणात् सन्तानद्वारेणाश्रयानुमितो 'इह भेर्या' शब्दः' इति प्रतिभासाभ्युपगमात् । तदेवमाश्रयादन्यत्रोपलभ्यमानत्वान स्पर्शवद्विशेषगुणः शब्द इति सिद्धम् । तथैकस्मिन्नेव वाद्ये वाद्यमाने बहूनां षड्जादीनामुपलम्भान्न तद्गुणत्वम् । तथाहि यद्यातोद्यगुणः स्याच्छब्दः कथं बहूनां शब्दानां समानेन्द्रियग्राह्याणामविभूनि द्रव्ये सद्भावः स्यात् ? अथ चित्ररूपवदेतत् स्यात् न । तत्रैकरूपस्यारम्भात् । तथाहि, नानारूपाण्येकं कार्यमारभन्त इत्युक्तम् । न चैवं नानाशब्देरेकः शब्द आरभ्यमाणो दृष्ट इति । न चात्र चित्ररूपवदेकस्मिन् काले चित्रशब्दप्रतिभासः सम्भवति, क्रमेण प्रतिभासनात् । तथा रूपादिवच्चित्रोत्पादेऽभ्युपगते युगपदुपलब्धिप्रसङ्गो na ca 15 For Private And Personal Use Only 113 10 18 20
Page #142
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 114 व्योमवती क्रमेणाभिव्यक्तिः, सद्भावे प्रमाणाभावादित्युक्तत्वात् । संयोगाच्च क्रमेणोत्पत्त्यभ्युपगमे शब्दस्य न स्पर्शवविशेषगुणत्वं तवैधादित्यलमतिविस्तरेण । ननु चात्र हेतूपन्यासानन्तरं प्रतिज्ञोपन्यासादवयवव्यत्यये किं प्रयोजनम् ? शास्त्रे नायं नियम इत्युपदर्शनमेव । तथाहि, "अवयवविपर्यासवचनमप्राप्तकालम्" ( nyA0 sU0 5 / 2 / 11) नाम निग्रहस्थानं जल्प एव न शास्त्र इत्युपदर्शयति । उदाहरणाद्यवयवलाभार्थमित्यन्ये । तच्चेषद्व्यत्ययं विनाप्यर्थकथनादेव । तस्यानेकधाभ्युपगात् । नन्वेकेनैव प्रमाणेनार्थस्म परिच्छेदादेकस्मिन्नर्थेऽनेकहेतुपन्यासो व्यर्थ एव ! यद् वा प्रमाणान्तरोपन्यासान्यथानुपपत्त्या ज्ञायते न प्राक्तनस्यार्थपरिच्छेदे सामर्थ्यम्, अपूर्वार्थपरिच्छेदकत्वं वा, अधिगतार्थस्यानुवादकत्वात् । तथा ह्यधिगतेऽप्यर्थे prmaannaantrprvRttaavvishraamprsnggH| तस्मादन्योऽन्यव्यावृत्तविषयत्वात् प्रमाणानामनेकहेतूपन्यासो परिज्ञानायैव । नैतदेवम् । सर्वत्र व्यवस्थानभ्युपगमात् । तथा ह्येकस्मिन्नेवार्थेऽनेकोपायदर्शनं शास्त्रे न दोषाय, तस्य हि परानुग्राहकत्वात् । तथा विभिन्नाभिप्रायाः प्रतिपाद्या इत्य्नेखेतूप्न्यासात्। कश्चित् केनचिदल्पप्रयासेनैव प्रतिपद्यत इति । न चात्र कस्यचिदप्रामाण्यम् सर्वेषामपि प्रमाजनकत्वात् । 15 न च प्रमाणपरम्पराप्रसङ्गः परिच्छिन्नेऽयर्थेऽवश्यं प्रमाणान्तरोपन्यासानभ्युपगमात् । तथाहि, यत्र प्रमाणान्तरसद्भावस्तत्रैव तदपेक्षा, न तदभावेऽपीति । यथा शब्देनावगतेऽनुमानेनापि बुभुत्सिते, अनुमानेनाप्यधिगते प्रत्यक्षेणेति । तथा प्रत्यक्षे' प्येकेन' करणेनोपलब्धे पुनः क्र्न्नान्त्रेन्नेति। तथैकस्मिन् सुखसाधनेऽर्थेऽनेकप्रमाणप्रवृत्ती 20 सुखातिशयश्च प्रयोजनमिति । न चानधिगतार्थगन्तृत्वं प्रमाणसामान्यलक्षणं प्रत्यभिज्ञानादेरप्रामाण्यप्रसङ्गात् । तथा ह्यधिगत एवार्थे प्रत्यभिज्ञानमतुमानञ्च प्रवर्तत' इति व्क्स्स्याम्ः। अथैकदेशवृत्तिविशेषगुणत्वात् क्षणिकविशेषगुणत्वाच्च सुखादिवदात्मगुणो भविष्यतीत्याह * न बाह्येन्द्रियप्रत्यक्षत्वात् 4 इत्यादि । For Private And Personal Use Only
Page #143
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir AkAzavaidhaya'm 115 अथ प्राक्तनानुमानस्य निर्दुष्टतायामनुमानान्तरस्पानुत्थानमेव । न । आत्मगुणत्वे सति शब्दस्य श्रोत्रेणापरिच्छेदाद्, aashryaasiddhtvmnumaanyoH| तथाहि, श्रोत्रमात्मा न भवति, अकर्तृत्वात् । नाप्यन्तःकरणमेव श्रोत्रम्, तस्य हि बहिःकरणत्वात् । अभ्युपगमे वा यावत् सुखाद्युपलब्धिस्तावच्छब्दोपलब्ध्या भवितव्यमिति बाधियं न स्यात् । अथ शब्दग्रहणमन्तःकरणस्योपरतव्यापारात् ? एवं तहि सुखदीनामग्रहणं स्यात् । न च करणं चक्षुराधेकत्रोपरतव्यापारमन्यत्रार्थप्रकाशकं दृस्स्त्त्म्। क्षित्यादिवायुपर्यन्तञ्च श्रोत्र न भवत्येव घ्राणादिसम्पादने सामर्थ्यावधारणात् । दिक्कालयोश्च श्रोत्ररूपता न सम्भवत्येव, भौतिकत्वाद् बाह्येन्द्रियाणाम् । पारिशेष्यादन्यच्छोत्रम् । तेन चात्मगुणस्य शब्दस्याग्रहणमेव स्यादित्याश्रयासिद्धत्वम् । गृह्यते 10 च बाह्येन्द्रियेण शब्दस्तस्मादात्मगुणो न भवतीति । तथा च शब्दः, नात्मगुणः, बाह्येन्द्रियप्रत्यक्षत्वात्, यो यो बाह्येन्द्रियप्रत्यक्षः स स आत्मगुणो न भवति, यथा रूपादिः, तथा चायं बाह्येन्द्रियप्रत्यक्षः, तस्मादात्मगुणो न भवतीति । वैधह्ण तु सुखाद्य्ः। ततश्च नात्मगुणः शब्दः, आत्मान्तरग्राह्यत्वात्, रूपादिवत् । आत्मगुणाश्चात्मान्तरग्राह्या न भवन्ति, यथा सुखाद्य्ः। ननु शब्दस्यात्मान्तरग्राह्यत्वं व्यक्त्यपेक्षया न सम्भवत्येव । तथा हि या शब्दव्यक्तिरेकस्मिन् श्रोत्रे समवेतोपजाता न सान्यत्रेति । जात्यपेक्षया तु सुखादेरप्यात्मान्तरग्राह्यत्वादित्यनैकान्तिकत्वम् । नैतदेवम् । येनात्मना क्रियते शब्दस्तस्मादन्येनापि गृह्यते । न चैवं सुखादिरिति । तथाहि, तीव्रतराभिघातादेका शब्दव्यक्तिमहान्तमाकाशदेशं व्याप्योपजायत इत्यनेकैरुपलभ्यत एव । न चाव्याप्यवृत्तित्वेन विरोधः 20 स्वाश्रयाव्यापकत्वात् । न च सन्तानाभ्युपगमो विरुध्यते तीव्रतरादिभेदभिन्नानां शब्दानामुत्पत्त्यभ्युपगमात् । तथा ह्यस्ति तीव्रतराभिघातादेका शब्दव्यक्तिर्महान्तमाकाशदेशं कल्पितं व्याप्योपजायते ततस्तीव्रतर इत्यादिक्रमेणानुभवात् । तथा व्यक्त्यपेक्षायामात्मान्तरग्राह्यत्वं न सम्भवतीति ब्रुवतः सन्तानाभ्युपगमादपसिद्धान्तप्रसङ्ग इति । न च इतोऽप्यात्मगुणः शब्दः, आत्मन्यसमवेतत्वात्, रूपादिवत्, ये चात्मगुणास्ते 8 तत्रैव समवेताः सुखादय इति। अथात्मन्यसमवेतत्वं साध्यान्न विशिष्यत इत्याह * अहङ्कारेण विभक्तग्रहणाच्च * इति । तथाहि, नात्मनि समवेतः शब्दः, अहङ्कारेण For Private And Personal Use Only
Page #144
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 116 5 10 15 20 25 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती विभक्तग्रहणाद्, रूपादिवत् । ते चात्मनिमित्तं विना न प्रवर्तन्त इति प्रयोगदर्शनादात्मोपकारित्वं निमित्तमिति कल्प्यते । अथ दिक्कालमनसां गुणो भविष्यतीति तन्निषेधार्थमाह * श्रोत्रग्राह्यत्वात् * इत्यादि । तथा च शब्दो न दिक्कालमनसां गुणः, श्रोत्रग्राह्यत्वात्, यद् यच्छ्रोत्रग्राह्यं तत्तद् दिक्कालमनसां गुणो न भवति, यथा शब्दत्वादि, तथा च शब्दः श्रोत्रग्राह्य), तस्माद् दिक्कालमनसां गुणो न भविष्यतीति । ये तु तद्गुणास्ते तु श्रोत्रग्राह्या न भवन्ति यथा संख्यादय इति । तथा च दिक्कालमनोव्यतिरिक्तस्य श्रोत्रस्य प्रतिपादनात् तत्तद्गुणत्वे तेन ग्रहणाभावप्रसङ्गः । तथाहि दिक्कालाभ्यां न सम्बद्धमिति तत्समवेतस्य शब्दस्याग्रहणम् । मनसश्चाणुपरिमाणत्वात् तद्गुणत्वे गम्भीरध्वनेरश्रवणप्रसङ्गः । तदभावे च क्वचित् प्रदेशे शब्दस्यानुत्पत्तिः स्यात् । न च कार्येणैव कारणस्य तत्र सद्द्भावः, कार्यस्यान्यथापि भावात् । नापि विभुद्रव्यविशेषगुणानां सुखादीनामिव परमाणुविशेषगुणानामिन्द्रियेणोपलम्भो दृष्टः । परमाणुपरिमाणञ्च मनः । तदेवं दिक्कालमनोगुणत्वे शब्दस्य श्रग्राह्यत्वं न स्यादिति । बाधकञ्चेदं वैशेषिकगुणभावाच्च * इति । तथा विशेषगुण एव वैशेषिकस्तस्य भावादिति । तथाहि दिक्कालमनसां पक्षीकरणे वैशेषिकगुणाभावोऽसिद्धः स्यादस्यैव [ ? स्य च ] विशेषगुणत्वादिति व्यतिरेकमुखेनान्या हेतुख्यायते । दिक्कालमनसां वैशेषिकगुणाभाव इत्युक्ते शब्दस्तु विशेषगुण इति हेतुर्लभ्यत एव । तथा च शब्द:, दिक्कालमनसां गुणो न भवति, विशेषगुणत्वात् । यो यो विशेषगुणः स स दिक्कालमनसां गुणो न भवति, यथा रूपादिः, तथा चायं विशेषगुणः, तस्मान्न दिक्कालमनसां गुणः शब्द इति । अन्ये तु न दिक्कालमनसां गुणः शब्द इति साध्ये वैशेषिकगुणाभावः साध्यान्न विशिष्यत इति मन्यमानाः हेत्वन्तरं ब्रुवते । तथा हि न दिक्कालमनसां गुणः शब्दः, गुणत्वेन गुणिनो लिङ्गत्वात्, यो यो गुणत्वेन गुणिनो लिङ्गः स स दिक्कालमनसां गुणो न भवति, यथा सुखादयः, तथा चायं शब्दो गुणत्वेन गुणिनो लिङ्गः, तस्मात् तद्गुणो न भवतीति । ये तु दिक्कालयोलिङ्ग न ते गुणत्वेन गुणिनो लिङ्गम्, यथा पूर्वापरादिप्रत्यया युगपदादिप्रत्ययाश्चेति । ते हि तद्विशिष्टत्वात् तयोलिङ्गम्, गुणत्वेन चात्मनः । For Private And Personal Use Only
Page #145
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आकाशवैधर्म्यम् तथा युगपदादिशब्दाः पूर्वापरादिशब्दाश्च यद्यपि तदुद्विशिष्टत्वात् तयोर्लिङ्ग तथापि गुणत्वेनाश्रयान्तरानुमापका इत्यलमतिविस्तरेण । मनोगुणत्वे चोक्तमेव दूषणमिति परिशेषाद् गुणो भूत्वाकाशस्याधिगमे परिच्छेदे कर्त्तव्ये लिङ्गमिति । परिशेषस्तु प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गात् । तदेवं साधनं व्यतिरेकाव्यभिचारेणैवः विषयव्यवस्थापनायालम् । तथाहि शब्दः, पृथिव्युदकज्वलनपवनदिक्कालात्ममनोव्यतिरिक्तद्रव्याश्रयः, तद्वृत्तिबाधकप्रमाणसद्भावे सति गुणत्वात्, यस्तु तदुव्यतिरिक्ताश्रयो न भवति न चासौ तद्वृत्तिबाधकप्रमाणसद्भावे सति गुणः, यथा रूपादि:, नच तथा शब्दः, तस्मात् तद्व्यतिरिक्तद्रव्याश्रयः शब्द इति सिद्धमाकाशम् । तत् किमेकम् उतानेकमित्याह शब्दलिङ्गाविशेषादेकत्वं सिद्धम् । शब्दो हि लिङ्गमाकाशस्य अविशिष्टतया नानात्वाप्रतिपादकमिति । नवसिद्धमविशिष्टत्वं विचित्रत्वाच्छब्दानाम् । तथाहि कार्यवैचित्र्यं कारणवैचित्र्यं विना न स्यादिति तीव्रादिभेदभिन्नानां शब्दानां विचित्रेणैव कारणेन भवितव्यमिति नानात्वसिद्धिस्तदाश्रयस्य । यदि च कारणवैचित्र्यं विनापि कार्यवैचित्र्यमिष्येत, परमाणूनामपि चातुर्विध्यं न स्यात् । तत्राप्येकस्मादेव कारणाद् विचित्रं क्षित्यादिकार्यं भविष्यतीति । अथात्र [ ? अथ तत्र ] कार्यवैचित्र्येण कारणवैचित्र्यानुमानमिति चेत्, तच्छब्दवैचित्र्येऽपि समानमित्यलम् । तदसत् । सहकारिवैचित्र्येणापि शब्दवैचित्र्योपलब्धेर्न तदाश्रयस्य नानात्वम् । तथा च तीव्रतमादभिघातात् तीव्रतमः शब्दो मन्दाच्च मन्द इत्यादि । न च क्षित्यादाव - प्येवमस्त्विति वाच्यम् । तत्र हि चतुर्विधं कार्यमितरेतरव्यावृत्तादुपादानादुत्पद्यमानं दृष्टमिति तज्जातीयाः परमाणवश्चतुविधा एव प्रतीयन्ते । कार्यवैचित्र्यन्तु सामग्री - वैचित्र्यादेव । तत्र क्वचित् कारणभेदः क्वचित् कर्मभेदोऽन्यस्य चेति यथासम्भवं ग्राम् । अत्र कारणभेदेनापि शब्दवैचित्र्योपपत्तेर्न समवायिकारणाद् भेद इति सत्यम् । एतच्छन्द लिङ्गाविशिष्टत्वान्नानात्वाप्रतिपादन [ ? क ] मिति । अथ नानात्वाप्रसिद्धावप्येकत्वं प्रमाणं विना न सिद्ध्यतीत्यभिधेयं प्रमाणमिति चेत्, न । द्रव्यत्वादेव संख्यासद्भावसिद्धी नानात्वे प्रमाणाभावादेकत्वमेव सिध्यतीति । तथा संख्यानन्तरं परिमाणमवसरप्राप्तं परित्यज्य क्रमातिक्रमेण [ पृथक्त्व ] निरूपणं कस्मा For Private And Personal Use Only 117 5 10 15 20 25
Page #146
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 व्योमवती दित्याह * तदनुविधानात् । तेनैकत्वेनानुविधानं साहचर्यम्, यत्र ह्येकत्वं तत्रावश्यमेकपृथक्त्वमिति । न त्वेवं परिमाणेऽपि तदनुविधानमस्त्येव । तथाहि, यत्रैकत्वं तत्रावश्यमेकपृथक्त्वं भवतीति vishessaanuvidhaanm| न चैवं यत्रैकत्वं तत्रावश्यमणुत्वं स्थूलत्वं वेति विशेषानुविधानमस्तीति पूर्वं पृथक्त्वं निरूप्य्ते। तथा परममहत्परिमाणमाकाशे कुतः प्रमाणादित्याह * विभववचनात् OM इति । "विभवान्महानाकाशस्तथा चात्मा, तदभावादणु मनः" (vai0 sU0 7 / 1 / 22-23) इति सूत्रे दर्शयति । विभवात् कारणाद् महानाकाश इति सामान्यशब्देनास्य अर्थात् परममहत्त्वं विवक्षितम् । तथा हि विभनो द्रव्यस्य परममहत्त्वं सिद्धमात्मादाविति इहापि तथा साध्यते । आकाशम्, परममहद्, विभुत्वाद्, आत्मवदिति । सर्वेषाञ्चाविभूना 10- पक्षोकरणे केवलव्यतिरेकानुमानम् । आकाशादीनामात्मपर्यन्तानां परममहत्त्वं विभुत्वाद् इत्युक्ते येषान्तु परममहत्त्वं नास्ति न तेषां विभुत्वमिति व्यतिरेकः । 15 ___ अथ किमिदं विभुत्वम् ? सर्वैमूत्तैः संयोग इति । अन्ये तु सर्वत्रोपजातानां शब्दानामाकाशे समवायस्तत्सद्भावेऽपूर्णोद्रेकता विभुत्वमिति मन्यन्ते । यद् वा अणुपरिमाणानधिकरणत्वे सति नित्यद्रव्यत्वात् परममहत्त्वमिति साध्यते । तथा * शब्दकारणवचनात् संयोगविभागाविति * "संयोगाद् विभागाच्छब्दाच्च शब्दनिष्पत्तिः" (vai0 sU0 111130 ) इति सूत्रं दर्शयति । तथाहि, संयोगविभागी शब्दोत्पत्तरसमवायिकारणमित्यभिधानादाकाशे समवायोलभ्यते । अन्यथा हि प्रत्यासत्तेरभावादसमवायिकारणत्वं न स्यात् । न चान्यदसमवायिकारणमस्तीति । यत एवं गुणवदाकाशमतो गुणवत्त्वादनाश्रितत्वाच्च द्रव्यं परमाणुवदिति । तथाहि, परमाणोगुणवत्त्वमनाश्रितत्वञ्च दृष्टं द्रव्यत्वञ्चास्ति, अद्रव्ये चैतन्न सम्भवतीति । अथ किमाकाशं नित्यम् उतानित्यमित्याह * समानासमानजातीयकारणाभावाच्च नित्यम् । तथाहि, न समानजातीयं समवायिकारणम्, आकाशस्यैकत्वात् । नाप्यसमानजातीयमसमवायिकारणमस्ति, समानजातीयाभावेन तत्संयोगस्याप्यभावात् । न च समवाय्यसमवायिकारणं विना वस्तुभूतस्य कार्यस्योत्पत्तिः सम्भवतीत्यकार्यत्वान्नित्यत्वं 25 siddhmaakaashsy| अतश्च * सर्वप्राणिनां शब्दोपलब्धौ निमित्तम् * कारणम् । आकाशस्यैकत्वेऽप्यनेकार्थक्रियाकारित्वं दर्शयति । न च सत्तामात्रेणाकाशं शब्दोपलब्धेः For Private And Personal Use Only
Page #147
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org कालवैधर्म्यम् कारणम् । सर्वत्र सर्वप्राणिनामविशेषेण शब्दोपलब्धिप्रसङ्गः, सर्वशब्दानामाकाशे समवायाविशेषादत आह * श्रोत्रभावेन * श्रोत्रत्वेनेति । 5 किं तच्छ्रोत्रमित्याह - श्रोत्रं पुनः श्रवणविवरसंज्ञको नभोदेशः * इति । श्रूयतेऽनेनेति shrvnnm। तच्च तद्विवरञ्चेति तथोक्तम् । श्रवणविवरमिति संज्ञा यस्य नभोदेशस्यासौ श्रवणविवरसंज्ञकः कर्णशष्कुलीसंयोगोपलक्षित आकाश इति । तथा शब्दनिमित्तोपभोगप्रापकधर्माधर्मोपनिबद्धः * इति । शब्दो निमित्तं यस्यासौ तथोक्तः, स चासावुपभोगश्च तं प्रापयत इति तत्प्रापकौ च तौ धर्माधमौं ताभ्यामुपनिबद्धः सहकृत इति । नन्वेवमपि कर्णशष्कुल्याकाशसंयोगोपलक्षितविशिष्टादृष्टोपगृहीतो नभोदेशस्तस्मादर्थान्तरं न भवतीति सर्वशब्दोपलब्धिः स्यात् ? नैतदेवम् । कर्णशष्कुलीसंयोगोप- 10 लक्षितस्य नभसः श्रोत्रत्वे तस्याप्यव्याप्यवृत्तितया न सर्वेषां ग्रहणम् । यद्यपि कर्णशष्कुलीसंयोगैकार्थसमवायित्वाच्छब्दानां तथापि' विशिष्टप्रत्यासत्तेरभावादग्रहणम् । यो हि कर्णशष्कुलीसंयोगस्य सान्निध्यभाक शब्दः स एवोपलभ्यते । न चैवं सर्वशब्दास्तेषामव्याप्यवृत्तित्वात् । न च कर्णशष्कुलीसंयोगावरुद्धनभोदेशव्यतिरिक्तदेशे सर्वेषामुत्पादनादग्रहणमेवेति 15 वाच्यम् । शब्दोपलम्भान्यथानुपपत्त्या सन्तानन्यायेन श्रोत्रदेशमागतस्य प्र्तिपाद्य्मान्त्वादित्य्ल्म्। अथ कस्माद् बधिराणां कर्णशष्कुलीसंयोगावरुद्धनभोदेशसद्भावेऽपि शब्दाग्रहणम् ? सहकार्यभावादित्याह * तस्य च नित्यत्वे सत्युपभोगनिबन्धकः * [ इत्यादि] शब्दोपलब्धौ सहकारिणोऽदृष्टस्याभावाच्छब्दोपलब्धिर्न भवतीति बाधिर्यमुपपद्यत इति। 20 काला परापरव्यतिकरयोगपद्यायोगपद्यचिरक्षिप्रप्रत्ययलिङ्गः । तेषां विषयेषु पूर्वप्रत्ययविलक्षणानामुत्पत्तावन्यनिमित्ताभावाद् यदन निमित्तं स कालः । सर्वकार्याणाञ्चोत्पत्तिस्थितिविनाशहेतुस्तद्व्यपदेशात् । क्षणलवनिमेषकाष्ठाकलामुहूर्तयामाहोरात्रार्धमासमासर्वयन For Private And Personal Use Only
Page #148
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 120 5 10 15 20 www.kobatirth.org vyomavatI Acharya Shri Kailassagarsuri Gyanmandir संवत्सरयुग कल्पमन्वन्तर प्रलय महाप्रलयव्यवहारहेतुः । तस्य गुणाः संख्यापरिमाणपृथक्त्व संयोगविभागाः । काललिङ्गा विशेषादेकत्वं सिद्धम् । काललिङ्गाविशेषादेकत्वं तदनुविधानात् पृथक्त्वम् । कारणे काल इति वचनात् परममहत् परिमाणम् । कारणपरत्वादिति वचनात् संयोगः । तद्विनाशकत्वाद विभाग इति । तस्याकाशवद् द्रव्यत्वनित्यत्वे सिद्धे । काललिङ्गा विशेषादख सैकत्वेऽपि सर्वकार्याणामारम्भक्रियाभिनिर्वृत्तिस्थितिनिरोधोपाधिमेदान् मणिवत् पाचकवद् वा नानात्वोपचार इति । इदानीमुद्देशतः कालस्य लक्षणपरीक्षार्थं # कालः परापरव्यतिकरयोगपद्यायोगपद्यचिरक्षिप्रप्रत्ययलिङ्गः इत्यादि प्रकरणम् । अत्र च कालसद्भावप्रतिपादकमेव लिङ्गमितरस्माद् भेदकं भवतीति मन्यमानो लक्षणान्तरं नावोचत् । तथा हि कालः, इतरस्माद् भिद्यते, परापरव्यतिकरयोगपद्यायौगपद्यचिरक्षिप्रप्रत्ययलिङ्गत्वात्, यस्तु न भिद्यते न चासावुक्तलिङ्गः, यथा क्षित्यादिः, न च तथा कालः, तस्माद् भिद्यत इति । व्यवहारो वा साध्यते, विवादगोचरतापनं द्रव्यं काल इति व्यवहर्त्तव्यं परापरव्यतिकरादिलिङ्गत्वादिति । अथ प्रतिबन्धानुपलब्धेः कथमेतानि कालसद्भावे लिङ्गं भवन्ति ? विशिष्टकार्यंतया । विशिष्टं कार्यं विशिष्टात् कारणादुत्पद्यमानं दृष्टम् । परापरव्यतिकरयोगपद्यायौगपद्यचिरक्षिप्रप्रत्ययाश्च विशिष्टं कार्यमिति विशिष्टकारणपूर्वकत्वं साध्यते । तथा च परापरयोदिकृतयोर्व्यतिकरो विपर्ययो गृह्यते । यत्र हि दिग्विवक्षयोत्पन्नं परत्वं तत्रैवापरत्वम् यत्रैवापरत्वं तत्रैव परत्वमुत्पद्यमानं दृष्टमित्यर्थान्तर । व्यवहतृनिमित्ताद् व्यतिरेकः सम्भवतीति । तथा चाधमजातीये दिग्विवक्षया परस्मिन् स्थविरपिण्डे बलीपलितादिसान्निध्यमपेक्षमाणस्योत्कृष्टजातीयं युवानमवधिं कृत्वेत रस्मात् परो विप्रकृष्टोऽयमिति बुद्धिर्भवति, तामपेक्ष्य परेण कालप्रदेशेन योगात् परत्वमिति । स्थविरश्वावधिं कृत्वोत्कृष्टजातीये यूनि परदिग्भागव्यवस्थितेऽपि रूढश्मश्रुकार्कश्य For Private And Personal Use Only
Page #149
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालवैधर्म्यम् 121 मपेक्ष्यमाणस्य सन्निकृष्टा बुद्धिरुत्प्द्य्ते। तामपेक्ष्यापरेण कालप्रदेशेन योगादपरत्वस्योत्पत्तिरिति । ___ अत्र दिक्सम्पादितपरत्ववैलक्षण्यान्न तदेव निमित्तम्, नापि निकृष्टजातीयतया जातिकृतं परत्वं सम्भवति । न च क्षित्यादेरन्यतमं निमित्तं सामर्थ्यानवधारणात् । यस्तु शिष्यते स काल इति । नन्वेकस्मिन्नेव दिने पाकजोत्पत्तिन्यायेन पिण्डयोः समुत्पादात् कथं परत्वापरत्वम् ? उत्पत्तेः प्र्भृत्यादित्य्प्रिव्र्त्नापेक्स्स्या। तथा हि जन्मनः प्रभृत्येकस्यादित्यपरिवर्तनानि भुयांसीति परत्वम्, अन्यस्य चाल्पीयांसीत्यपरत्वम् । अथादित्यपरिवर्तनमेवास्तु, किं कालेनेति चेत् । n। युगपदादिप्रत्ययानमेयत्वात् । न चादित्यपरिवर्तनादेव युगपदादिप्रत्ययाः सम्भवन्तीति । एकस्मिन्नेवादित्य- 18 परिवर्तने सर्वेषामनुत्पादाद् व्यपदेशाभावाच्च । तथा हि युगपत्काल इति व्यपदेशो न युगपदादित्यपरिवर्तनमिति । न च क्रियैव काल इति वाच्यम् । युगपदादिप्रत्ययाभावप्रसङ्गात् । तथाहि, क्रियायाः क्रियारूपतया विशेषाभ्युपगमादिति प्रत्ययाभावः, praaprvytikraabhaavshc| च क्रिया काल इति प्र्तीय्ते। यदि च कर्तृकर्मव्यतिरिक्ता विशिष्टप्रत्यय- 15 सम्पादिका क्रिया स्यात् संज्ञाभेदमात्रम् । अव्यतिरेके तु विशिष्टप्रत्ययाभाव एवेत्यलं विस्तरेण । तथा युगपद्भावो योगपद्यम् । बहूनां कर्तृणां कार्यकरणे बहूनां कार्याणामात्मलाभ इति। तथा हि युगपदेते कुर्वन्तीति कलिम्बनं ज्ञानम्, युगपदेतानि कृतानीति कार्यालम्बनञ्च दृष्टम् । न चात्र कर्तृमात्रं कार्यमात्रञ्चालम्बनमतिप्रसङ्गात् । तथा हि 20 यत्र क्रमेण कार्य तत्रापि कर्तृकर्मणोः सद्भावात् । स्यादेतद् विज्ञानम्, न च कतरस्माद् विशिष्टं कर्तारं कार्यं वालम्व्योत्पद्यते विज्ञानमेतदिति ज्ञ्याय्ते। यच्च तद्विशेषणं क्षित्यादिविलक्षणं स काल इति न यौगपद्यायोगपद्यक्रम इति । अयुगपदेते कुर्वन्तीति कालम्बनं ज्ञानम्, अयुगपदेतानि कृतानीति कार्यालम्बनं ज्ञानम् । अत्रापि विशिष्टयोः कर्तृकर्मणोरालम्बनत्वात् क्षित्यादिविलक्षणं निमित्तं वाच्यमिति कालसिद्धिः । For Private And Personal Use Only
Page #150
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 122 व्योमवती तथैक एव कर्ता किञ्चित् कार्य चिरेण करोति व्यासङ्गाद् अनथित्वाद् वा किञ्चित् क्षिप्रं त्द्थित्या। तत्र चिरेण कृतं क्षिप्रं कृतमिति प्रत्ययो विलक्षणत्वाद् विलक्षणं कारणमाक्षिपतीति । न च कार्यमेव निमित्तं तस्योभयात्र समानत्वात् । नापि कतव, तस्यापि साधारणत्वात् । न च निनिमित्तं कदाचिद् भवतीत्यतो विलक्षणेन निमित्तेन भवितव्यमित्यत आह * तेषाम् * युगपदादिप्रत्ययानाम् । OM विषयेषु * कर्तृषु कार्येस्सु। किविशिष्टानाम् ? * पूर्वप्रत्ययविलक्षणानाम् * पूर्वप्रत्ययाः कर्तृकार्येषु तत्प्रत्ययाः, तद्विलक्षणानाम् । उत्पत्तावन्यस्य क्षित्यादिरूपस्य निमित्तस्यासम्भवाद् यन्निमित्तं स काल इति । अथ कालस्यैकरूपतया विलक्षणप्रत्ययानामभावप्रसङ्ग एव्। अथ क्रिया-वैलक्षण्याद् विलक्षणः कालस्तवैशिष्ट्याच्च प्रत्ययवैशिष्ट्यमिति चेत् । एवं तहिं दुरुत्तरमितरेतराश्रयत्वम् । तथा हि क्रियायाः क्रियारूपतया विशेषाभावात् कथं कालविशेषकत्वम् ? अथ युगपत् क्रियाविशेषितो युगपत् कालस्तविशेषिता च युगपत् क्रियेतीतरेतराश्रयत्वमेव । नैतदेवम् । निर्विकल्पिकायां संविदि परस्परव्यावृत्तक्रियास्वरूपावगमे सति 15 तद्विशिष्टः कालस्तस्माच्च युगपदादिप्रत्यया इत्युपगमात् । निर्विकल्पकाच्च स्विक्ल्पोत्प्त्तिरिस्स्य्ते। यद् वा स्वरूपेणैव क्रियाया विशिष्टत्वम्, तत्सहकारी कालो युगपदादिप्रत्ययसम्पादक इति । न चात्र विशेषणं कालः । किं तर्हि ? विशिष्टकार्योत्पत्तौ विशिष्टेन निमित्तेन भवितव्यमिति । अन्ये तु विशेषणत्वेन गृहीतस्य व्यापार इत्यनुमानादेआपारानुपलब्धः, प्रमाणञ्च 28 विना असम्भवादिति कालस्य प्रत्यक्षतां ब्रुव्ते। तथा हि विशेष्यज्ञानान्यथानुपपत्त्या विशेषणे ज्ञानं कल्प्यते । तच्च प्रमाणान्तरव्यापारानुपलब्धः प्रत्यक्षमेव । ननु सर्वेषामेव कारकाणां विशेष्यज्ञानोत्पत्ती व्यापारविशेषेऽप्येकमेव विशेषणं नान्यदिति विशेषहेतुर्नास्तीति । n। स्वालम्बनज्ञानसहितस्य' विशेष्यज्ञानोत्पत्तावेकस्यैव व्यापारात्, अयमेवानुरागः । स्वानुरक्तप्रत्ययजनकञ्च विशेषणं नाकारापकम्, नापि स्वशब्दाभिलप्यज्ञानजनकम, असम्भवात् । नहि स्वाकारार्पकत्वं विशेषणस्य, 25 For Private And Personal Use Only
Page #151
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालवैधर्म्यम् आकारवादप्रतिषेधात् । नापि विशेषणशब्दाभिलप्यं विशेष्ये ज्ञानं सम्भवति, पुरुष दण्ड इति ज्ञानानुत्पत्तेः । अथ दण्डस्यातिशयाधायकत्वानुपपत्तेर्विशेषणत्वाभाव इति चेत्, न । विशिष्टज्ञानजनकत्वेनास्यैवातिशयत्वात् । तज्ज्ञानञ्चातिशयः, तत्सद्भावे कार्यसद्भावात् । अथ विशेषणविशेष्ययोर्विभिन्नज्ञानालम्बनत्वे न प्रमाणमस्तीति चेत् । तथाहि, विशेष्यज्ञानमुत्पत्तेः पूर्वं विशेषणस्य न तद्रूपतां दर्शयति न क्रमेण प्रमाणमिति । न च विभिन्नज्ञानालम्बनत्वं विशेषणविशेष्यभावेन व्याप्तम् । नापि विशेषणविशेष्यभावः क्रमेणेत्युभयथापि व्यभिचारात् । तथा हि लिङ्ग लिङ्गिनोर्विभिन्नज्ञानालम्बनत्वेऽपि न विशेष्यविशेषणभाव इति व्यभिचारः । न च क्रमे साध्ये विशेषणविशेष्यभावो हेतुः, साधारणत्वात् तस्य सपक्षविपक्षाभ्यां व्यावृत्तेरिति । तथापि भिन्नज्ञानालम्बनत्वे विशेषणविशेष्ययोरनुमेयप्रतिपत्तेः प्रत्ययलक्षणत्वं स्यात् । तथाहि अनुमानाद् गृहीतं विशेषणमिन्द्रियार्थसन्निकर्षेण सह व्यापारात् प्रत्यक्षसामग्र्यामन्तभूतमिति तज्जनिता प्रतिपत्तिरग्निमानेष देश इति प्रत्यक्षफला स्यात् । अथैकज्ञानालम्बनयोरङ्गल्योरिवकज्ञानालम्बनपक्षे कथं विशेषणविशेष्यभावः ? प्रधानोपसर्जनभावेन । स एव कस्मादिति चेत् ? विभिन्नज्ञानालम्बनत्वेऽपि समानम् । तथाहि इदं विशेषणमिदं विशेष्यमिति विभिन्नज्ञानालम्बनत्वाविशेषे कथं नियमः ? प्रधानोपसर्जन भावादिति चेत्, इष्टम्, तदेकज्ञानालम्बनत्वेऽपीति दोषाभावात् । For Private And Personal Use Only 123 na चाग्नेनिराधारस्य पूर्वमनुमानं सम्भवति । तथाग्निरप्यनुमीयमानोऽग्नित्वविशिष्टः प्रतीयत इति पूर्वमग्नित्वग्रहणम् । तत्राप्यग्निर्विशेषणमित्यन्योन्याश्रयत्वम् । अथाग्नौ समवायोऽग्नित्वस्य विशेषणम् ? तत्राप्यग्नित्वमग्निर्वा विशेषणमिति तदेव दूषणविशिष्टस्य सर्वत्र सद्भावाद विशेषकत्वानुपपत्तिः । अथ पर्वतोऽग्नेविशेषणम् ? तत्रापि पर्वतत्वं तत्र च समवायो विशेषणमिति पूर्ववद् दूषणम् । अथाग्निसंयोगः पर्वतस्याग्नेश्च विशेषणम् ? तस्यापि संयोगिनी तयोरपि संयोग इति पूर्वदोषप्रसङ्गः । तस्मादनुमानं प्रमाणीकुर्वता विशेषणविशेष्यालम्बनमेकं विज्ञानमभ्युपेयम् । एवश्व 20 धूमविशिष्टस्य पर्वतस्योपलम्भादग्निविशिष्टे प्रतिपत्तिर्भवति । 10 15
Page #152
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 124 व्योमवती अथैकश्चायं विशेषणविशेष्यभावो न धर्मपदार्थान्तर्गतः, ततद्व्यतिरेकप्रतिषेधात् । नापि द्रव्यादिपदार्यान्तर्गतः, षट्पलम्मा दिति । न हि द्रव्यादीनामन्यतमः षट्सपलभ्यत इति । अथ विशिष्टप्रत्ययहेतुरदृष्टो विशेषणविशेष्यभाव इति चेत् । तस्य चैकतायामिदं विशेषणमिदं विशेष्यमिति व्यवस्थानुपपत्तिः, विशेषणविशेष्यत्वस्यैकत्वादिति । तथा हि यदेव विशेषणत्वं तदेव विशेष्यत्वमित्येकस्य पुरुषस्यैकस्मिन्नेव काले तदेव विशेषणं विशेष्यञ्चेति स्यात् । न चैतदस्ति । तस्माद् विशिष्टादृष्टो न विशेषणविशेष्यभावः । अथ नैको दृष्टो विशेषणविशेष्यप्रतिनियतः ? तथापि विशेषणविशेष्ययोर्भावो न स्यात् । अतो यथासम्भवं विशेषणविशेष्यभावो ग्राह्यः, क्वचित् संयोगः, क्वचित् समवाय इति । तथा चाभावेऽपि विशेषचक्षुरादिसम्बन्ध एव विशेषणविशेष्यभावः, तेन सता च विशिष्टप्रत्ययजननात् । न चादृष्टस्यात्र कारणत्वं निषिध्यते, सकलकार्येषु साधारणत्वात् । नाप्यदृष्टो दृष्टकारणं प्रत्याचष्टे, शरीरादेरप्यभावप्रसङ्गात् । तथाहि सुखादि सम्पादकोऽदृष्ट एवास्त्वलं शरीरादिपरिकल्पनयेति । अथादृष्टसद्भावेऽपि शरीरादयो 15 दृष्टत्वादभ्युपगम्यन्ते, तर्हि विशेष्यचक्षुरादिसम्बन्ध एव दृष्टत्वाद् vishessnnvishessybhaavo'bhyupgntvyH| अथ विशेषणे तस्यावृत्तेः कथं तद्भाव इति चेत्, न । अदृष्टव व्यापारापेक्षया तद्वृत्तित्वात् । अथैकज्ञानालम्बनत्वे 'सुरभि द्रव्यम्' इति विभिन्नेन्द्रियग्राह्ययोविशेषणविशेष्यभावो न स्यात् । न हि विभिन्नेन्द्रियाभ्यामेक विज्ञानं सम्पाद्यं दृष्टमिति । n। विशेषणविशेष्ययोविभिन्नज्ञानालम्बनत्वे बाधकोपपत्तेरनुसन्धानज्ञानमेतत् । तथा हि प्राणेन गन्धमुपलभ्य चक्षुषा स्पर्शनेन वा द्रव्यं पश्चान्मनसानुसंधत्ते 'सुरभि द्रव्यम्' इति । न च सर्वं विशेष्यज्ञानमनुसन्धानज्ञानमिति वाच्यम्, तत्र हि बाधकानुपपत्तेः । तथा विशेषणविशेष्ययोविभिन्नज्ञानालम्बनतायाम् एकदण्डिनमहमद्राक्षम्' इति स्मरणं न स्यात्, तस्य हि अनुभवरूपत्वात् । अथ पुरुषप्रत्ययसामानाधिकरण्याइ 'दण्डिनमानय' इत्यादिप्रयोगेषु पुरुषस्यैकक्रियासम्बन्धात् तदालम्बनमेव विशेष्यज्ञानमिति चेत्, n। पुरुषस्य विशेष्यतया प्राधान्यात् क्रियासम्बन्धः सामानाधिकरण्यञ्चोपपद्यत एवेत्यलमतिविस्तरेण । For Private And Personal Use Only
Page #153
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालवधर्म्यम् 125 अन्ये त्वेकज्ञानालम्बनत्वे विशेषणविशेष्यभावो न स्यात्, तयोः करणकर्मरूपत्वादिति म्न्य्न्ते। तथाहि विशिष्यतेऽनेनेति विशेषणं करणम् । विशेष्यत इति विशेष्यं क्र्म्। तच्चैकज्ञानालम्बनतायां न स्यादुभयोः कर्मत्वादिति । नाप्यज्ञातव्यापारे सहकारित्वाविशेषाच्चक्षुरादिभ्यो विशेषः स्यादिति तज्ज्ञानं कल्प्यते । यदि च दण्डत्वविशिष्टो दण्डः पुरुषस्य विशेषणमिष्येत तस्याप्यन्य- 5 दित्य्न्व्स्था। दण्डश्चेद् दण्डत्वस्थ विशेषणमितरेतराश्रयत्वञ्च स्यादिति vishessyjnyaanaabhaavprsnggH| अस्ति च विशेष्यज्ञानमिति तदन्यथानुपपत्त्या विशेषणज्ञानमात्रं ज्ञायते । यच्चेदं विशेष्यज्ञान मुत्पत्तेः पूर्वं विशेषणस्य [न तद् ] रूपतां दर्शयतीत्युक्तम्, तत्र केयं विशेषणरूपतेति विचार्य्म्। न हि दण्डे दण्डत्वादिवद् विशेषणरूपता प्रतिभाति । 10 अथ स्वानुरक्तप्रत्ययजनकत्वं विशेषणत्वम्, तच्च यदि स्वालम्बनज्ञानसहितस्य विशेष्यज्ञानजनकत्वम्, अभ्युपगमव्याघातः । न चैकविज्ञानालम्बनत्वेऽनुरागार्थं पश्यामः, तच्छब्दाभिलप्यत्वादेः प्रतिषेधात् । नापि क्रमो विशेषणविशेष्यभावहेतुरनभ्युपगमात् । विशेष्यज्ञानन्तु विशेषणज्ञानं दर्शयत्येवान्यथा हि तविशिष्टत्वायोगात् । यच्चेदमनुमानादप्रतिपत्तेः प्र्त्य्क्स्स्फ्ल्क्त्व्मिति। तच्चासत् । बाधकसद्भावेन अत्रैक- 15 ज्ञानालम्बनत्वाभ्युपगमात् । न चैवं सर्वत्र बाधकमस्तीति । अन्ये तु धूमोपलम्मानन्तरमग्न्यनुमाने सत्यग्निमानयं पर्वत इति ज्ञानं प्रत्यक्षमेवेति ब्रुवते, अन्यथा हि 'अयम्' इत्यपरोक्षतानिर्देशो न स्यात् । अत्र च साध्यधर्मविशिष्टधर्मिणः साध्यत्वे कथमेतत् साधनं स्यादिति वाच्य्म्। यच्चेदं विशेषणविशेष्यभावः किमेकोऽनेको वेति, तत्रैकत्वाभ्युपगमेऽपि न 11 विशेषणविशेष्ययोरव्यवस्था, निमित्तान्तरस्यासाधारणस्य सद्भावात् । तथा हि विशेषणं स्वानुरक्तप्रत्ययोत्पादकत्वेनेत्युक्तम्, विशेष्यन्तु विशेष्यज्ञानविषयत्वेन, विशेषणविशेष्यभावस्तु परं विशेष्यज्ञानोत्पत्ती सहकारी, न पुनर्व्यवस्थाकारणमिति । न च संयोगसमवायावेव विशेषणविशेष्यभावः, तयोः समवायेऽभावे चाभावात् । अत्रापि विशेष्येन्द्रियसम्बन्धोऽस्तीति चेत्, न । तस्य विशेषणावृत्तित्वात् । नाप्यदृष्टवद् 25 व्यापारापेक्षया तवृत्तित्वम्, संयोगसमवाययोरन्यत्रानुपलब्धः । तथा हि संयोगसमवाय For Private And Personal Use Only
Page #154
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 126 व्योमवती योर्यदि व्यापारापेक्षया विशेषणवृत्तित्वमिष्येत, विशेष्यसम्बन्ध विना अभावसमवाययोग्रहणं स्यात् । यत्र हि तयोर्वृत्तिस्तत्रैव ग्रहणजनकत्वोपलब्धेः । अदृष्टस्य त्वात्मसमवेतस्यापि सकलकार्योत्पत्तौ साधारणत्वात्, संयोगादिसद्भावे तदभावे च केवलस्य व्यापारोऽभ्युपगम्यत एव्। स चोभयत्र व्यापारापेक्षया सम्बद्ध इव सम्बद्धो न प्र्मार्थ्त्ः। न चोपचरितस्येन्द्रियासहकारित्वम्, अपरोक्षज्ञानस्यान्यथासम्भवेन त्द्भाव्सिद्धेः। दृष्टञ्च श्रोत्रान्योपचरितस्यापि शब्दज्ञानसहकारित्वमिति । यच्चेदं 'सुरभि द्रव्यम्' इत्याद्यनुसन्धानज्ञानमित्युक्तम्, तदसत् । अन्यत्राप्येवं प्रसङ्गात् । न चात्र विभिन्नज्ञानालम्बनत्वे किञ्चिद् बाधकमस्तीति तदेवाभ्युपेयम् । नापि 'दण्डिनमहमद्राक्षम्' इति स्मरणानुपपत्तिः, विशेषणज्ञानजनितसंस्कारस्य विशेष्यज्ञानसहकारिणः संस्कारारम्भेणापि तद्भावात् । यच्चेदमेकज्ञानालम्बनत्वेऽपि विशेष्यस्य प्राधान्यात् क्रियासम्बन्धः, सामानाधिकरण्यञ्च घटत इति। त्न्न्। प्राधान्यस्यैव विचार्यत्वात् । एकज्ञानालम्बनतायां हि कि कृतं प्राधान्यामिति चिन्त्यम् । सामानाधिकरण्यन्त्वेकज्ञानालम्बनत्वाविशेष पुरुषप्रत्ययेन 15 न च दण्डप्रत्ययेनेति विशेषणहेत्वभावः । अथ विभिन्नविशेषणनिमित्तयोरेकस्मिन्नर्थे वृत्तेः सामानाधिकरण्यम्, दण्डीति प्रत्यये दण्डो विशेषणं पुरुषे इति । न चैवं दण्डस्य' विशेषणत्वेऽन्यद् विशेषणमस्तीति सामानाधिकरण्यम् । नैतदेवम् । अनेकस्य' प्रमेयस्य प्रतिभासाभ्युपगमात् । तथा हि 'न दण्डी' इति ज्ञाने दण्डत्वाद्यपि प्रमेयं प्रतिभासत' इत्यभ्युपगमे कथं न सामानाधिकरण्यम्, तथा सूत्रव्याघातश्च "समवायिनः श्वैत्याच्छ्वत्यबुद्धेः श्वेते बुद्धिस्तत्कार्यकारणभूते" (वै. सू. 8 / 1 / 6 ) कार्यकारणस्वभावे इति । ___ न पुनर्भूताभिधानमुपमायां मुख्य बाध्कानुप्प्त्तेः। नापि प्रमेयाविशेषादेव प्रत्ययविशेषः, सहकारिवलक्षण्येनापि भावात् । नन्वेवं तहि विशेषणवत् सम्बन्धेऽपि ज्ञानं क्ल्प्नीय्म्। तत्र तदनुरागस्याप्रतिभासेन चक्षुरादिवद् अगृहीतस्यापि व्यापाराभ्युपगमात् । For Private And Personal Use Only
Page #155
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 127 कालौधर्म्यम् नाप्यभेदोपचाराद् विशेषणविशेष्यभावः, 'पुरुषे दण्डः' इति ज्ञानानुपपत्तेः । अथ विशेषणं विशेष्यञ्च सम्बन्धं लौकिकी स्थितिम् । गृहीत्वा सङ्कलय्येव तथा प्रत्येति नान्यथा ॥ (?) इति सङ्कलनाज्ञानमिति चेत्, नैतद् युक्त्म्। एतावतो ज्ञानकलापस्य सद्भावे प्रमाणाभावात् । तथा हि परं विशेष्यज्ञानमुत्पद्यमानं दृष्टम् । तच्चान्यथा न घटत इति विशेषणेऽपि ज्ञानं लुप्तम् । न पुनर्ज्ञानान्तरसद्भावे प्रमाणमस्तीति । न चेदं निविषयं कल्पनाज्ञानम्, अर्थान्वयव्यतिरेकानुविधानात्, बाधकानुपपत्तेश्च । / तदेवं गृहीतस्य विशेषणस्य विशेष्यज्ञानजनकत्वात् लिङ्गादिव्यापारानुपलब्धेश्च प्रत्यक्षत्वं काल्स्येति। सत्यम् । तथैकज्ञानालम्बनत्वेऽपि युगपदादिप्रत्यया न कालस्य 10 लिङ्गम्, तस्यापि विशेषणतयालम्बनत्वात् । अमीषाञ्चेन्द्रियानुविधानेन prtykssphltvaaditylm| सर्वकार्याणामुत्पत्तौ कारणत्वं प्रतिज्ञातमाह * सर्वकार्याणाञ्चोत्पत्तिस्थितिविनाशहेतु: * इति । उत्पत्तिरात्मलाभो भावानाम् । स्थितिः क्र्म्भाव्य्नेक्कार्य्क्र्तृत्व्म्। विनाशः prdhvNsH। तेषां कारणमिति । अत्र तु यद्यपि सर्वकार्याणां हेतुरित्युक्ते सर्वमेतल्लभ्यते तथाप्यवान्तरविशेषापेक्षया भेद्क्थ्न्म्। अथ तेषां हेतुः काल इति कथं ज्ञायत इत्याह तद्व्यपदेशात् इति । तथा हत्पत्ती कालेन व्यपदेशो ऽमध्याह्न उत्पन्नोऽपराले उत्पन्नः' इति । स्थिती च 'मध्याह्न यावत् स्थितोऽपराह्मञ्च' इति । विनाशे तु 'प्रातविनष्टो वर्षान्ते विनष्टः इत्यादि । कारणेन तु कार्यस्य व्यपदेशो यथा 'चाक्षुषं विज्ञानम्, मानसं विज्ञानम् इति। अथाकारणेनापि व्यपदेशः सम्भवत्येव, 'मूर्ताः परमाणवः' 'दण्डी पुरुषः' इति । सत्यम । तथापि सम्बन्धे सति vypdeshoplbdhH। न चान्यः सम्बन्धोऽत्र सम्भवतीति कार्यकारणभावो ज्ञायते । अथास्ति संयोग: ? न । गुणकर्मादेरव्यपदेश्यताप्रसङ्गात् । अस्ति च तत्रापि व्यपदेशः 'पूर्वाहे शब्दस्तथोत्क्षेपणम्' इत्यादि । 1 For Private And Personal Use Only
Page #156
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 128 व्योमवती अथायं व्यपदेशः संयुक्तसमवायाद् भविष्यतीति । न । अभावे तदभावप्रसङ्गात् । अतः कार्यकारणभाव एव सम्बन्धोऽभ्युपेयः, तस्य हि व्यापकत्वादिति । तथा नियतकाले कुसुमादेः कार्यस्योपलम्भो न कालान्तरे इत्यन्वयव्यतिरेकाभ्यां तस्य' कारणत्वं विज्ञायते । तथा हि वसन्तसमय एव पाटलादिकुसुमानानुद्गमो न कालान्तरे इत्येवं कार्यान्तरेष्व यूह्य n। तथा 'प्रसवकालमपेक्षते' इति व्यवहारात् कारणत्वं कालस्य । तथाहि, shkaarinnmpekssyoplbdhH| कालस्य सहकारितामन्तरेण 'प्रसूतौ' अयं व्यवहारो न स्यात् । तथा न परं युगपदादिप्रत्ययहेतु: * क्षगलवनिमेषकाष्ठाकला मुहूर्तयामाहोरात्रा र्धमासमासर्वयनसंवत्सरयुगकल्पमन्वन्तरप्रलयमहाप्रलयव्यवहारहेतुः * इति। तथाहि, 10 परमाणोश्चावरुद्धनभोदेशत्यागोपलक्षितः काल: क्षणः । "तद् द्वयं लव इत्युक्तो निमेषश्च लवद्वयम् । काष्ठा निमेषाः पञ्चदश चेह प्रकीर्तिताः । / त्रिंशत् काष्ठाः कला प्रोक्ता कला: त्रिशन्मुहूर्त्तकः । " (पुराणम् ) इत्येवं मासादेरपि लक्षणं प्रसिद्धं ग्राह्यम् । स चायं क्षणादिव्यवहारो विशिष्टत्वाद् विशिष्टं निमित्तमाक्षिपति । न चान्यनिमित्तं सम्भवतीति, क्रियादेः प्रतिषेधाद् इति कालसद्भावसिद्धिः । तस्य समवायित्वगुणवत्त्वप्रतिपादनार्थं * तस्य' गुणाः संख्यापरिमाणपृथक्त्वसंयोगविभागाः OM इति वाक्यम् । अत्र केषाञ्चिदुत्पत्तौ समवायिकारणम्, एतैगुणैर्गुणवान् काल इति । अथ द्रव्यत्वादेव संख्यासद्भावसिद्धौ किमेकोऽनेको वेति संशयस्तन्निरासायाह * काललिङ्गाविशेषादेकत्वं सिद्धम् * इति। कालस्य' यल्लिङ्गं युगपदादिप्रत्ययरूपं तद्विशिष्टमिति नानात्वाप्रतिपादकम् । ननु चासिद्धमेतत्, युगपदादिप्रत्ययानां परस्पर विशिष्टत्वात् । न च कार्यवैलक्षण्यं कारणवैलक्षण्यं विना भवतीति, नानात्वमेव न्याय्यम् । सत्यम् । कार्यवैलक्षण्याद् विज्ञायत eva saamgriivailkssnnym| tacca सहकार्यन्तरानुप्रवेशेनापि घटत इति कथं कालस्य नानात्वम् । उक्तञ्चात्र विशिष्टक्रियोपचितस्य विशिष्टप्रत्ययजनकत्वमिति । न चैवं परमाणूनां चातुर्विध्यं व्याहन्यत इति पूर्ववद वाच्यम् । तदेवं नानात्वे प्रमाणाभावाद् द्रव्यस्य च संख्येयत्वादित्येकत्वं siddham । For Private And Personal Use Only
Page #157
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालवैधर्म्यम 126 5 तथा * तदनुविधानात् पृथक्त्वम् * इति । तेनैकत्वेनानुविधानं साहचर्यात्, यत्र ह्येकत्वं तत्रावश्यमेकपृथक्त्वं भविष्यतीति । न चैवं परिमाणविशेषेण साहचर्यमस्तीति ज्ञानार्थं क्रमातिक्रमेण पृथक्त्वनिरूपणमिति । तथा * कारणे काल इति वचनात् परममहत् परिमाणम् इति । "युगपदादिप्रत्ययानां कारणे कालाख्या" इति (वै. सू. 7/1125) सूत्रं दर्शयति । तथाहि, युगपदादि- प्रत्ययानां कारणे काल इत्याख्या संज्ञेति । ते च प्रत्ययाः सर्वत्र भवन्तीति व्यापकत्वं कालस्य । तस्माच्च परममहत्त्वमिति । यद् वा अणुपरिमाणानधिकरणत्वे सति नित्यद्रव्यत्वात् परममहत्त्वमिति पूर्ववद् वाच्यम् । तथा * कारणपरत्वादिवचनात् संयोगः - इति । "कारणपरत्वात् कारणापरत्वाच्च कार्ये परस्वापरत्वे" (वै. सू. 7 / 2 / 22) इति सूत्रं दर्शयति । कारणपरत्वं हि कालपिण्डसंयोगः परत्वोत्पादकत्वादुपचारेण विवक्षित इति वक्ष्यामः परत्वपरीक्षायाम् । 10 * तद्विनाशकत्वाद् विभागः * इति । तस्य हि संयोगस्य कृतकत्वादवश्यं विनाशेन भवितव्यम् । स च सर्वत्राश्रयविनाशाभावाद् विभागादेव' विनश्यतीति विभागः सिद्ध इति । अथ कालस्य कथं द्रव्यत्वं नित्यत्वञ्चेत्याह - तस्याकाशवद् द्रव्यत्वनित्यत्वे 15 सिद्धे * इति । तथा हि गुणवत्त्वादनाश्रितत्वाच्च द्रव्यं काल्ः। समानासमानजातीयकारणासम्भवाच्चाकार्यत्वेन नित्य इत्यतिदेशार्थः । ननु चात्र कालस्यकतायां वर्तमानादिव्यवहारः कथं स्यादित्याह* काललिङ्गाविशेषादजसैकत्वेऽपि इत्यादि । यद्यपि काललिङ्गाविशेषादञ्जसा मुख्यया वृत्त्यैकत्वं सिद्धं तथापि सर्वकार्याणां प्रारम्भश्च क्रियाभिनिर्वृत्तिश्च स्थितिश्च 20 निरोधश्चेति तथोक्तास्त एवोपाधयः, त्भेदान्नानात्व्मिति। तथा च प्रारम्भक्रियोपलक्षितोऽनागतः कालः । अभिनिर्वृत्तिरात्मलाभस्तदुपलक्षितश्च वर्तमानः । तथा स्थितिः क्रमभाव्यनेककार्यकर्त्तत्वं तदुपलशितोऽपि वर्तमान एव । तस्य यावद् वस्तुसद्भावव्याप्यत्वाद् यावद् विवर्तते वस्तु तावद् वर्तमान इति । तथा निरोधो विनाशस्तदुपलक्षितश्चातीत iti For Private And Personal Use Only
Page #158
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 130 व्योमवती # अथ कथं नानात्वमुपचर्यत इत्याह मणिवत् पाचकवद् वा * इति । यथा मणेः स्वरूपा परित्यागेनैवोपाधिभेदादुपचर्यते नानात्वं 'पीतो रक्तः' इति, तद्वदिहापि भिन्नक्रियोपाधिवशाद् वर्तमानादिभेद इति । यथा वा स्वरूपापरित्यागेनैव पुरुषस्य' नानाक्रियावशात् पाचकादिभेदस्तद्वदिहापीति । वास्तवे हि भेदे बाधकोपपत्तेः । 5 तथा हि यदि वर्तमानादेवस्तवो भेदो व्यापकत्वञ्च स्याद् एकस्य वस्तुनोऽनेककालसम्बन्धाद् अव्यपदेश्यता प्रसज्येत । न हि वर्तमानेन व्यपदेशोऽतीतानागताभ्यामपि सम्बन्धात् । नाप्यतीतेनेतराभ्यामपि सम्बन्धाद् अव्यापकत्वम् । तर्हि नानेकस्य पुरुषस्यैकस्मिन्नेव देशेऽतीतानागतवर्तमानप्रत्ययाः प्राप्नुवन्ति । ते तथा दृष्टाः । तथा चैकस्य विद्यमानक्रियोपलम्भादेकस्मिन्नेव देशे वर्तमानप्रत्ययः । तत्रैवान्यस्य क्रियोपरमादतीत प्रत्ययः । अन्यस्य चोत्पद्यमानक्रियोपलम्भादनागत इति । क्रियावशादेव नानाप्रत्ययजनकत्वं न पुनर्वास्तवोऽस्य bheda iti sthitam / 10 15 20 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dika पूर्वापरादिप्रत्ययलिङ्गा । मूर्त्तद्रव्यमवधिं कृत्वा मूर्तेष्वेव द्रव्येष्वेतस्मादिदं पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरेण अपरोत्तरेण उत्तरपूर्वेण चाधस्तादुपरिष्टाच्चेति दश प्रत्यया यतो भवन्ति सा दिगिति । गुणाः तस्यास्तु काल देते सिद्धाः । दिग् लिङ्गा विशेषादञ्ज सैकत्वेऽपि दिशा, परमर्षिभिः श्रुतिस्मृतिलोकव्यवहारार्थं मेरुं प्रदक्षिणमावर्तमानस्य भगवतः सवितुर्ये संयोगविशेषास्तेषां लोकपालपरिगृहीत दिक् प्रदेशानामन्वर्थाः प्राच्यादिमेदेन दशविधाः संज्ञाः कृताः । संख्यापरिमाणपृथक्त्वसंयोगविभागाः । ततो भक्त्या दश दिशः सिद्धाः । तासामेव देवतापरिग्रहात् पुनर्दश संज्ञा भवन्ति । माहेन्द्री, वैश्वानरी, याम्या, नैरृती, वारुणी, वायव्या, कौवेरी, ऐशानी, ब्राह्मी, नागी ceti । For Private And Personal Use Only
Page #159
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 131 digvadharmyam हदानी दिशोऽवसरप्राप्ताया लक्षणपरीक्षार्थं * दिक् पूर्वापरादिप्रत्ययलिङ्गा * इत्यादि प्र्क्र्न्न्म्। दिगिति लक्ष्यनिर्देशः । पूर्वापरादिप्रत्ययलिङ्गेति लक्षणम् । तथा पूर्वश्चापरश्च पूर्वापरौ, तावादिर्येषामिति तथोक्तास्ते च ते प्रत्ययाश्चेति, ते लिङ्गं यस्याः सा तथेति । सङ्ग्रहोक्तविवरणार्थमाह मूर्तमवधिं कृत्वा मूर्तेष्वेव द्रव्येषु विषयभूतेष्वेतस्मान्मूर्तद्रव्यादिदं मूर्तं पूर्वेण दक्षिणेनेत्यादिदश प्रत्यया यतो निमित्ताद् भवन्ति सा दिगिति । तथा च दिगितरेभ्यो भिद्यते, पूर्वापरादिप्रत्ययलिङ्गत्वात्, यस्तु न भिद्यते न चासावेवम्, यथा क्षित्यादिरिति । व्यवहारो वा साध्यः । ननु च पूर्वापरादिप्रत्ययाः परस्परापेक्षितया मूर्तेष्वेव भवन्तीत्यसिद्धं लक्षणाभिधानम् । नैतदेवम् । परस्परापेक्षितायामुभयाभावप्रसङ्गात् । तथाहि, यदि पूर्वमपेक्ष्य 10 अपरप्रत्ययः, अपरञ्चापेक्ष्य' पूर्वप्रत्यय इत्येकाभावेऽन्य्त्राभावादुम्याभाव्प्र्स्न्ग्ग्ः। न च निनिमित्तः, कदाचिदुत्पन्नत्वादन्वयव्यतिरेकाभ्यां मूर्तद्रव्यस्य' व्यापारोपलब्धः, अगुल्यादिव्यपदेशाच्चालम्बनत्वम् । न च तस्याविशिष्टस्य प्रत्ययजन्मनि व्यापारः, सर्वत्राविशेषेण पूर्वादिप्रत्ययाविशेषप्रसङ्गात् । अथ मूर्तद्रव्यमेवावधिभूतं निमित्तमिति चेत्, न । तस्य srvprtyyessvvishessaat| 15 तथा हि तस्य निमित्ततायां यत्रैव पूर्वप्रत्ययस्तत्रैव दक्षिणादिप्रत्ययाः प्रसज्येरन्, अविशेषात् । नापि सङ्केत एव निमित्तम् । तस्य हि निमित्तं विना स्र्व्त्राप्र्वृत्तेः। तथा ह्येकं निमित्तं विनैकत्र सङ्कोतित: 'पूर्व' शब्दो नार्थान्तरे प्र्व्र्त्ते। अथास्ति पूर्वादिशब्दानां सङ्केतप्रवृत्तेः कारणमेकं यत्सद्भावादर्थान्तरेऽपि प्रवृत्तिरिति चेत् । सा तर्हि दिगिति । अथाविशिष्टतया दिशो न विशिष्टप्रत्ययजनकत्वमिति चेत्, न । एकत्वेऽपि 20 विशिष्टसंयोगवशाद् विशिष्टप्रत्ययजनकत्वमित्यनन्तरं व्क्स्स्याम्ः। अथ विकल्पज्ञानत्वान्निविषयाः पूर्वादिप्रत्यया वासनावशाद् भवन्तीति चेत्, तन्न । अबाध्यमानत्वात् । अबाध्यमानं ज्ञानं निविषयं न भवत्येव । शुक्लादिविज्ञानवद् विषयस्य चाङ्गुल्यादिव्यपदिश्यमानस्यान्वयव्यतिरेकाभ्यां व्यापारोपलव्धरित्युक्तम् । न च वासनैवात्र निमित्तम्, तस्या बोधव्यतिरेकेणासम्भवादिति पूर्वन्यायात् । ato 25 For Private And Personal Use Only
Page #160
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 132 व्योमवती विशिष्टप्रत्ययाः पूर्वापरादयो न विशिष्टं निमित्तमन्तरेण भवन्ति । न चान्यन्निमित्तं क्षित्यादिरूप सम्भवतीत्यतो निमित्तान्तरासम्भवाद् यदत्र निमित्तं सा दिगिति विशेषणविशेष्यं न्यायः । सर्वोत्पत्तौ कारणत्वं कालवद् द्रष्टव्यम् । समवायित्वगुणवत्त्वप्रतिपादनार्थमाह * तस्यास्तु गुणाः संख्यापरिमाण5 पृथक्त्वसंयोगविभागाः इति । तत्र चातिदेशं करोति * कालवदेते सिद्धाः इति । तथा दिग्लिङ्गाविशेषाद् विशेषलिङ्गाभावाच्चैकत्वं दिशः सिद्धम् । ननु पूर्वापरादिप्रत्ययाः परस्परं विलक्षणस्यैव निमित्तस्य प्रतिपादका इति नानात्वमेव युक्तम् । n। सहकारिवैलक्षण्येनापि प्रत्ययवैलक्षण्योपपत्तिरित्युक्तन्यायात् । अतो द्रव्यत्वादेव संख्यायोगसिद्धौ नानात्वे प्रमाणाभावाद् एकत्वं सिद्धम् । 10 तेनैकत्वेनानुविधानात् साहचर्यादेकपृथक्त्वञ्चेति । पूर्वापरादिप्रत्ययानां कारणे दिगाख्या' इति वाक्येन परममहत्त्वम् । तथा च पूर्वापरादिप्रत्ययाः सर्वत्र निमित्तं विना न सम्भवन्तीति दिशो व्यापकत्वात् परममहत्त्वम् । तथा "कारणपरत्वात् कारणापरत्वाच्च परत्वापरत्वे" (वै. सू. 7 / 2 / 22) इति सूत्रेण संयोगः सिद्धः । तथा हि कारणपरत्वं परत्वोत्पादको दिपिण्डसंयोगः । अपरत्वञ्चापरत्वोत्पादको विवक्षित इति __वक्ष्यामः प्र्त्व्प्रीक्स्सायाम्। संयोगश्च कृतकत्वादवश्यं विनाशीत्याश्रयविनाशस्य सर्वत्रासम्भवाद् विभागादपि नश्यतीति विभागः सिद्ध इत्यतिदेशार्थः । तथा गुणवत्त्वादनाश्रितत्वाच्च द्रव्यम् । समानासमानजातीयकारणासम्भवाच्चाकार्यत्वेन नित्यत्वञ्चेति द्र्स्स्त्त्व्य्म्। अथैकस्या दिशः प्राच्यादिव्यवहारः कथं स्यादित्याह * दिग्लिङ्गाविशेषादजसैकत्वेऽपि * इत्यादि । तत्र हि यद्यपि दिशो लिङ्गानामविशेषान्नानात्वाप्रसिद्धौ अञ्जसा मुख्यया वृत्त्यैकत्वं सिद्धम् । तथापि सवितुर्ये संयोगा लोकपालपरिगृहीतदिक्प्रदेशैः सहेति विभक्ति [ वि] परिणामः । यद् वा भगवतः सवितुर्ये संयोगास्ते केषामिति विवक्षायां सम्बन्धस्यापि विद्यमानत्वाद् युक्तव स्स्स्स्त्थी। * लोकपालपरिगृहीतदिक्प्रदेशानाम् इति । अन्वर्था अनुगतार्थाः * प्राच्यादिभेदेन दश विधा: * दशप्रकाराः । * संज्ञाः कृताः * परमर्षिभिरिति । किमर्थमित्याह For Private And Personal Use Only
Page #161
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmavaidharmyam 5 [* श्रुतिस्मृतिलोकव्यवहारार्थम् * / ] श्रुतिश्च, स्मृतिश्च, लोकश्चेति तथोक्तास्तेषां संव्यवहारार्थमिति । श्रौतो हि व्यवहार: 'वायव्यां गवयमालभेत', स्मार्तस्तु 'प्राङ्मुखो भुञ्जीत', लौकिकोऽपि 'अस्मद्वृद्धाः प्राङ्मुखा यजन्ते स्म' इत्यादिव्यवहारस्य प्रसिद्धयर्थमिति । अथ लोकपालपरिगृहीतदिक्प्रदेशः संयोगो भगवतः कथं भवतीत्याह * मेरु प्रदक्षिणमावर्तमानस्य * इति । प्रदक्षिणं हि यथा भवति तथा मेरु परिभ्रमतोऽपि विशिष्टसंयोगास्तद्वशाच्च प्राचादिव्यवहारः, अन्वयव्यतिरेकाभ्यामुपलम्भाच्च । तथाहि, उदयसमये सवितुर्दिकप्रदेशेन योगात् प्राचीति व्यवहारः, तत्र हि प्राक् प्रथममञ्चतीति कृत्वा। एवं मध्याह्नसमये दिक्प्रदेशेन संयोगाद् दक्षिणेति व्य्व्हार्ः। तथा चापराले तद्योगात् प्रतीचीति च । एवमुदीच्यादिष्वपि वाच्य्म्। नन्वेवं तहि स एवादित्यसंयोगोऽस्तु पूर्वादिव्यवहारस्य निमित्तम्, अलं दिशः कल्पनयेति । न । आदित्यस्यापि पूर्वापरादिव्यवहारविषयत्वेऽन्यादित्यपरिकल्पनायामनवस्था स्यादिति निमित्तान्तरमेव न्याय्यम् । न चादित्यपरिवर्तनं सर्वत्र सम्भवतीति तत्र पूर्वाप्रादिव्य्व्हाराभाव्प्र्स्न्ग्ग्ः। तस्मादेकाप्यनेकसंयोगोपचिता विशिष्टव्यवहारसमर्थेत्यभ्युपगन्तव्यम् । 10 अतो भक्त्या उपचारेण दश दिश: सिद्धाः। तासाञ्चोपचरितदिशां देवतापरिग्रहवशात् पुनर्दश संज्ञा भ्व्न्ति। महेन्द्रेण परिगृहीता माहेन्द्री, वैश्वानरेण परिगृहीता वैश्वानरीत्येवमन्यास्वपीति । आत्म्त्वाभिस्म्ब्न्धादात्मा। तस्य सौम्यादप्रत्यक्षत्वे सति करणैः शब्दाधुपलब्ध्यनुमितैः श्रोत्रादिभिः समधिगमः क्रियते । वास्या- 20 दीनामिव करणानां कर्तृप्रयोज्यत्वदर्शनात्, शब्दादिषु प्रसिद्धया च प्रसाधकोऽनुमीयते । न शरीरेन्द्रियमनसां चैतन्यम् अज्ञत्वात् । न शरीरस्य चैतन्यम्, घटादिवद् भूतत्वात् कार्यत्वाच्च, मृते चासम्भवात् । नेन्द्रियाणाम्, For Private And Personal Use Only
Page #162
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती करणत्वाद्, [उपहतेषु] विषयासानिध्ये चानुस्मृतिदर्शनात् । नापि मनसा, करणान्तरानपेक्षित्वे युगपदालोचनस्मृतिप्रसङ्गात, स्वयं करणभावाच्च । परिशेषादात्मकार्यत्वात् तेनात्मा स्म्धिग्म्य्ते। शरीरसमवायि नीभ्याञ्च हिताहितप्राप्तिपरिहारयोग्यास्यां प्रवृत्तिनिवृत्तिभ्यां रथकर्मणा 5 सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठातानुमीयते, प्राणादिभिश्चेति । कथम् ? शरीरपरिगृहीतै वायौ विकृतकर्मदर्शनाद्, भस्त्रामापयितेव । निमेषोन्मेषकर्मणा niyatena daaruyntrpryoktev| dehasya वृद्धिक्षतभग्नसंरोहणादिनिमित्ताद्, गृहपतिरिव । अभिमतविषय. प्राहककरणसम्बन्धनिमित्तेन मनकर्मणा, गृहकोणेषु पेलकप्रेरक इव दारका । नयनविषयालोचनानन्तरं रसानुस्मृतिक्रमेण रसनविक्रियादर्शनाद् अनेकगवाक्षान्तर्गतप्रेक्षकवद् उभयदर्शी कश्चिदेको विज्ञायते । सुखदुःखेच्छाद्वेषप्रयत्नैश्च गुणैर्गुण्यनुमीयते । ते च न शरीरेन्द्रियगुणाः । कस्मात् ? अहङ्कारेणैकवाक्यत्वाभावात्, प्रदेशवृत्तित्वादयावद्र्व्य भावित्वाद् वाह्येन्द्रियाप्रत्यक्षत्वाच्च । तथाहंशब्देनापि पृथिव्यादिशब्द15 व्यतिरेकादिति । __तस्य गुणा बुद्धिसुखदुःखैच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारसंख्यापरिमाणपृथक्त्वसंयोगविभागा: आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ता: सिद्धाः। धर्माधर्मावात्मान्तरगुणानामकारणत्ववचनात् । संस्कार: स्मृत्युत्पत्तौ कारणवचनात् । व्यवस्थावचनात् स्ण्ख्या। पृथक्त्वमप्यत 20 एव । तथा चात्मेतिवचनात् परममहत् परिमाणम् । सुखादीनां सन्निकर्षजत्वात् संयोगः । तद्विनाशकत्वाद् विभाग इति । इदानीमात्मनो लक्षणपरीक्षार्थम् * आत्मत्वाभिसम्बन्धाद् * इत्यादिप्रकरणम् । आत्मत्वेनाभिसम्बन्धः, आत्मोपलक्षितः समवायो वा ल्क्स्स्न्न्मिति। तथा ह्यात्मा, For Private And Personal Use Only
Page #163
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 135 Atmavaidhaya'm इतरस्माद् भिद्यते, आत्मत्वाभिसम्बन्धाद्, यस्त्वितरस्मादनात्मनो न भिद्यते न चासावात्मत्वेनाभिसम्बद्धः, यथा क्षित्यादिरिति, न च तथात्मा, तस्माद् भिद्यत इति । व्यवहारो वा साध्य्ः। तथा शब्दार्थनिरूपणपरत्वेन पूर्ववद् वाक्यं योजनीयम् । तथा लक्षणस्याक्षेपप्रतिसमाधानं पूर्ववद् वाच्यम् । ननु सर्वमेतदसम्बद्धम्, आत्मसद्भावे प्रमाणाभावात् । तथा हि न प्रत्यक्षेणो- 5 पलभ्यते रूपादिवत्, स्वभावानवधारणात् । नाप्यनुमानमस्त्यात्मप्रतिबद्धमित्याशङ्कयाह * तस्य सौक्षम्यादप्रत्यक्षवे सति करणः शब्दापलब्ध्यनुमितैः श्रोत्रादिभिः समधिगमः कियते * इति । सौक्ष्म्यं रूपविशेषैकार्थसमवेतमहत्त्वाद्यभावोऽभिप्रेतो नाणुपरिमाणसम्बन्धित्वम्, अत एव तस्याप्रत्यक्षत्वम् । ननु चायुक्तमेतत्, अहमिति प्रत्यये तस्य प्रतिभासनात् । तथा च 'सुख्यहं 10 दुःख्यहमिच्छावानहम्' इति प्रत्ययो दृष्टः । न चायमनुमापूर्वकः, लिङ्ग-लिङ्गिसम्बन्धानुस्मरणव्यापारस्यासंवेदनात् । नापि शब्दः, तेन विनाप्युत्पद्यमानत्वात् । नापि विपर्ययज्ञानमेतद्, अबाध्यमानत्वात् । नापि संशयज्ञानम्, तद्रूपस्यासंवेदनात् । अतः प्रमारूपत्वादवश्यं प्रमाणान्तरप्रतिषेधे प्रत्यक्षस्यैव व्यापार्ः। न शरीरालम्बनम्, अन्त्ःक्र्न्न्व्यापारेन्नोत्प्त्तेः। तथाहि, न शरीरम्, अन्तःकरणपरिच्छेद्यम्, 15 बहिविषयत्वात् । नग्वेवं 'कृशोऽहं स्थूलोऽहम्' इति प्रत्ययस्तहिं कथम् ? मुख्य बाधकोपपत्तेरुपचारेण । तथाहि, मदीयो भृत्यः' इति ज्ञानवत् 'मदीयं शरीरम्' इति भेदप्रत्ययदर्शनाद् भृत्यवदेव शरीरेऽप्यहमिति ज्ञानस्यौपचारिकत्वमेव युक्तम् । उपचारस्तु निमित्त विना न प्रवर्तत इत्यात्मोपकारकत्वं निमित्तं कल्प्यते । आत्मनि तु मुख्यत्वम्, सुखीति 20 ज्ञानेन समानाधिकरणत्वात् । तथा हि यत्र सुखीति ज्ञानं तत्रैवाहमिति ज्ञानस्योपलम्भः । सुखादियोगश्च शरीरादिव्यतिरेकेणात्मन्येवेति वक्ष्यामः । यच्चेदं रूपादिवत् स्वभावानवधारणादिति । तदसत्, अहमिति स्वभावस्य प्रतिभासनात् । न चार्थान्तरस्यार्थान्तरस्वभावेनाप्रत्यक्षत्वं दोषः, सर्वपदार्थानामप्रत्यक्षताप्रसङ्गात् । न च परकीयेऽप्यात्मनि 'अहम्' इति प्रतिभासप्रसङ्गः स्यात्, For Private And Personal Use Only
Page #164
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 136 व्योमवती तस्यात्मान्तराप्रत्यक्षत्वात् । प्रत्यक्षजञ्चेदं विज्ञानं न प्रमाणान्तरप्रभवमित्युक्तम् । न चात्मान्तरेणात्मान्तरस्याप्रत्यक्षतायां स्वात्मनोऽपि तथाभावप्रसङ्गः, स्वसंविदा बाध्यमानत्वात् । नापि रूपान्तरस्य संख्यादेः प्रत्यक्षताप्रसङ्गः, तस्य प्रतिभासाभावेनाप्रत्यक्षत्वात् । तथा यत्र हि रूपविशेषस्य प्रत्यक्षत्वं तत्रैव संख्यादयः प्रत्यक्षा इत्युक्तपूर्वम् । अथात्मनः कर्तृत्वादेकस्मिन् काले कर्मत्वासम्भवेनाप्रत्यक्षत्वम् ? त्न्न्। लक्षणभेदेन त्दुप्प्त्तेः। तथाहि, ज्ञानचिकीर्षाधारत्वस्य कर्तृलक्षणस्योपपत्तेः क्र्तृत्व्म्। तदैव च क्रियया व्याप्यत्वोपलब्धः कर्मत्वञ्चेति न दोषः, लक्षणतन्त्रत्वाद् व्स्तुव्य्व्स्थायाः। न चानयोरेकस्मिन् धर्मिण्येकस्मिश्च काले कर्तृकरणयोरिवास्तु 10 विरोध्ः। तथा हि स्वातन्त्र्यं कर्तृत्वं पारतन्त्र्यञ्च करणत्वमिति त्वनयोविधिप्रतिषेध रूपत्वादभिन्ने धर्मिण्यसम्भवो युक्तः । न चैवं कर्तृत्वकर्मत्वयोरिति । 15 अत एव 'मदीयं शरीरम्' इत्यादिप्रत्ययेष्वात्मानुरागसद्भावेऽप्यात्मनोऽवच्छेदकत्वम्, 'अहर्ष देवकुलम्' इति ज्ञाने श्रीहर्षस्येव, उभयत्रापि बाधकसद्भावात् । यत्र ह्यनुरागसद्भावेऽपि विशेषणत्वे बाधकमस्ति तत्रावच्छेदकत्वमेव कल्प्यत इति । अस्ति च श्रीहर्षस्य विद्यमानत्वमात्मनि [इति ] कर्तृत्वकरणत्वयोरसम्भव इति । बाध्क्म्। न चैकस्मिन्नेव धर्मिणि कादिविभागस्योपलब्धेरवास्तवत्वमेव न्याय्यम्, लक्षणभेदस्य वास्तवत्वात् । येषान्तु लक्षणभेदो नास्ति तेषामेव दोष इति । कल्पनाज्ञानञ्च पूर्वमेव निरस्तमिति न कल्पना समानोऽपिता कारणादिव्यवस्था [?] तदेवं कादिप्रविभागस्य भिन्ननिमित्तत्वादेकस्मिन्नेवात्मन्यनमानेन प्रत्यक्षेण वा परिच्छेद्यमानेन तदेव' कर्तृत्वं न दोषायेति । 20 नन्वेवमात्मन्यहमिति प्रत्ययस्य प्रत्यक्षफलत्वात् तस्य' सौपम्यादप्रत्यक्षत्वे सतीत्यसम्बद्धं वाक्यम् । न । बाह्येन्द्रियविवक्षया अस्याभिधानात् । तथा हि कस्मादात्मा क्षित्यादिवद् बाह्येन्द्रियप्रत्यक्षो न भवतीत्युक्ते वाक्यं सम्बध्यते । तस्य सौक्षम्याद् रूपविशेषैकार्थसमवायस्य, महत्त्वस्यानेकद्रव्यत्वसहचरितस्याभावान्न बाह्येन्द्रिय For Private And Personal Use Only
Page #165
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmavaidharmyam प्रत्यक्षत्वम् । तत्र प्रत्यक्षेऽप्यप्रत्यक्षाभिधानाल्लभ्यते । तस्मिश्च सति करणैः श्रोत्रादिभिः समधिगमः क्रियते । श्रोत्रादिभिरित्युभयत्रापि योज्यम् । तथाहि, शब्दोपलब्धिः, करणकार्या, क्रियात्वात्, छिदिक्रियावत् । एवं शेषेष्वपीति । तस्य सौक्षम्याद् यथोक्तात् करणैः श्रोत्रादिभिरप्रत्यक्षत्वे सति तैरेव लिङ्गभूतैस्तस्याधिगमः क्रियते । श्रोत्रादीनामपि सद्भावेऽनुमानमाह - शब्दाद्युपलब्ध्यनुमितैः * इति । शब्दस्पर्शरूपरसगन्धोपलब्धिक्रियाभिरनुमीयन्त इति, तदनुमितानि तैरिति । तथाहि, शब्दोपलब्धिः, करणकार्या, क्रियात्वात्, छिदिक्रियावत् । एवं शेषेष्वपीति । व्याप्तिप्रतिपादनार्थमाह * वास्यादीनामिव करणानां कर्तृप्रयोज्यत्वदर्शनात् * इति । यथा वास्यादीनि करणानि कर्तृप्रयोज्यानीति तद्वच्छोत्रादीन्यपि करणानि, तस्मात् कर्तृप्रयोज्यानि । तथाहि, श्रोत्रादीनि करणानि, कर्तृप्रयोज्यानि, करणत्वात्, 10 वास्यादिव्दिति। अथात्र सर्वगतात्मप्रयोज्यत्वे साध्ये साध्यविकलत्वम्, विपर्यये वा सिद्धसाधनमिति । न । सर्वानुमानेषु सामान्येनैव साध्यसाधनभावोपपत्तेविशेषेणानुव्याप्त्यभावे स्र्वानुमानोच्छेद्प्र्स्न्ग्ग्ः। प्रमाणञ्चानुमानमिति वक्ष्यामस्तदधिकारे । सिद्धे च कर्तृसद्भावे तस्य' शरीरादिव्यतिरेकः परिशेषात् । तथा न परं करणः * शब्दादिषु 15 प्रसिद्धया च प्रसाधकोऽनुमीयते * / शब्दादिषु विषयेषु प्रसिद्धिविज्ञानं तया प्रसाधकः स्म्वायिकार्न्न्मात्मानुमीय्ते। तथाहि, शब्दादिज्ञानम्, क्वचिदाश्रितम्, गुणत्वात्, यो यो गुणः स स आश्रितः, यथा रूपादिः, तथा च गुणो ज्ञानम्, तस्मादाश्रितम् । समवायिकारणपूर्वकत्वं कार्यत्वाद् रूपादिवदेव । ____ अथ शरीराद्याश्रितं भविष्यतीति सिद्धसाधनमित्याशङ्कयाह * न शरीरेन्द्रिय- 20 मनसाम् * इति । तथाहि, परे मन्यन्ते प्राणवच्छरीरे सति भावात्, तदभावे चाभावाच्छरीरधर्म एव चैतन्यमिति । एव्मिन्द्रियादिस्स्व्प्यूह्य्म्। तन्निषेधार्थं न शरीरेन्द्रियमनसां चैतन्यमिति । व्यवहारे साध्ये न साध्याविशिष्टो हेतु: * अज्ञत्वात् * इति । यद् वा स्वसिद्धान्तोपदर्शनमेतत् । अस्मसिद्धान्ते नामीषां चैतन्यमिति । नन्वेवं यदि शरीरस्य चैतन्यं नास्ति तहि किमर्थं परेरुक्तश्चैतन्यविशिष्टः कायः पुरुस्स्ः। 5 तथेन्द्रियभावव्यतिरेकानुविधानादिन्द्रियाणाञ्चेत्याशङ्कयाह * अज्ञत्वात् * इति । न हि विदुषो बाधकमुपलभमानस्यैवं वांसि प्रवर्तन्त इति। तथा manyanta ebhiriti For Private And Personal Use Only
Page #166
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 138 व्योमवती मनांसि शरीरेन्द्रियाण्येव । तेषां न चैतन्यं तत्करणानामज्ञत्वात्, अचेतनकारणारब्धत्वादित्यर्थ इति केचित् । अथ करणानामज्ञत्वं कुतः ? कार्याज्ञानात् । नन्वेवमितरेतराश्रयत्वम् ? n। घटादिकार्यस्याचेतनतयोभयवादिसम्प्रतिपत्तेः करणानामज्ञत्वं सिद्ध्म्। तज्जातीयाश्च परमाणवः शरीरारम्भका इत्यचेतनकारणारब्धत्वे तस्याप्यचेतनत्वम् । एवमिन्द्रियेष्वपि । यदि च परमाणुषु चैतन्यं स्यादेकस्मिन्नेव शरीरे पुरुषानन्त्यात् प्रतिसन्धानादिव्यवहारोच्छेदप्रसङ्गात् । शरीरेन्द्रियाणाञ्च चैतन्यस्योत्पत्तावन्वयव्यतिरेको कारणत्वादपि सम्भवतः कथं तदाधारत्वमिति । अथैवमदृष्टकल्पनादोष इति चेत्, न । प्रमाणोपलम्भात् । तथाहि 10 प्रत्यक्षवदनुमेयस्याप्यर्थस्यास्त्येव सद्भावः । तत्र शरीरस्य चैतन्यप्रतिषेधार्थमाह * न शरीरस्य चैतन्यम् * इति । अत्र तु चैतन्यस्य पक्षीकरणे भूतकार्यत्वमसिद्धं स्यादिति शरीरमेव प्क्स्सीक्रिय्ते। तथाहि, शरीरम्, परपरिकल्पितचैतन्यशून्यम्, भूतत्वात् कार्यत्वाच्च, यद् भूतं यच्च कायं तच्चैतन्यशून्यम्, यथा घटः, तथा च शरीरम्, तस्मादचेतनमिति । अन्ये त्वेक एव भूतकार्यत्वादिति हेतुर्विवक्षित इति म्न्य्न्ते। तच्चासद् [भूतत्वादित्युक्तेनैव ] व्यभिचाराभावात् । अथ भूतकार्यत्वादित्युक्तेऽस्त्यात्मना व्यभिचार इति चेत्, न । तस्य साध्यत्वात् । सिद्धे च व्यभिचारो भवतीति । यस्य चात्मा प्रसिद्धस्तं प्रत्यनुमानोपन्यासो व्यर्थ एव । तथा कार्यवादित्युक्ते नास्ति व्यभिचार इति व्यर्थमेव' स्याद् भूतपदम् । न च चेतनया व्याभिचारः, तस्याश्चैतन्यशून्यत्वेन सपक्षत्वादिति हेतु द्वितयमेव युक्तम् । अवयवव्यत्यये तूक्तमेव प्रतिसमाधानम् । तथा * मृते चासम्भवात् " इति। मृतावस्थायां चैतन्यस्य रूपादिवदनुपलब्धेर्न शरीरविशेषगुणत्वम् । तथा :हि चैतन्यम्, शरीरविशेषगुणो न भवति, सति शरीरे निवर्तमानत्वात्, ये हि सति शरीरे निवर्तन्ते ते तद्विशेषगुणा न भवन्ति, यथा संयोगादयः, ये तु शरीरविशेषगुणास्ते तस्मिन् सति न निवर्तन्ते, यथा रूपादय इति । 25 न च विशेषगुणत्वप्रतिषेधेन सामान्यगुणत्वप्राप्तिः, प्रतियोग्यपेक्षितत्वात् पक्षादि व्य्व्स्थायाः। तथा हि चैतन्यस्य परेण शरीरविशेषगुणत्वमेवेष्टं तस्यैव प्रतिषेधः 20 For Private And Personal Use Only
Page #167
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 3 Atmavaidharmyam kriyate / na चात्र शरीरस्यैव पक्षीकरणम्, मृते चासम्भवाच्चैतन्यस्येति हेतोर्व्यधिकरणताप्रसङ्गात् । तथेन्द्रियाणां चैतन्यप्रतिषेधः, नेन्द्रियाणां चैतन्यं करणत्वाद् वास्यादिवत् । भूतत्वात् कार्यत्वादित्यपि द्रष्टव्यम् । इतोऽपि नेन्द्रियाणां चैतन्यम्, तदुपघातेऽपि स्मृतिदर्शनात् । न च गुणिविनाशे गुणस्य सद्भावो दृष्टः । तथा हि स्मरणम्, इन्द्रियगुणो न भवति, तद्विनाशेऽप्युत्पद्यमान वात्, यो यद्विनाशेऽन्युत्पद्यते स तस्य गुणो न भवति, यथा घटविनाशेऽपि पटरूपादिरिति तथा च स्मरणमिन्द्रियविनाशेऽपि भवति, तस्मान्न तद्गुण iti । Acharya Shri Kailassagarsuri Gyanmandir yadi चेन्द्रियाणां चैतन्यं स्यात् करणं विना क्रियायाश्चानुपलब्धेरिति करणान्तरैभवितव्यम् । तानि करणानीन्द्रियाणि विवादास्पदानि चात्मान इत्येकस्मिन्नेव शरीरे पुरुषबहुत्वमभ्युपगतं स्यात् । एवञ्च सति देवदत्तोपलब्धेऽर्थं यज्ञदत्तस्येवेन्द्रियान्तरोपलब्धेऽर्थे न स्यादिन्द्रियान्तरेण प्रतिसन्धानम् । ततु दृष्टमतो नेन्द्रियाणां चैतन्यम् । यदि चैकमिन्द्रियमशेषकरणाधिष्ठायकं चेतनमिष्येत संज्ञाभेदमात्रमेव स्यात् । अथ विषयगुणश्चैतन्यं भविष्यतीति तन्निषेधार्थमाह विषयासान्निध्ये चानुस्मृतिदर्शनात् । तथाहि विषयासान्निध्ये तद्विनाशे वा अनुस्मृतिदृष्टा । न च तद्गुणस्तदुद्विनाशे भवतीति । अथ मनोगुणो भविष्यतीति तत्प्रतिषेधार्थमाह * नापि मनसः * / चैतन्यम्, गुणः, करणत्वाद् वास्यादिवत् । यत् कर्तृमनस्तदपि सुखाद्युपलब्धी यदि करणान्तरमपेक्षेत संज्ञाभेदमात्रमेव स्यात् । तथाहि यत् तत्सुखाद्युपलब्धेः करणं तदेवान्तःकरणम्, यच्चेतनं मनः स एवात्मा स्वात् । अथ करणान्तरं नापेक्षते, तर्हि करणान्तरानपेक्षिले युगपदालोचनस्मृतिप्रसङ्गः । तथा हि मनसश्चैतन्ये युगपद् रूपरसस्पर्शशब्दज्ञानानि प्रसज्येरन् । चक्षुरादीनां मनःसम्बन्धे सति करणान्तरानपेक्षाणां स्वविषयैः सम्बन्वात् । तथाहि स्मृतियौगपद्यश्व करणानपेक्षित्वात् । न चैकस्य क्रमेण कार्यजनकत्वम्, पूर्वस्वरूपस्यापरिभ्र शात् । नापि युगपदेव सर्वं कृत्वा पुनरकरणे हेत्वभावात् । प्रतिकार्यञ्च पूर्वस्वरूपव्यावृत्त्यभ्युपगमे क्षणिकताप्रसङ्गः । अथ करणस्यापि मनसश्चैतन्यम् ? तन्न । * स्वयं करणभावाच्च * इति । तथा हि चैतन्यं प्रधानक्रिया, सा च कर्तरि कर्मणि वा समवैति न करणे bhavitumarhati For Private And Personal Use Only 136 5 10 15. 20 25
Page #168
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 140 व्योमवती अनुपलम्भात् । न हि करणं प्रधानक्रियाश्रयो दृष्ट इति। स्वकीयापेक्षया तु सर्वस्य क्र्तृत्व्मेवेति। तदेवं परिशेषादात्मकार्यत्वात् * चैत्न्य्स्य्। तेनात्मा समधिगभ्यते * ___ कः पुनरयं परिशेषः ? प्रसक्तेषु शरीरादिषु जात्यादिषु विषयेषु चैतन्यप्रतिषेधे तथा तदाश्रयस्थ व्यवस्थापनान्नानात्वाधिगमादाकाशादीनामेकत्वेनाप्रसक्तः, शिष्यते च द्रव्यान्तरमिति परिशेष: केवलव्यतिरेक्यनुमानम् । तथा च ज्ञानम्, क्षितिजलज्योतिराकाशदिक्कालमनोव्यतिरिक्तद्रव्याश्रयम्, तवृत्तौ बाधकप्रमाणसद्भावे सति गुणत्वात्, यस्तु तव्यतिरिक्ताश्रयो न भवति न चासौ तद्वृत्तिबाधकप्रमाणसद्भावे सति गुणः, यथा रूपादिः, न च तथा ज्ञानम्, तस्माद् व्यतिरिक्ताश्रयमिति । ननु सर्वमेतदसम्बद्धम् । kssnniktvenaashryaashryibhaavaanupptteH| तथा च पदार्थानामर्थक्रियया सत्त्वं व्याप्त्म्। सा च क्रमयोगपद्याभ्यामक्षणिकेषु न सम्भवति, क्रमेण जनकत्वम्, एकस्वरूपत्वात् । यदेव हि पूर्वकार्योत्पत्तौ स्वरूपं तदेवोत्तरकार्येष्वपीति सर्वेषामेकताप्रसङ्गः, कारणवैलक्षण्यं विना कार्यवैलक्षण्यस्याशक्यसाधनत्वात् । अथ कार्यवैलक्षण्यादेव ज्ञायते प्रतिकार्य पूर्वस्वरूपनिवृत्तावन्यदेव स्वरूपं 15 भावानां भवतीति । तहि स्वरूपस्यावस्थानानभ्युपगमात् त्थाऽस्त्त्व्प्र्स्न्ग्ग्ः। अथावस्थितस्यापि क्रमयोगपद्याभ्यां सहकारिप्राप्तौ तथैव जनकत्वमिति चेत्, न । तस्य तस्मिन्नतिशयाधायकत्वेनातिशयनिवर्तकत्वेन च तयोरव्यतिरेकादन्यत्वमेव । व्यतिरेकेऽपि तद्भावेऽपि भावस्य कथं कार्यस्य जनकत्वं दृष्टमिति । न ह्यर्थान्तरजन्मन्यर्थान्तरस्य क्रियाजनकत्वं दृष्टमित्यनुपकारके वस्तुन्यपेक्षैव न स्यादिति shkaaritvaabhaavH| अथ सहकारिणामपि सहकार्यन्तराधीनं सामर्थ्यम्, तदपि यदि सहकार्यन्तरादित्यनवस्थैव स्यात् । अथ सहकार्यन्तरं विनैव सहकारिणां स्वत एव सामर्थ्यमिति चेदेतच्चान्यत्रापि समानमित्यलम् । तदेवमक्षणिकेभ्यो व्यावर्त्तमानार्थक्रिया स्वव्याप्तं सत्त्वं गृहीत्वा व्यावर्तत] इत्य्स्न्तोऽक्स्स्न्निकाः। तदेवं बाधकोपलम्भात् परपक्ष एवाक्षणिकशङ्काव्यवच्छेदसिद्धौ 25 सत्त्वमेव क्षणिकसाधनमिति । तथा निर्हेतुकत्वाद् विनाशस्योत्पत्त्यनन्तरमेवाभाव इति क्षणिकत्वम् । For Private And Personal Use Only
Page #169
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Atmavaidharmyam Acharya Shri Kailassagarsuri Gyanmandir nanu मुद्गरादिव्यापारेण घटादिविनाशस्योत्पादोपलम्भादयुक्तमेव तत्, न । आत्मभाग [ ? ] सङ्गतौ तद्व्यापारात् । यदि च हेतोरर्थान्तरभूतो विनाश उत्पाद्येत तदा तदभावस्यानुपलम्भो न स्यात्, तत्स्वरूपस्यापरिभ्र शात् । तथा अभावस्यैव कारण [ ? कार्यं ] जनकत्वाभ्युपगमे भावरूपत्वप्रसङ्गश्च । न चार्थान्तरत्वाविशेषात् तस्मिन्नुपजाते कस्यचिद् भावस्यानुपलम्भो न सर्वस्येति विशेषहेतुरस्ति । नापि कारणापेक्षितायामवश्यम्भावः स्यात् । वस्त्रे रागस्येव सापेक्षित्वावश्यम्भावित्वयोविरोधात् । तथा हि वस्त्रे रागः सम्पद्यमानः कारणसद्भावाद् भवति, अभावे न भवति । एवं क्वचिद् वस्तुनो विनाश [ ? ] हेतुप्रतिबन्धाद् अभावाद वा विनाशित्वमपि स्यात् । यदि चाविनश्वरस्वरूपाणां [a] हेतुतो विनाशो गगनादीनामपि नित्यतयाभ्युपगतानां विनाशः प्रसज्येत । अथ नङक्षोर्भावस्य हेतुता, ततो विनाशवत् किं तत्कल्पनया ? तत्स्वरूपत्वादेवावश्यं विनापि हेतुं विनाशो भवतीति । यदि करणकार्यत्वञ्च स्याद् विनाशस्य कृतकत्वात् तद्विनाशेऽवश्यं भावोन्मज्जनं स्यात् । तस्मात् " न तस्य किञ्चिद् भवति न भवत्येव केवलम्" इति भावलक्षणस्थितधर्मानाश इति । न चाक्षणिकत्वे प्रत्यभिज्ञानं प्रमाणम्, तस्य कल्पनाज्ञानत्वात् । तदेतत् सर्वमविदितार्थम् । कल्पना नस्य पूर्वमेव निरस्तत्वात् । अथ ' स एवायम्' इति ज्ञाने विरुद्धोल्लेखाद् एकत्वमयुक्तम् । तथा हि 'स' इत्यतीताकारं ज्ञानम्, 'अयम्' इति च वर्तमानाकारम् । न च विरुद्धाकारयोरेकत्र सम्भवो दृष्ट इति । तदसत् । आकारवादप्रतिषेधे पूर्वानुभवजनितसंस्कारस्मरणसहकारीन्द्रियेण ' स एवायम्' इत्युभयोल्लेखि ज्ञानं जन्यते । तस्य चार्थान्वयव्यतिरेकानुविधानान्निः विषयत्वमयुक्तम् । अथास्तु प्रत्यभिज्ञानाद् अवस्थायित्वमर्थानाम् । अर्थक्रियाकारित्वन्तु कथम् ? सहकारिसान्निध्ये सतीति । तथा हि क्रमेण सहकारिसद्भावे सति क्रमेण janakatvam, For Private And Personal Use Only 141 5 10 15 20
Page #170
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 142 व्योमवती युगपत् सद्भावे च युगपच्चेति । यच्चोक्तम्, किं तस्य सहकारिगा क्रियत इति ? न किञ्चित् । किं तहिं ? सद्भावे कार्यमेव, अन्यथा सहकारित्वायोगात् । यद् वा तस्य' सामर्थ्य [ ? *t ] कारकसाकल्यमेव क्रियते तत्सद्भावे कार्यजननात्, असामर्थ्यन्तु वैकल्यं निवर्तते, साकल्यवैकल्ययोः परस्परसभावस्थितिविरोधात् । न च 5 तयोराविर्भावतिरोभावाभ्यामर्थस्य तथाभावप्रसङ्गः, तयोस्तद्व्यतिरेकात् । न च सहकारिणामर्थान्तरत्वाविशेषाद् अविशेषेण सर्वभावसहकारित्वम्, नियतस्यैव सद्भावे भावव्यतिरेकाभ्यां कार्यजनकत्वदर्शनात् । नापि सहकारिणां सहकार्यन्तरात् सामर्थ्यम्, तन्निरपेक्षाणामपि परस्परसान्निध्ये त्त्स्मुदाय्स्यैक्कार्य्ज्ञ्क्त्वोप्ल्ब्ध्ः। दृष्टश्च चशूरूपालोकमनस्काराणां परस्परसान्निध्ये स्त्येक्कार्य्ज्ञ्क्त्व्म्। न चात्रेतराधिपत्येनान्त्यावस्थायामतिशयः सम्पद्यत इति वाच्यम्, अव्यतिरेके तदभावात्, नहि स एव तस्यैवातिशयो भ्व्तीति। तथातिशयरहितानामतिशयजनकत्वमिति कार्यान्तरेऽपि न बाधास्ति । अथातिशययुक्तानामतिशयजनकत्वम् ? एवं तहि तेषामप्यन्यस्मादतिशयः सम्पद्यत इत्यभ्युपगमेऽनवस्थायां विवक्षितकार्यानुत्पत्तिप्रसङ्गः । तस्मात् सहकारिणां परस्परसान्निध्यमेवातिशय इति युक्तमुत्पश्यामः । तदेवं कार्यवैलक्षण्यं सामग्रीवैलक्षण्याद् भवतीति न प्रतिकार्यम् अन्यत्वं भावानाम् । यश्चायमक्षणिकानां क्रमयोगपद्याभ्यामर्थक्रियाप्रतिषेधः स विशेषप्रतिषेधस्यावश्यं शेषाभ्यनुज्ञायां समर्थ इति प्रकारान्तरेणार्थक्रियाप्रसङ्गः । न च तदसत्त्वग्राहक प्र्मान्न्म्स्तीति। तथा परस्पराधिपत्येन कार्यजनकत्वाभ्युपगमात् । रूपादीनामेकैकमनेकरूपादेयुगपत् कारणमित्यभ्युपगमे योगपद्यप्रतिषेधादेव तदन्तर्भूतः क्रमो निषिद्ध इति तस्य स्वशब्देन पुनर्वचनम् पुनरुक्तमेव स्यात् । तथाहि यथा रूप युगपद् रूपरसगन्धस्पर्शानारभते तथा रसादयोऽपि, एककविवक्षायां तत्रैव क्रम इत्येकस्यैव प्रतिषेधो वाच्य्ः। न चैकमेकस्मादेवोत्पद्यते तदारभते चेति नियमः सम्भवति । ___ न चान्यथैकस्य क्रमेणानेककार्यजनकत्वम्, प्रतिक्षणमन्यत्वाभ्युपगमात् । तस्मात्, सहकारिसद्भावे सति क्रमयोगपद्याभ्यामर्थक्रियाजननाद् अक्षणिकानां नासत्त्वमिति For Private And Personal Use Only
Page #171
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmavaidharmyam नापि नानात्वमिति सत्त्वादिति हेतोरव्यतिरेकः । न च पक्ष एव तस्य व्यतिरेकः, तस्य रूपान्त्र्त्वात्। यच्चेदम् अक्षणिकत्वेन विरोधाद् भावत्कपक्ष एव अक्षणिकशङ्काव्यवच्छेदसिद्धौ बाधक इत्येतदसत् विरोधिप्रतिपत्तिमन्तरेण विरोधप्रतिपत्तेरयोगात् । अथाक्षणिकस्तद्विरोधी प्रतीयत एव स तर्हि प्रतिपत्तिरूपार्थक्रियाकारित्वाद् असन्न भवतीति कथमस्यास्माद् व्यतिरेकः । यदि चाक्षणिकशङ्काव्यवच्छेदो बाधकादेव प्रतीयेत, सत्त्वादिति हेतोर्वैयर्थ्यं स्यात् तस्याप्यतद्रूपव्यवच्छेदविषयत्वादिति । अथ मौलेन हेतुना क्षणिकत्वमेव साध्यते । तच्च यदि स्वलक्षणादिभिन्नं कथमनुमानपरिच्छेद्यम् ? तस्य हि सामान्यविषयत्वादिति । अथ विनाशस्य निर्हेतुकत्वेन क्षणिकत्वम् ? तन्न । निर्हेतुकत्वस्यापि कतिपयकालावस्थायित्वेन, विनाशे विरोधाभावात् । न च निर्हेतुकत्वं युक्तम्, भाव इवाभावेऽप्यन्वयव्यतिरेकाभ्यां हेतोर्व्यापारोपलम्भात् । अथ मुद्गरादिव्यापारात् कपालसन्तानस्योत्पादः, न । तस्य विरोध्युत्पन्नत्वात् । न च कपालसन्तानस्तस्यावरण मिति, प्रागिव तत्कालेऽप्युपलभ्येत । आवरणत्वेऽपि तदुद्विनाशे तस्योपलम्भः स्यात् । न च कपालसन्तानेन घटस्य विरोधः, तत्कारणत्वात् कपालानाम् । न च सत्त्वादिति हेतोः सपक्षविपक्षाभ्यामन्वयव्यतिरेकाभ्यामन्तरेण गमकत्वं न्याय्यम्, असाधारणस्यापि गमकत्वप्रसङ्गात् । सर्वस्य च पक्षान्तर्भावात् सपक्ष विपक्षा- 10 भाव एव । अथ कल्पनासमारोपितत्वात् पक्षादिव्यवस्थायाः कल्पनासमारोपिते सपक्षेऽवयस्तदारोपित एव [ विपक्षे] व्यतिरेक इति गमकत्वम् । एवं तहिं कल्पनासमारोपितपक्षादिव्यवस्थापेक्षं काल्पनिकमनुमानमित्यवास्तवं क्षणिकत्वमेव स्यात् । अथ अर्थान्तरे विनाशे भावस्योपलम्भ इत्युक्तम्, तन्न । तयोः सहावस्थितिविरोधात् । तथा हि भावे तूत्पन्नेऽभावस्याग्रहणम्, तत्काले तु भावस्येति दृष्टम् । नन्वेवं घटकाले तत्प्रागभावस्य विनाशे तस्याप्यन्यः प्रागभावस्तस्याप्यन्यो विनाश इत्यनवस्था स्यात् ? तदुभावेऽपि न दोषः कार्यनिष्पत्तेर्दर्शनादिति केचित् । अन्ये त्वनवस्थायां किल कार्यस्य परिसमाप्तिर्न स्यादिति घटतत्प्रागभावविनाशयोरेक एव प्रागभाव इति मन्यन्ते । गुरवस्तु घटकाले तत्प्रागभावस्यानुपलब्धेः स एव तस्य प्रतिषेधः । प्रागभावस्तु घटस्येति तयोः सहावस्थितिविरोधादिति bruvate । For Private And Personal Use Only 143 5 15 20 23
Page #172
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra Acharya Shri Kailassagarsuri Gyanmandir www.kobatirth.org 144 व्योमवती अथाभावस्यार्थान्तरत्वाविशेषात् तस्मिन्नुपजाते' सर्वेषामनुपलम्भः स्यात्, n। तस्मिन्नुत्पन्ने कस्यचिदनुपलम्भेन तयोरेव विरोध्सिद्धेः। यथा अर्थान्तरत्वाविशेषेऽपि किञ्चिदेव कारणं कस्यचिदेव कार्यस्य हेतुर्न तु सर्वस्येति प्रतिनियमो दृष्टस्तद्वद् अभावस्य नियतेनैव भावेन विरोधो दृष्ट itya'dUSaNametat / यच्चेद विनाशस्य कारणापेक्षितायामवश्यम्भावो न स्यादिति । वस्त्रे रागस्येव सापेशित्वावश्यम्भावित्वयोविरोधात् । तदसत्, एकत्र व्यभिचारेण सर्वत्र त्थाभाव्स्यानुप्ल्ब्ध्ः। तथा सापेक्षित्वेऽपि सवितृग्रहनक्षत्रताराणाञ्चोदयास्तमयोपलब्धनिरपेक्षत्वे च उदयानन्तरमेवास्तमयः स्यात्, समर्थस्योपक्षेपायोगादिति । अवश्यञ्च उदितस्य' सवितुरस्तमयो भवतीति । ___ अथोक्त नङ क्षु [ ? क्षो ] भविस्य विनाशाभ्यपगमे किं हेतुनेति । तत्र विनाशात्मकत्वासम्भवादवश्यं नङ क्षु [ ? क्षो] विनाशयोग्यस्यैव हेतौ [ सति ] विनाशो न गगनादेरिति । तथा स्वकारणादित्थम्भूत एवोत्पन्नो भावो येनास्य अवश्यं विनाशहेतुना भवितव्यमिति । अथ तहि कारणादुत्पद्यमानत्वादभावस्य भावादविशेषप्रसङ्गः ? तन्न । स्वरूप15 भेदस्योपपत्तेः । यथा हि कारणादुत्पद्यमाना रूपादयः परस्परं स्वरूपभेदाद् भिद्यन्ते तथा अभावोऽपि भावादिति । अस्ति च द्रव्यादिषड्लक्षणालक्षितत्वम् भावपारतन्त्र्येण गृह्यमाणत्वमभावस्य रूपमिति । 20 अथोत्पत्तिमत्त्वादभावस्य विनाशे भावोन्मज्जनप्रसङ्ग इत्युक्तम् । तदा [? तन्न ] सदभावधर्मविलक्षणत्वादभावधर्माणाम् । यथा चानुत्पत्तिमतः प्रागभावस्य विनाशस्तथोत्पत्तिमिणोऽपि विनाशस्याविनाश इति । न च विनाशविनाशे भावोन्मज्जनम्, तस्य अतद्रूपत्वाद् अतत्कारणत्वाच्च । तथा हि घटविनाशविनाशो न घटरूपो नापि तत्कारणमिति कथं तस्योन्मज्जनप्रसङ्गः ? न च भावस्यासत्त्वम्, प्रत्यक्षादिप्रमाणैर्व्यवसीयमानत्वात् । तथाहि, 'इह भूतले घटो नास्ति' इति ज्ञानमिन्द्रियभावव्यतिरेकानुविधानाद् इन्द्रियजम् । न च निविषयः, घटाभावविशिष्टभूतलालम्बनत्वात् । For Private And Personal Use Only
Page #173
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmavaidharmyam atha घटविविक्तभूतलोपलम्भ एव घटानुपलम्भो नाभावादिति चेत् । अव्यतिरेके तु घटावष्टब्धेऽपि भूतले स्यान्नास्तीति ज्ञानम् । तस्माद् घटाभावोपलम्भ एव घटस्यानुपलम्भो नोप्ल्म्भाभाव्मात्र्मिति। न च विनाशानभ्युपगमे भावस्य प्रागिव पश्चादप्यवस्थानाद अनुपलम्भो घ्त्त्ते। अथ क्षणस्थायित्वादेव द्वितीयक्षणे तस्यानवस्थानमिति । तहि स एव तस्याभावो यत्सद्भावे द्वितीयक्षणे तस्यानुपलम्भ इति । अन्यथा हीन्द्रियादेस्तादवस्थ्याद् विनाशाभावे नित्यस्यानुपलम्भो न स्यात् । यच्चेदं न तस्य किञ्चिद् भवति न भवत्येव केवलम्' इति उन्मत्तभाषितमेतत् । अनुत्पन्नविनाशस्य पूर्वमप्युपलम्भो न स्याद् विन्स्स्त्त्त्वादेव्। अभावेन चाविरोधे पश्चादप्यवस्थानमिति नित्यत्वं स्यात् । तथा क्षणिकत्वे सत्यनुभवितुर्विनष्टत्वादन्यस्य स्मरणं न स्यात्, न हि देवदत्तानुभूतेऽर्थे यज्ञदत्तस्य स्मरणमिति । अथ नानासन्तानेषु कार्यकारणभावस्याभावाद् अस्मरणम् । एकश्च सन्ताने बुद्धीनामस्ति कार्यकारणभाव इत्याहितसकलपूर्ववासनाकं कार्यज्ञानमुत्पद्यते इति कारकानुभूतेऽर्थे तस्य स्मरणं युक्तमेव । नैतदेवम् । कार्यकारणभावेऽपि नानात्वस्या तादवस्थ्याद् देवदत्तादिसन्तानेष्विव कथं स्यात् स्मरणम् ? न च सन्तानसद्भावे प्रमाणमस्ति । बुद्धेर्बुद्धचन्तरकार्यत्वे प्रमाणाभावात् । 15 ___ अथास्ति [ 'बोधाद् ] बोधरूपता' इति चेत् । तथा हि बोधरूपं कार्य बोधादेव भवति यथा shuklaacchuklmityaadi| नन्वेवं तहि धूमस्याग्निजन्यत्वं न स्यात्, समानजातीयस्य धूमक्षणस्य भावात् । अथ विलक्षणादप्यग्निक्षणाद् धूमस्योत्पत्तिरिष्येत, बोधस्यापि विलक्षणाच्छरीरादेरुत्पत्तिर्भविष्यतीति न बोधान्तरसद्भावे प्रमाणमस्ति । अथ किञ्चित्सदृशतया अग्निमस्य कारणं तदा ज्ञानोत्पत्तौ शरीरादावपि स्मान्म्। 20 तथा कृष्णादपि शुक्लस्योत्पत्तिर्भवेत् किञ्चित् सादृश्यसद्भावात् । अत्यन्तसमानजातीयञ्च समनन्तरकारणमित्यभ्युपगम्यमाने रूपज्ञानादेव रूपज्ञानं रसज्ञानादेव रसज्ञानं सुखादेव सुखं दुःखादेव दुःखमिति सन्तानानन्त्यं स्यान्न चास्ति संवेदनमिति । अथैतेषां युगपदसंवेदनम् अननुभूयमानक्षणानामुत्पत्तेः, तर्हि तेन विना तस्यानुत्पत्तेस्तत्सन्तानोऽप्यभ्युपगन्तव्यः । तथा च सति तदैव तेषां संवेदनञ्चेति प्राप्त्म्। 25 न चैतदस्ति । तस्मान्न सर्वं ज्ञानं ज्ञानान्तरजन्यमिति pratibandho'sti / For Private And Personal Use Only
Page #174
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती न च विनाशस्याव्यतिरेकाद् अनुभवस्यावस्थाने स्मरणं युक्तम् । अथ द्वितीयक्षणे तस्यानुभवस्याभावाद् अनवस्थानमिति चेत्, न । अव्यतिरेके हि तेनाविरोधाद् अवस्थानमेव । व्यतिरेके तु shaavsthitivirodhaabhyupgme'smdrshnaanuprveshH| तस्मात् स्मरणमवस्थितमात्मानं प्रसाधयतीति । न च क्षणिकत्वे सति कार्यकारणभावो घ्त्त्ते। तथा च यदैव कार्यस्योत्पादस्तदैव कारणस्य विनाशः । स चोत्पादान्न भिद्यत इत्यभ्युपगमे सहोत्पन्नयोर्न स्यात् कार्यकारणभावः सव्येतरयोविषाणयोरिव । विनश्यदवस्थञ्च कारणमिष्टं वैशेषिकैः, विनाशस्य हेतुमत्त्वात् । निर्हेतुकविनाशवादिनाञ्च भावविनाशव्यतिरेकेण विनश्यदवस्थानं सम्भवत्येव तस्य 10 विनाशकारणसाकल्यरूपत्वात् । नापि स्वसंविद्वादिनः कार्यकारणभावग्रहणमस्ति, कारणसंविदः स्वात्मन्येव पर्यवसानात्, तथा कार्यसंविदोऽपीति, न कारणज्ञानं कार्यसत्तामनुभवति तत्सत्ताकाले तस्यातीतत्वात् । न च ज्ञानान्तरमेकं कारणसत्ताकाले कार्यसत्तां तदभावे चासत्तां विजानातीति। अथ कार्यकारणज्ञानाभ्यां वासनाक्रमेणास्ति विकल्पज्ञानं कार्यकारणभावग्राहकमिति चेत् । तस्याप्येतद्रूपसमारोपत्वाभ्युपगमेऽप्रमाणत्वेन कार्य्कार्न्न्भाव्स्यासिद्धिरेव्। तथाहि यद् यत्र समारोप्यते तत् तत्रावास्तवमेव यथा शके पीतादिरिति । अथ पूर्वोपलब्धानुसन्धान विकल्पमिति चेत् । एवं तहि कार्यकारणभावग्रहणं विना न वास्ना। तदभावात् तदध्यवसायविकल्पः कथं भविष्यतीति अनुभवानुरूपत्वाद् वास्नायाः। न च बोधादन्या वासना स्म्भ्व्तीत्युक्त्पूर्व्म्। तस्मादवस्थित प्रतिसन्धातारमन्तरेण तु कार्यकारणभावस्याग्रहणमेवेति । अयन्तु क्षणभङ्गोऽस्मद्गुरुभिविस्तरेण निरस्त इति नेह प्रतन्यते । तदेवमक्षणिकत्वे सत्याश्रयायिभावस्योपपत्तौ सत्यामेतत् परिशेषाद् विज्ञानस्यात्माश्रितत्वमिति । तथा * प्रवृत्तिनिवृत्तिभ्याम् * आत्मा ज्ञायते । किंविशिष्टाभ्याम् ? * शरीरसमवायिनीभ्यां हिताहितप्राप्तिपरिहारयोग्याभ्याम् इति । हितं सुखमहितं For Private And Personal Use Only
Page #175
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmavaidharmyam दुःखं तयोः प्राप्तिपरिहारौ तद्योग्याभ्यां तत्समर्थाभ्यामिति । व्याप्तिप्रतिपादनार्थमाह * ( यथा ) रथकर्मणा सारथी रथस्याधिष्ठाता तद्वदात्मा विग्रहस्य शरीरस्याविष्ठाताष्नुमीयते । तथा हि जीवच्छरीरम्, प्रयत्नवदधिष्ठितम् जीवच्छरीरसमवायिहिताहितप्राप्तिपरिहारसमर्थप्रवृत्तिनिवृत्त्याश्रयत्वात् रथवत् । प्रवृत्तिनिवृत्त्याश्रयत्वं वाय्वादौ व्यभिचरतीति हिताहितप्राप्तिपरिहारसमर्थपदम् । तथा शाखायन्त्रनिपीडितस्य प्राणिनः शाखाकर्म अहितनिवर्तकम्, अधस्तनस्य फलादिप्राप्ते हितप्रापकञ्चेति तदर्थं शरीरसमवायिपदम् । तथापि नदीस्रोतः पतितश्वकर्मणा व्यभिचारः । तदप्यधस्तनस्य' शुनस्तदुपयोगात् सुखं भक्ष्यत इति सुखप्रापकम्, उपरिष्टाच्च स्नानं कुर्वतस्तपस्विनो दुर्गन्धतया दुःखं जनयतीति तन्निवर्तकञ्चेति तदर्थं जीवच्छरीरपदम् । नन्वेवमपीदं विशेषणं विपक्षादिव सपनादेरपि रथादेनिर्वृत्ति दर्शयतीत्यसाधारणत्वमेव स्यात् । न हि रथे जीवच्छरीसमवेत क्रियाश्रयत्वमस्ति । अथ जीवच्छरीरसमवायिहिताहितप्राप्तिपरिहारयोग्या क्रिया, प्रयत्नवत् कार्या, विशिष्टक्रियात्वात्, रथक्रियावद इति । इहापि न सविशेषणस्य हेतोः सपक्षसद्भावः । तथा सुप्तस्य नावारूढस्य यथोक्तविशेषणक्रिया अभिप्रेतेन प्राप्तिहेतुः अहितेन निवृत्तिहेतुश्च, न च प्रयत्नवत्कार्येति व्यभिचारः । तस्माद् इच्छानुविधायिक्रियाश्रयत्वं हेतुरिति । तथाहि जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, इच्छानुविधायिक्रियाश्रयत्वात्, ( द्रव्यवत् ? ) रथवत् । क्रिया वा प्रयत्नवत् कार्या, इच्छानुविधायिक्रियात्वात्, रथक्रियावत् । तथा प्राणादिभिश्चेति । " प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखेच्छाद्वेषप्रयत्नाश्चात्मलिङ्गानि " ( वै. सू. 31234 ) इति सूत्रं दर्शयति । अथात्मना सार्धमनुपलब्धेः कथमेषां गमकत्वमित्याह शरीरपरिगृहीते वायौ विकृतकर्मदर्शनाद् भस्त्राध्मापयितेव अनुमीयत इति । व्याप्तिप्रतिपादनमेतत् । प्रयोगस्तु जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, जीवच्छरीरपरिगृहीत [ विकृत ] वाय्वाश्रयत्वात्, भस्त्रावत् । वाय्वाश्रयत्वमन्येषामप्यस्तीति विकृतग्रहणम् । विकारस्तु तिर्यग्गतिशीलस्य वायोर्यदेतद् ऊर्ध्वमधश्च गमनम् । तथापि वायुर्वाय्वन्तरेण प्रतिहत ऊर्ध्वं गच्छतीति परिगृहीतपदम् । तथा ह्यन्तः सुषिरवृक्षे छिद्रप्रदेशेन प्रविष्टस्य वायोरूर्ध्वमधश्च गमनं सम्भवतीति शरीरपदम् । तथापि शुष्कानुबद्धशरीरे प्रविष्टस्य विकार: सम्भवतीति जीवग्रहणम् । For Private And Personal Use Only 147 5 10 15 20 25
Page #176
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 148 व्योमवती नन्वेवमपि जोवच्छरोरसरि गृहीतविकृतवाय्वाश्रयत्वं भस्त्रादेर्न सम्भवतीति साध्न्विक्ल्ताप्र्स्न्ग्ग्ः। त्न्न्। भस्त्रासाधात् । भस्त्राशब्देन महिषोशरीरस्य विवक्षितत्वाद् उप्चारेन्न्। यथा हि भस्त्रा माप्यते प्रयत्नवता तथा महिषीशरीरमिति दृष्टम्, अतः साध्यसाधनाधिकरणत्वम् । ___ यद् वा जीवच्छरीरपरिगृहीतविकृतो वायुः प्रयत्नवदधिष्ठितः, जीवच्छरीरपरिगृहीतविकृतवायुत्वात्, भस्त्रापरिगृहीतविकृतवायुवत् । यथोक्तविकृतवायुकर्म, प्रयत्नवत्कार्यम्, यथोक्तस्य वायोविकृतकर्मत्वात्, भस्त्रापरिगृहीतविकृतवायुकर्मवत् । तथा * निमेषोन्मेषकर्मणा नियतेन, * इति । न वातदोषादुत्पन्नेन । दारुयन्त्रप्रयोक्तेव * आत्मानुमोयत इति । व्याप्तिप्रतिपादनमेतत् । यथा हि प्रयत्नवताधिष्ठितस्य दारुयन्त्रस्य निमेषोन्मेषकर्म तथा जीवच्छरीरस्यापीति । अक्षिपक्ष्मणोः संयोगार्थ कर्म निमेषः । उन्मेषस्तु तद्विभागार्थमिति । तथा हि जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, निमेषोन्मेषकर्माधारस्यावयवित्वाद्, दारुयन्त्रवत् । अक्षिपक्ष्मणी तु, निमेषोन्मेषकर्माधारत्वात्, दारुयन्त्राक्षिपक्ष्मवत् । निमेषोन्मेषकर्मणी वा, प्रयत्नवत्कार्ये, निमेषोन्मेषकर्मत्वात्, दारुयन्त्रनिमेषोन्मेषकर्मवत् । तथा * देहस्य वृद्धिक्षतभग्नसंरोहणादिनिमित्तत्वाद् गृहपतिरिव आत्मानुमीयत इति । व्याप्तिप्रतिपादनमेव । वृद्धिरवयवोपचयः ! क्षतस्य शस्त्रादिसम्बन्धात्, भग्नस्य वा अवयवस्य संरोहणं लोकप्रसिद्धम् । व्यस्तञ्चैतद् विवक्षितम् । सामस्त्ये हि व्यवच्छेद्याभावात् । तथा जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, वृद्धिनिमित्तत्वात्, [क्षत ] भग्नसंरोहणादिनिमित्तत्वाच्च, गृहवत् । आदिशब्देन केशादेरुद्भवनं पुरुषगुणपूर्वक व्याख्येयं गृहेऽलङ्कारविशेषवत् । अन्यथा हि मृतावस्थायामप्येतत् स्यात् । न चैतदस्ति । तथा वृद्धिक्षतभग्नसंरोहणानि प्रयत्नवत्कार्याणि तद्रूपत्वात् ( ? ) गृहगतवृक्षादिवत् । ननु सर्वमेतद् अनैकान्तिकम्, अचेतनेषु वृक्षादिषूपलम्भात् । तथा च "प्रवृत्तिनिवृत्त्योः प्रत्यगात्मनि दृष्टत्वात् परत्रानुमानम्" (वै. सू. 3 / 1 / 19) इति सूत्रेणेच्छानुविधायिक्रिया परत्र चेतने प्रतीयत इत्युच्य्ते। तथा हि स्वात्मनि विशिष्ट प्रवृत्तिनिवृत्त्योश्चेतनकार्यत्वेनोपलम्भाद् अन्यत्रोपलम्भने तत्कार्यत्वं युक्त्म्। तदभावस्तु वृक्स्सादौ। For Private And Personal Use Only
Page #177
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Atmanaidharmyam Acharya Shri Kailassagarsuri Gyanmandir यच्चेदं पादप्रसारणादि तद् अयसोऽयस्कान्ताभिसर्पणवद् वस्तुस्वाभाव्याद् भविष्यतीति । आगमस्तु सुलभत्वादुपचारेणापि व्याख्यातुं शक्यत एवेत्यनैकान्तिकत्वमेव । अथ तदधिष्ठायकस्य सद्भावान्नानैकान्तिकत्वमिति चेत्, न । तस्य लोष्टादिष्वपि सद्भावेन वृद्धिक्षतभग्नसंरोहणादिप्रसङ्गात् । तदेतत् सर्वमसाम्प्रतम् । वृक्षादेरपि पक्षान्तर्भावात् । न च साध्येनैव साधनस्य व्यभिचारः, नापि सूत्रव्याघातस्तत्रापि प्रवृत्तिनिवृत्त्योः सद्भावात् । तथा च द्रव्यसन्निधाने च पादप्रसारणम्, न वस्तुस्वाभाव्यात्, शरीरेऽपि तद्भावप्रसङ्गात् । नियतद्रव्याभिलाषश्च वृक्षायुर्वेदे परिपठितस्तेषां ज्ञायते, तदुपभोगे पुष्पादिदर्शनात् । आगमस्य चौपचारिकत्वमयुक्तम्, मुख्ये बाधकानुपपत्तेरित्यलम् । अथ वालुकादिनिचयेषु प्रयत्नं विनापि वृद्धेरुपलम्भाद् व्यभिचारः ? न । ईश्वरप्रयत्नस्य तत्रापि सद्भावाभ्युपगमात् । तस्यापि पक्षेऽन्तर्भावाच्छरीरवत् पुरुषगुणपूर्वकत्वं साधनीयमिति । तथा * अभिमतविषयग्राहककरणसम्बन्धनिमित्तेन मनः कर्मणा गृहकोणेषु पेलकप्रेरक इव दारकः * आत्मानुमीयत इति व्याप्तिप्रतिपादनमेव । यथा हि गृहे दारकः पेलकैः संक्रीडमानो हस्तस्थितपेलकेन मध्यस्थपेलकमभिहत्य पेलकान्तरेण सम्बन्धयति तद्वद् आत्मापि शरीरे मनसा चक्षुरादिकमभिहत्य विषयः संयोजयतीति । तथा चाभिमतश्चासौ विषयश्च रूपादिस्तद्गृह्णातीति तदुग्राहकम् । तच्च ग्रहणं चक्षुरादि, तेन सह सम्बन्धः, तन्निमित्तेन मनः कर्मणा ज्ञायते । प्रयोगस्तु जीवच्छरीरम्, प्रयत्नवदधिष्ठितम्, अभिमतविषयग्राहककरणाधारत्वात्, गृहवत् । मनो वा प्रयत्नप्रेर्यम्, अभिमत विषयग्राहककरणसम्बन्धित्वात्, हस्तस्थितपेलकवत् । मनः कर्म वा प्रयत्नवत्कार्यम्, अभिमतविषयग्राहककरणसम्बन्धिकर्मत्वात्, हस्तस्थितपेलककर्मवत् । मनसो वा चक्षुरादिसम्बन्धः, प्रयत्नवत् कार्यः अभिमतविषयग्राहककरणसम्बन्धत्वात्, पेलकान्तरसम्बन्धिसम्बन्धवत् । चक्षुरादयो वा प्रयत्नवत् प्रेर्याः, अभिमत विषयग्राहककरणत्वात्, पेलकान्तरवत् । विषयसम्बन्धो वा प्रयत्नवत् कार्य:, अभिमतविषयग्राहककरणसम्बन्धिसम्बन्धत्वात् कोणस्थितपेलकसम्बन्धवत् । तथा नयनविषयालोचनानन्तरं रसानुस्मृतिक्रमेण रसनविक्रियादर्शनाद अनेक गवाक्षान्तर्गत प्रेक्षकवद् उभयदर्शी कश्चिद् [ एकः ] विज्ञायते इति व्याप्ति For Private And Personal Use Only 149 5 10 15 20 25
Page #178
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 150 5 15 20 www.kobatirth.org 25 atra tu mameti प्रतिसंधानं सर्वत्रोपलब्धम् इत्येककर्तृकत्वं निश्चीयते भिन्न10 कर्तृकेषु ममेति प्रतिसन्धानव्यावृत्तेः । नहि देवदत्तादिषूत्पन्नाः स्मरणादयो यज्ञदत्तेन 'मम स्मरणं ममेच्छा' इति संवेद्यन्ते । इन्द्रियाणान्तु प्रतिनियतविषयत्वात् साहचर्या - नुपलब्धौ इन्द्रियान्तरेणोपलब्धेऽर्थे न स्यादिन्द्रियान्तरेण स्मरणम्, तदभावाद् रसनेन्द्रियस्य विकारासम्भव एव स्यात् । स चोपलब्ध इत्युभयदर्शी [ एकः ] ज्ञायते । Acharya Shri Kailassagarsuri Gyanmandir व्योमवती प्रतिपादनमेव । तथाहि, येन रूपादि विशिष्टर साविनाभावित योपलब्धं तस्य नयनविषयालोचनानन्तरमिति । नयनस्य विषयो रूपम् । तत्रालोचनाद् विज्ञानम् । तदनन्तरमविनाभूते रसेऽनुस्मृतिर्भवति । तत्क्रमेण रसनविक्रियेति रसानुस्मरणानन्तरं रसबुद्धिः । ततः प्रयत्ने सति मनसि क्रियाप्रबन्वाद् रसनेन्द्रियसम्बन्धः । तस्माद् रदनान्तर्गतोदक संप्लवलक्षणो विकारः सम्पद्यत इत्युत्पत्तिक्रम: / ज्ञप्तिमस्तु रसनेन्द्रियविकारान्मनः सम्बन्धः । तेनापि मनसि क्रियाप्रबन्वोऽनुमीयते । तस्मात् प्रयत्नः । ततोऽमीच्छा । तथा च स्मरणम् । ततः संस्कारः । तस्माच्चानुभवः । तेनानुभवेनानुभविता इति । अथ शरीरस्यैव चक्षूरसनाधिष्ठायकत्वे रूपरसयोः साहचर्योपलब्धौ स्मरणमिति चेत्, न । तस्याप्यन्यत्वात् । तथा हि कुवलयामलक बिल्वादीनामिव परिमाणभेदस्य शरीरे सद्भावाद् अन्यत्वम् । न ह्यन्यपरिमाणेऽप्यवतिष्टमाने परिमाणवति परिमाण प्रतिषेधाद् उत्तरपरिमाणेन शक्यं भवितुमिति परिमाणान्यथानुपपत्त्या पूर्वपरिमाणनिवृत्तिः । सा चाश्रय विनाशादेवेत्यन्यत्वम् । न च शरीरस्य शरीरान्तरारम्भकत्वम्, एकस्यारम्भकत्वप्रतिषेधात् । कार्यकारणविरोधेन सर्वेषामुपलम्भ प्रसङ्गात् । अथावस्थाभेदमात्रं न अवस्थायिनो भेद इति चेत्, तन्न । यद्यवस्था परिमाणम्, तद्भेदे तस्याप्यवश्यं भेदः । अथावयवविशेषः तद्विनाशेऽपि तदारव्यस्य विनाशात् । नापि रूपादय:, तेषामप्याश्रयविनाशेन विनाशात् । न च संयोगि समवायि वा धर्मान्तरमस्तीति । शरीरस्यान्यत्वेन स्मरणाद्यसम्भव एव । अथ बुद्धौ कारणवासनासङ्क्रान्तिक्रमेण स्मरणोत्पत्तौ रसनेन्द्रियविकारः सम्पद्यत इति चेत्, न । क्षणिकत्वे सति स्मरणस्य पूर्वमेव प्रतिषेधात् । तस्मादेककर्तृकाः स्मरणेच्छादयो ममेति प्रतिसन्धीयमानत्वात् । विभिन्नकर्तृकेषु प्रतिसन्धानाभावः । एककर्तृकेषु तु नर्तकी विक्षेपे कृतसमयानाम् अस्ति ममेति प्रतिसन्धानम् । For Private And Personal Use Only
Page #179
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmavaidhaya'm atha नित्यस्यानुपकारित्वाद् आत्मनः किमनुभवाद्यैः क्रियत इति चेत्, न किञ्चित् । अनुभवादेरेवोपकारित्वात्, तेन हि सताऽनुभविता स्मर्तेति व्यपदेशात् । तत्कार्यं वा त्स्योप्कार्ः। तथा चानुभवेन तस्य' संस्कारः क्रियते, तेन तु स्मरणमुपकारः, तेनापि स्वकार्यमित्युत्तरोत्तरमभ्यूह्यम् । न चानुभवादेराविर्भावतिरोभावाभ्याम् अनुभवितुस्तथाभावः, तद्व्यतिरेकात् । अथ व्यतिरेके कथमात्मनोऽनु- भवादिनन्यस्येति चेत्, तेन सम्बन्धात् । सम्बन्धस्य तु सम्बन्धान्तरानपेक्षस्यापि सम्बन्धिनिष्ठस्योपलब्धे प्यनवस्थेति वक्ष्यामः । 5 न चान्यस्यानुभवोत्पादेऽन्यस्यानुभवितेति व्यपदेशो दृष्टः । अथानुभवादेरात्मन्यतिशयाधायकत्वासम्भवे व्यपदेशासम्भव इति चेत्, न । अस्यैवातिशयत्वात् तत्प्रागभावश्चानतिशयो निवर्तत इति। कारकसाकल्यञ्चातिशयस्तवैकल्यञ्चानतिशय 10 इत्युक्तपूर्वम् । न चाव्यतिरेकेऽतिशयः सम्भाव्यत इत्यलमतिविस्तरेण । तथा पूर्वोक्तः OM सुखदुःखेच्छाद्वेषप्रयत्नश्च गुणैर्गुण्यनुमीयते * / तथा हि सुखादयः, क्वचिदाश्रिताः, गुणत्वाद्, रूपादिवत् । अथ शरीरेन्द्रियगुणा भविष्यन्तीत्यत आह * ते च ( सुखादयः ) न शरीरेन्द्रियगुणाः * | कस्मादित्याह * अहङ्कारेणकवाक्यत्वाभावात् * इति । अहं प्रत्ययेनासमानाधिकरणत्वाद् विज्ञ्यान्व्त्। ये तु 15 शरीरेन्द्रियगुणास्तेऽहङ्कारेण समानाधिकरणा न भवन्ति रूपादय इति । अथ 'रूपवानहम्' इति प्रत्ययदर्शनाद् युक्तमेव तत्, न । मुख्य बाधकसद्भावेनास्य गौणत्वात् । तथा च [ ? न ] अहम्' इति प्रत्ययालम्बनत्वं पूर्वमेवोक्तमिति शरीरगुणैरुपचरितमेव सामानाधिकरण्यम् । स्मरणज्ञानेन तु सामानाधिकरण्यम् 'अहं स्मर्ता' इति दृष्टम् । न च स्मरणं शरीरे स्म्वेत्मित्युक्त्म्। इतश्च न शरीरेन्द्रियगुणाः 20 सुखादयः * प्रदेशवृत्तित्वात् * / विशेषगुणाश्चाश्रयव्यापका रूपादय' इति शरीरविशेषगुणप्रतिषेधै साध्ये न स्ण्योगादिभिर्नेकान्त्ः। तेषामपि च पक्षत्वात् । तथा न शरीरेन्द्रियविशेषगुणाः सुखादयः * यावद्रव्याभावित्वात् * शब्दवत् । ये तु तद्विशेषगुणास्ते यावद्रव्यभाविनो रूपादय इति । न च पार्थिवपरमाणुरूपादिभिर्व्यभिचारः, तेषामपि साध्याधिकरणतया सपक्षत्वात् । तथाहि, शरीरेन्द्रियविशेषगुणप्रतिषेधे 35 साध्ये तेऽपि संयोगादिवत् तविशेषगुणा [ न ] भवन्तीति सपक्षा एव । इतोऽपि न शरीरेन्द्रियविशेषगुणाः सुखादयः * बाह्येन्द्रियाप्रत्यक्षत्वात् * विज्ञानवत् । ye tu For Private And Personal Use Only
Page #180
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 152 5. 10 15 www.kobatirth.org 25 Acharya Shri Kailassagarsuri Gyanmandir व्योमवती विशेषगुणास्ते बाह्येन्द्र प्रत्यक्ष रूपादय इति । गुरुत्वादीनान्तु बाह्येन्द्रियाप्रत्यक्षत्वेऽपि न शरीरेन्द्रियविशेषगुणत्वमिति व्यभिचाराभावः । बाह्येन्द्रियप्रतिषेधेन चान्तःकरणप्रत्यक्षत्वं विवक्षितमिति । तथा शरीरविशेषगुणाश्च प्रत्यक्षाः । न चैवं सुखादय इति । अथ त्रिगुणात्मकत्वात् सर्वं सुखदुःखादिसमन्वितमिति नात्मविशेषगुणत्वम्, न । त्रिगुणात्मकत्वप्रतिषेधस्य वक्ष्यमाणत्वात् प्रधानप्रतिषेवावसरे । यथा च सुखदुःखादिभिर्गुणैः तथाहं शब्देनापि आत्मा ज्ञायत इति । 'अहम्' शब्द (बाह्या) [? a] बाधितैकपदत्वादवश्यं वाच्यमपेक्षते । न च पृथिव्याद्येवाभिधेयम् * पृथिव्यादिशब्दव्यतिरेकाद्वैयधिकरण्यमिति । यदि पुनः पृथिव्यादिकमर्थमभिदध्याद 'अहम्' इति शब्दः तच्छब्देन सामानाधिकरण्यं स्याद् 'अहं पृथिवी' 'अहमुदकम् ' इत्यादि । न चैतद् दृष्टम् । तस्मादात्मन्येव 'अहम्' इति शब्दस्य प्रवृत्तिर्युक्तेति । विषयान्तरे हि प्रवर्तमानः शब्दो नार्थान्तरमभिधत्ते इत्यबाधितैकपदम् । अथ शब्दानां वाच्यवाचकभावानुपपत्तेर्निर्विषयत्वमस्येति चेत्, न । वाच्यवाचकभावस्य वक्ष्यमाणत्वात् । तदेवमात्मन्यवस्थिते तस्य द्रव्यत्व समवायिकारणत्व-अगिकैकदेश वृत्तिविशेषगुणत्वप्रतिपादनार्थं चतुर्दशगुणप्रतिज्ञा, तां दर्शयति तस्य गुणा बुद्धिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मसंस्कार संख्यापरिमाणपृथक्त्वसंयोगविभागाः * इति । एते तु सूत्रकारेण प्रतिपादिता इत्याह * आत्मलिङ्गाधिकारे बुद्ध्यादयः प्रयत्नान्ताः सिद्धाः इति । तथा धर्माधर्मावात्मान्तरगुणानामकारणत्व वचनात् इति 'आत्मगुणा20 नामात्मान्तरगुणेष्वकारणत्वाद" ( वै. सू. 615 ) इति सूत्रं दर्शयति । तथाहि दानधर्मः प्रतिग्रहधर्मः सम्पद्यत इत्यनयोः पूर्वापरभावनियमात् कार्यकारणभाव इत्याशङ्कापरिहारार्थमेतत् सूत्रम् आत्मान्तरगुणानामात्मान्तरगुणेष्वकारणत्वात् । धर्माधम चात्मगुणाविति नात्मान्तरगुणोत्पत्ती कारणं स्यात् । न ह्यात्मगुणात् सुखाद् आत्मान्तरे सुखम्, दुःखाच्च दुःखमुत्पद्यमानमुपलब्धम् । अथ दुहितरि वर्तमानं सुखं मातरि सुखसम्पादकं दृष्टमिति, अयुक्तमेतत् । न । तदनुभवेन तदुत्प [ पप ? ] तेः । तथा हि दुहितरि मुखप्रसादादिकमुपलभ्य For Private And Personal Use Only
Page #181
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmavaidharmyam 'सुखमस्याः समुत्पन्नम्' इत्यनुमानान्मन्यमानायाः स्वानुभवान्मानसं सुखमुत्पद्यते, न तत् सुखात्, तद्विनाशे हि कालान्तरेणोत्पत्तेरिति । तदेवं दानधर्मस्य प्रतिग्रहधर्मोत्पत्तौ कारणत्वप्रतिषेधपरेणापि सूत्रेण आत्मनि धर्माधर्मयोः सद्भावोऽभिहितः, तथा वक्ष्यामश्च त्त्प्रोक्स्सायाम्। * संस्कारः स्मृत्युत्पत्तौ * इति । "स्मृतिर्वासनाख्यात्' (वै. सू.? ) इति 5 सूत्रं drshyti। तथा हि स्मृतिः कार्यत्वावश्यं कारणमपेक्षते । न चानुभवः कारणम्, tdvinaashe'pyutptteH| अथानुभवप्रध्वंसः कारणमन्वयव्यतिरेकवत्त्वात् । तदसत् । तस्य निरतिशयत्वात् तीव्रादिभेदभिन्नस्य स्मरणस्यानुपपत्तिप्रसङ्गात् । न हि कारणातिशयं विना कार्यस्यातिशयो युक्तः । अभ्यासवैयर्थ्यञ्च प्रध्वंसातिशयस्य कर्तुमशक्यत्वात् । अतः सातिशयमात्मसमवेतं किञ्चिदसाधारणं कारणमस्ति यतस्तत्समवेता । स्मृतिर्जाय्ते। न चादृष्ट एव, तस्य सकलकार्योत्पत्तौ साधारत्वात्, असाधारणन्तु आत्मसमवेतं सुखदुःखलागं कार्यं दृष्टमिति स्मृतेरन्यदसाधारणं कारणं वाच्यम् । तथाहि, स्मृतिरात्मसमवेता. असाधारणकारणे सत्युत्पद्यते, आत्मसमवेतासाधारणकार्यत्वात्, सुखवत् । तस्मादनुभवेनात्मनि संस्काराधाने सति स्मरण पुत्पद्यत इति स्थितम् । 'स्मृतिर्वासनाख्याद्' भ्व्तीति। तत्र * व्यवस्थावचनात् संख्या * इति । "सुखदुःखव्यवस्थातो नानात्मानः" (वै. स. 3 / 2 / 19) इति सूत्रं दर्शयति । का पुनरियं व्यवस्था ? सुखदुःखादीनां नियमः । तथाहि, एकस्य सुखमन्यस्य दुःखमन्यस्येच्छेति व्यस्थोपलब्धा । ऐकात्म्ये त्वेकस्य सुखित्वे सर्वेषां सुखित्वम्, दुःखित्वे सर्वेषु दुःखित्वञ्चेत्यव्यवस्थाप्रसङ्गः, निय्म्हेतोर्भावात्। ___ अथास्ति शरीरभेदो नियामक इति चेत्, न । अनुसन्धानप्रसङ्गात् । यया हि बालकौमारयौवनावस्थाभेदेन शरीरस्य भेदेऽप्येकत्वादात्मनः प्रतिसन्वानं 'मम सुखमासीद् बाल्यावस्थायाम्' इत्युपलब्धम्, एवं सर्वशरीरेष्वपि prsnggH। na caitadasti / तस्माद् एकत्वव्यापकं प्रतिसन्धानमात्मनोऽश्वमहिषादिशरीरेभ्यो व्यावर्तमानं स्वव्याप्तमेकत्वं गृहीत्वा व्यावर्तत इति नानात्व्म्। तथाहि, अश्वमहिषादिशरीरेऽप्यात्मा धर्मी आत्मत्वे सति व्यक्तिभेदेन नानेति साध्य्म्। शरीरान्तरोपलब्धेऽर्थे शरीरान्तरेणाप्रतिसन्धायकत्वात्, यत्र चैकस्तत्रास्ति प्रतिसन्धानम्, यथा बालकौमारयौवनशरीरेष्विति व्य्तिरेक्ः। केवलव्यतिरेकाव्यभिचारेण हेतोर्गमकत्वं वक्ष्यामो 20 For Private And Personal Use Only
Page #182
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 154 व्योमवती लैङ्गिकज्ञाने । तथैकस्मिन्नपि शरीरे 'मम पादे वेदना, शिरसि वेदना' इत्येकत्वादात्मनः प्रतिसन्धानं दृष्टम् । न च जन्मान्तरशरारानुभूते गर्भशरीरानुभूते च स्मरणवद् अश्वादिशरीरोपलव्धेऽप्यस्मरणं युक्तम्, गर्भशरीरानुभवस्यापटुत्वाज्जन्मान्तरसंस्कारस्य च मरणदुःखेनाभिभवात् ! न चैवमश्वादिशरीरानुभूतेषु स्मरणे कारणमस्ति । / अथ भेरसद्भावे प्रमाणानुपपत्तेः सर्वमेकमिति कल्प्यते ? n। प्रत्यक्षेणेव परस्परव्यावृत्तात्मनां पदार्थानां भेदप्रतिभासाद् विधिप्रतिषेधग्राहकञ्च प्रत्यक्ष निर्विकल्पकज्ञानेन पदार्थानां भेदप्रतिभासे सति एतस्मादयं भिन्नः' इति सविकल्पज्ञानोत्पत्त्यभ्युपगमान्नेतरेतराश्रयत्वम्, अनवस्था वा। अनियमेन तु विशेषणविशेष्ययोविधिप्रतिषेधयोग्रहणमिष्टम् । यदत्र विशेषणं तत् पूर्व गृह्यते विशेष्यन्तु पश्चात् । अनियम [ ? त ] स्तु विशेषणविशेष्यभाव इति । ___ ननु चात्र भेदो व्यावृत्तिरितरेतराभाव इत्यभ्युपगमे व्यावृत्तेर्भेद: कथं स्वयं व्यावृत्तिरूपत्वात् । तद्विपरीतास्तु व्यावृत्तिम्पेक्स्स्न्ते। अथायं भेदप्रतिभासोऽविद्यासमारोपित इति चेत्, न । आत्मव्यतिरेकेण तदसम्भवात् । व्यतिरेके तु एक्त्व्निवृत्तिः। यदि च विद्यानिवृत्तिरूपा स्यादविद्या, सा कथं तुच्छस्वभावतया भेदेन व्यवहार जनयेत् ? न च बाधकानुपपत्तेर्भेदप्रतिभासो भ्रान्त्ः। नापि कल्पितरूपाणां वास्तवार्थक्रियाजनकत्वं न्याय्य्म्। रज्ज्वां तु सर्पज्ञानाद् वास्तवादेव भक्षणं [ ? द्रवणं ] कार्यं न कल्पितार्थादिति । न च सर्वस्यैकत्वे प्रमाणमस्तीति कथं विद्यानिबन्धनमेकत्वज्ञानम् ? यथा च प्रमाणं विना सर्वस्यैकत्वम् एवं नानात्वमपि स्यात्, प्रमाणाभावस्योभयत्राविशेषात् । अथास्त्येकत्वे प्रमाणमागम इति चेत् । एकत्वनिवृत्तिः प्रमाणादेवस्तिवभेदत्वात् । अभेदे तु प्रमाणप्रमेयव्यवस्थानुपपत्तिरिति । कथं स्वयंज्योतिरेवायमात्मेति ? अथामी पदार्था यदि परमात्मनो व्यतिरेकिण: कथं प्रकाशन्ते, अप्रकाशस्य प्रकाशायोगात् । अथ प्रकाशन्ते न परमात्मव्यतिरेकिणः, तस्यैव प्रकाशस्वरूपत्वादिति चेत्, नैतदेवम् । विभिन्न स्वरूपसम्बन्धिनां प्रत्यक्षादिप्रमाणः संवेदनात् प्रकाशरूपता भावस्वरूपसम्बन्धित्वम्, बोधरूपता वा रयात् । सा तुपदार्थेषु न सम्भवतीत्यसत्वेन परमात्मनोऽन्यसत्त्व प्रसङ्गः, पदार्थान्तरस्वरूपस्य पदार्थान्तरे सत्त्वाविशेषात् । यदि चेक एव स्यादात्मा, तस्यैकत्र विमोक्षे सर्वत्र तथाभावः इत्यप्रयाससाध्यो मोक्षः स्यात् । तथा कस्यचिदमुक्तावन्यस्याप्यमुक्तिरिति srvessaamnirmocprsnggH| 15 20 For Private And Personal Use Only
Page #183
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Atmagadhamyam 155 atha परमात्मनो जीवात्मनां निःसरणं संसारः, तस्मिन्नेव लयो मुक्तिरिति चेत्, न । तेषां तस्मादभेदे करय मुक्तिः संसारो वा ? अभेदे वा द्वैतहानिरिति । तथा विद्यापरिच्छिन्नात्मप्रदेशानां मुक्तिरविद्यापरिच्छिन्नात्मप्रदेशानां संसार: इत्यत्राप्येतदेव दूषणमुद्यन् । परमा गवस्तु भित्लादेः कार्यस्योपादानकारणं कार्यपरिमाणाधीनपरिमाणस्य कारणस्योपलब्धेः । न च परमात्मा, तस्य व्यापकत्वात्, न । चामूर्तोपादानसमवेतं मूर्त्तनुत्पद्यमानं दृष्टमिति । यदि चानेकम गुपरिमाणञ्चोपादानं परमात्मेति स्यात्, संज्ञाभेदमात्रम् । परमाणवस्तु पूर्वमेव व्यवस्थापिताः । यच्चैकत्वप्रतिपादकं वाक्यं तःपरमात्मापेक्षया व्याख्येयम् । तस्य हि कार्यानुमानेन पूर्वमेव व्यवस्थापनात् । यच्चेदम् "एक एवायमात्मा देहे देहे व्यवस्थित :'' इति, एकस्मिन् शरीरेऽनेकत्वप्रतिषेधार्थमेतत् । तथा टेकस्मिञ्छरीरेऽनेक विज्ञानमात्मेति शाक्या 10 मन्यन्ते तत्प्रतिषेधार्थ प्रतिशरीरमेको नानेकः, तथा नानात्वप्रतिपादकमेव वाक्यमस्तीत्यलमतिजल्पितेन । * पृथक्त्वमप्यत एव इति । यत एव नानात्वमत एव नानापृथक्त्वम् । तथा चात्मेति वचनात् परममहत्परिमाणम् इति। "विभवान्महानाकाशस्तथा चात्मा" (vai0 sU0 7 / 1122) इति सूत्रं दर्शयति । यथा विभवान्महानाकाशस्तथात्मापीति 15 विभुत्वादेव परममहत्त्वं सिद्धम् । अथ शरीरपरिमाणत्वादात्मनोऽसिद्धं परममहत्त्वम् । तथा चाल्पशरोरेऽल्पो महति महानात्मेति । न । शरीरव्यतिरेकेणात्मनोऽस्तित्वे प्रमाणमस्तीति । नन्वेतस्मिन् पक्षे सङ्कोचविकाशधर्मकत्वाद बालशरीरेऽप्यात्मनो विनाशे वृद्धावस्थायां नानात्मा सम्पद्यत इत्यन्यत्वे स्मरणं न स्यात् । न च पूर्वपरिमाणस्या- 20 निवृत्तावुत्तरपरिमाणेन शक्यं भवितुमिति पूर्वपरिमाणस्याश्रयविनाशादेव निवृत्तिः । न च व्यापकस्यामूर्त्तत्त्वे गमनं सम्भवतीति स्वर्गादिस्थानेषु शरीरसम्बन्धानुपपत्तावुपभोगो न स्यादत इष्यत एवं गमनम् । तहि मूर्त्तत्वे सति महापरिमाणत्वाद् यत उत्पत्तिस्तत् कारणं वाच्यामिति भूनचैतन्यवत् प्रतिषेधः । तथा धर्माधर्मयोरात्मगुणत्वात् तदाश्रयस्याव्यापकत्वे न स्यादग्नेरूद्धज्वलनं 27 वायोस्तिर्यगमनमगुमनसोस्त्वाद्यं कर्मेति, तयोः स्वाश्रयसंयोगापेक्षित्वात् । यथा प्रयत्नो हस्तकर्मण्यात्मसंयोगापेक्षस्तथा धर्माधर्मावात्मसंयोगं विना न कर्म कुर्याताम्, आत्मगुणत्वात् । न च तत्रान्यत् कारणमस्तोति स्वाश्रयसंयोगापेक्षोऽदृष्ट एव कारणम् । For Private And Personal Use Only
Page #184
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M. M. SIVAKUMARASASTRI-GRANTHAMALA . cm [ Vol. 6 ] VYOMAVATI OF VYOMASIVACARYA EDITED BY GAURINATH SASTRI Vice-Chancellor Sampurnanand Sanskrit University Varanasi. Beartaic nara VARANASI 1983 For Private And Personal Use Only
Page #185
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 156 व्यामवती अतो व्यापकत्वाच्च परममहत्त्वम् । तया योगो खलु ऋद्धी प्रादुर्भूतायां सेन्द्रियाणि शरीराणि निर्माय युगपद् भोगानुपभुङ्क्ते इति श्रूयते, तच्च विभावात्मन्युपपद्यते नाव्यापके इति । तथा * सुखादीनां सन्निकर्षजत्वात् संयोगः 4 सिद्ध्ः। सुखादयो हि कार्यत्वादसमवाधिकारणमपेक्षन्ते । न चान्यत् सम्भवतीत्यात्मान्तःकरणसंयोगः सिद्धः । स च कृतकत्वादवश्यं विनाशीत्याश्रयविनाशाभावाद् विभागादेव विनश्यतीति विभागः सिद्ध्ः। मनस्त्वयोगान्मनः । सत्ययात्मेन्द्रियार्थसानिध्ये ज्ञानसुखदुःखानामभूत्वोत्पत्तिदर्शनात् क्र्न्नान्त्र्म्नुमीय्ते। श्रोत्राद्यव्यापारे 10' स्मृत्युत्पत्तिदर्शनाद् बाह्येन्द्रियैर्गृहीत्सुखादिग्राह्यान्त्र्स्द्भावाच्चान्त्:क्र्न्न्म्। तस्य गुणाः स्ण्ख्याप्रिमान्न्पृथ्क्त्व्स्ण्योग्विभाग्प्र्त्वाप्र्त्व्स्ण्स्काराः। प्रयत्नज्ञानायोगपद्यवचनात् प्रतिशरीरमेकत्वं सिद्धम् । पृथक्त्वमप्यत एव ! तदभाववचनादणुपरिमाणम् । अपसर्पणोपसर्पणवचनात् संयोगविभागौ । मूर्तत्वात् परत्वापरत्वे संस्कारश्च । अस्पर्शवत्वाद् द्रव्यानारम्भकत्वम् । क्रियावत्वान्मूत्तेत्वम् । साधारणविग्रहवत्वप्रसङ्गादज्ञत्वम् । करणभावात् पारार्थ्यम् । गुणवत्वाद् द्रव्यम् । प्रयत्नादष्टपरिग्रहवशाद् आशुसञ्चारि चेति । इदानीं मनसो लक्षणपरीक्षार्थं 4 मनस्त्वयोगान्मनः * इत्यादि प्रकरणम् । 20 मनस्त्वेन योगो मनस्त्वोपलक्षितः समवायो लक्षणमिति । तथाहि, मनः. इतरस्माद् भिद्यते, मनस्त्वयोगात्, यस्त्वितरस्मादमनसो न भिद्यते न चासौ मनस्त्वेन युक्तः, यथा क्षित्यादिरिति । व्यवहारो वा साध्यः । शेषं लक्षणस्य दूषणप्रतिसमाधानं पूर्ववज्ज्ञेयम् । तथा शब्दार्थनिरूपणपरत्वञ्चेति । अथ प्रत्यक्षेणानुपलब्धेर्मनसः सद्भावे कि प्रमाणम् ? अनुमानमित्याह 25 * सत्यप्यात्मेन्द्रियार्थसान्निध्ये ज्ञानसुखदु:खानाम् अभूत्वोत्पत्तिदर्शनात् * इति । तथा ह्यात्मा सर्वगतत्वादेव सर्वैरिन्द्रियैः स्म्ब्द्ध्ः। इन्द्रियाणि तु स्वविषयैरिति । तथापि न युगपद् रूपादिज्ञानान्युत्पद्यन्त इति * करणान्तरमनुमीयते * / For Private And Personal Use Only
Page #186
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir manovaidhaya'm अथेन्द्रियाणां स्वविषयैः सम्बन्धः कथं ज्ञायते ? अनुमानात् । तथाहि, घ्राणम्, स्वव्याप्तसं योगिना संयुक्तम्, तत्संयुक्तव्यापकत्वान्, यो यः संयुक्त व्यापकः स स्वव्याप्तसंयोगिसंयुज्यमानो दृष्टः, यथा वीरणसंयुक्ततन्तुव्यापकः पटो वोरणेन संयुक्त इति । स्थानसंयुक्तं वा कर्पूरादिद्रव्यम्, स्वसंयुक्तव्यापिना संयुज्यते, तद्व्याप्तसंयोगित्वात्, यो यद्व्याप्तसंयोगी स स्वसंयुक्तव्यापिना संयुज्यमानो दृष्टः, यथा पटव्याप्ततन्तुसंयोगिवीरणं पटेन संयुज्यमानमिति । एवं रसनेन्द्रियम्, स्वव्याप्तसंयोगिना संयुक्तम्, तत्संयुक्तव्यापकत्वात्, वीरणसंयुक्ततन्तुव्यापकपटवत् । स्थानसंयुक्तं वा द्रव्यम्, स्वसंयुक्तव्यापिना संयुज्यते, तद्व्याप्तसंयोगित्वात्, पटव्याप्ततन्तुसंयोगि-वीरणादिवदिति । एवं शेषेल्वपीति । / गीतध्वनिस्तु सन्निहितस्य तच्छ्वणसातत्येन श्रोत्रसम्बन्धे एव । यतावत् कारणं ज्ञानसुखदुःखानाम्, तत्सद्भावेऽनुत्पत्तिनं स्यात् । न हि कारणसाकल्येऽपि कार्यस्यानुत्पत्तिदृष्टेति । तस्मादेषां सद्भावेऽपि कार्यस्य' पूर्वम् अभूत्वा पश्चादुत्पत्तिदर्शनात् कार्न्नान्त्र्म्नुमीय्ते। यस्य सद्भावासद्भावाभ्यां कार्य्स्योत्प्त्त्य्नुत्प्त्ती। अथादृष्टोऽस्यामेव कारणं भविष्यतीति । न । श्रोत्रादीनामप्यभावप्रसङ्गात् । तस्यापि चेदानीं तत्साधनस्याननुष्ठानाच्चिरोत्पादे स एव दोषः । ___ तदेवमात्मेन्द्रियार्थाः, कारणान्तरापेक्षाः, सद्भावेऽप्यनुत्पाद्योत्पादकत्वात्, ये हि सद्भावेऽपि कार्यमनुत्पाद्य पश्चादुत्पादयन्ति ते सापेक्षाः, यथा तन्त्वादयोऽन्यतन्तुसंयोगा पेक्षा इति । अन्ये त्वात्मा, क्रमवत्कारणापेक्षः, इतरसाकल्येऽपि क्रमेण कार्यजनकत्वात्, यो हीतरकारणसाकल्येऽपि क्रमेण कार्य करोति स क्रमवत् कारणापेक्षः, यथा अनेकशिल्पाभिज्ञः पुरुष इति । चक्षुरादयो वा क्रमवत्कारणापेक्षाः, सद्भावेऽपि क्रमेण कार्यजनक- 20 त्वात, यो हि विद्यमानः क्रमेण कार्यं करोति सोऽवश्यं क्रमवत्कारणमपेक्षते, यथा वासीकर्तर्यादि हस्तमित्यनुमान ब्रुवते । तथा आत्मा इन्द्रियार्थसान्निध्येऽनि क्रमेणैव कार्य करोतीति दृष्टम् । एवं चक्षुरादयोऽप्यात्मनाधिष्ठिता विषयसम्बन्धक्रमेणैव' कार्यं कुर्वन्तीति क्रमवत्कारणमपेक्षन्ते । तथा * श्रोत्राद्यव्यापारे स्मृत्युत्पत्तिदर्शनात् 5 अस्ति करणान्तरम् । तथाहि 25 स्मृतिः, करणजन्या, क्रियात्वात्, छिदिक्रियावत् । न च श्रोत्रायेव करणम्, तदव्यापारेऽपि स्मृत्युत्पत्तिदर्शनात्, यद् यदव्यापारेऽप्युत्पद्यते तत् तस्य कार्यं na bhavatyeva, For Private And Personal Use Only
Page #187
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 158 5 10 15 2; 25 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती यथा विनष्टेषु तन्तुत्पद्यमानो घट इति । स्मृतिस्तु बधिरादीनां श्रोत्राद्यव्यापारेऽलवत इति न तव । अतः करणारेण भवितव्यम् । तथा * बाह्येन्द्रियैरगृहीतसुखादिप्राह्यान्तरसद्भावाच्च * करणान्तरमस्ति । तथा हि सुखादयः, करणपरिच्छेद्याः, ग्राह्यत्वात्, रूपादिवत् । न च चक्षुराद्यैव करण न बाह्येन्द्रियैरगृहीतस्य सुखादेग्रह्यान्तरस्य सद्भावादित्यभिधानात् । यथा चक्षुषा गन्धो न गृह्यत इति करणान्तरं घ्राणमनुमीयते । ताभ्याञ्च रसस्यापरिच्छेदाद् रसनानुमानम् । तैश्च स्पर्शस्य तथा शब्दस्य चेति करणान्तरानुमानमिति । तद्वद् बाह्येन्द्रियैः सुखादयो न गृह्यन्त इति तत्परिच्छेदकं मनोऽनुमीयते । सिद्धे च मनः सद्भावे द्रव्यत्वसमवायिकारणत्वप्रतिपादनार्थं तस्य गुणाः संख्यापरिमाणपृथक्त्वसंयोग विभाग परत्वापरत्व संस्काराः * इति वाक्यम् । द्रव्यत्वादेव संख्यासद्भावसिद्धौ किमेकमनेकं वे संशये तन्निरासार्थमाह प्रयत्नज्ञानायौगपद्यवचनात् प्रतिशरीरमेकत्वं सिद्धम् इति "प्रयत्नायौगपद्याज्ज्ञानयोग पद्यवचनाच्च प्रतिशरीरमेकं मनः" (vai0 sU0 3 / 2 / 2) इति सूत्रं दर्शयति । असमासकरणश्चात्र सुखदुःखाद्ययौगपद्यावरोत्रार्थम् । सूत्रार्थस्तु नैकमनेकस्मिञ्छरीरे, नाप्येकस्मिन्ननेकं वा मनः । किं तर्हि ? प्रतिशरीरमेकम् । कुतः ? प्रयत्नायोगपद्यात् ज्ञानायौगपद्याच्च । यदि पुनरेकं स्याद्व्यापकं मनः सर्वेन्द्रियाणां तदविष्ठितत्वाद् युगपद् रूपादिज्ञानान्युत्पद्येरन् प्रयत्नाश्चेति । न चैवं दृष्टम् । उत्पलपत्रशत अथ दीर्घशष्कुलीं भक्षयतः कपिलब्रह्मणो युगपत् पञ्च ज्ञानान्युत्पद्यन्ते । तथा अध्यापकस्य युगपद् वाक्योच्चारण-गमन-मार्गान्वेषण- कमण्डलुधारणेषु प्रयत्ना उत्पद्यन्त इत्यसिद्धमेतत् । तन्न । यौगपद्ये प्रसिद्धोदाहरणाभावात् । व्यतिभेदाभिमानवद् आशुभावित्वेन यौगपद्याभिमानो द्रष्टव्यः । क्रमे त्वनेकं प्रसिद्धमुदाहरणमस्ति । तस्माच्णुपरिमाणस्य मनसः क्रमेणेन्द्रियसम्बन्धात् क्रमेणैव ज्ञानानि भवन्तीति युक्तम् । अगुपरिमाणस्याप्येकस्मिन् शरीरेऽनेकत्वाभ्युपगमे किञ्चिदिन्द्रियं केनचिन्मनसाधिष्ठितमिति ज्ञानयोगपद्यमेव स्यात् । क्रमेण तु ज्ञानान्युत्पद्यमानानि संवेद्यन्त इति प्रतिशरीरमगुपरिमाणमेकं मनः । न चैवमपि मनसा चक्षुरधिष्ठित मनेकार्थसम्बद्धं युगपज्ज्ञानान्युत्पादयेत् । नैतदेवम् । एकस्य करणस्यैकक्रियानिर्वृत्तौ सामर्थ्योपलब्धेः । न ह्येकं करणमेकस्मिन् कालेऽनेका क्रियां कुर्वद् दृष्टमिति । अथ कुठाराभिघातादनेकतृणेषु युगपदनेकक्रियोपलब्धेरयुक्तमेतत् । न । बोधात्मकत्वेन विशेषितत्वात् । यद्वा कुठारावयवानां करणत्वम्, यथा तीक्ष्णोऽवयवी तृणैः सम्बद्धस्तथा तदवयवास्तैः सम्बद्धा एवेति करणबहुत्वाद् युक्तं क्रियायोगपद्यम् । For Private And Personal Use Only
Page #188
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 159 manovaidharmyam अभिघातास्तु करणानीत्यन्ये । तथा हि कुठारस्य' तृणैः सम्बन्धाः वेगापेक्षा अवयवाः परस्परं विभिन्ना एव । नैतद्युक्तम् । कर्मणा सम्बद्धस्यैव कुठारस्य करणत्वात् । अन्यथा हि चक्षुषोऽपि सम्बन्धिभेदात् सम्बन्धभेदोपपत्तेस्तेषामपि करणत्वेन चक्षुरेण मनसाधिष्ठितत्वाद् यगपद् घटादिज्ञानोत्पत्तिप्रसङ्गः । न चैतदस्ति, असंवेदनादिति । तस्माद् युगपत् प्रकाशनमेव बटादीनां न ग्रहणानीति । चक्षुरनेकपदार्थसम्बद्धं करणमिति 5 न्याय्यम् । अतः करणस्यैकक्रियानिवृत्तौ सामर्थ्यम् । सिद्धे च नानात्वे तदनुविधानात् साहचर्यान्नानापृथक्त्वं सिद्ध्यत्येव । तथा * तदभावचनाद गुपरिमाणम्, इति "विभवान्महानाकाशस्तथा चात्मा । तदभावादणु मनः' (vai0 sU0 7 / 1 / 22-23 ) इति सूत्रे दर्शयति । तस्य विभुत्वस्याभावदणु मन इति । ___10 नन्वेवं घटादावपि विभुत्वस्याभावादणुत्वं स्यात् । n। नित्यद्रव्यस्येति विशेषणात् । तथा हि मनः, अणुपरिमाणसम्बन्धि, नित्यद्रव्यत्वे सति विभुत्वरहितत्वात्, यद् यन्नित्यद्रव्यत्वे सति विभुत्वरहितं तत् तथा दृष्टम्, यथा परमाण्वादिः, तथा चेदं विभुत्वरहितम्, तस्मादणुपरिमाणमिति । घटादौ विभुत्वरहितत्वेऽपि नागुपरिमाणमिति नित्यत्वग्रहणम, नित्यत्वं गुणादावप्यस्तीति द्रव्यपदम् । ___ तथा * अपसर्पणोपसर्पणवचनात् संयोगविभागौ * इति । 'अपसर्पणमुपसर्पणमशितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि" (vai0 sa0 512 / 17 ) इति सूत्रं दर्शयति । अपसर्पणन्तु मृतशरीराद् विभागार्थ क्र्म्। प्रत्यग्रेण शरीरेण संयोगार्थञ्चोपसर्पणमिति । अशितपीतम् भुक्तमुदकादि तयोर्नाड्यन्तरेण सञ्चरणम्, कार्यान्तरं शरीरान्तरम्, तेन संयोगो मनसः, तदर्थं मनःकर्म योगिनामित्येतत् सर्वमदृष्टकारित- 20 मित्यन्यपरेणापि सूत्रेण स्ण्योग्विभागायुक्तौ। तथा * मूतत्वात् परत्वापरत्वे * तयोमूर्त्यनुविधानात् । यत्र हि मूर्त्तत्वं तत्र तदर्शिनः परापरव्यवहारः सम्भवतीति । दिक्कृते तु परत्वापरत्वे मनसि, कालकृतयोनित्यत्वेनासम्भवात् । कार्यद्रव्यापेक्षया तु तदशिनः कालकृतं परत्वं मनसि सम्भाव्यत एव । परं मनः, अपरञ्च कार्यद्रव्यमिति । न चायं नियमः समानजातीययोरेव परापरव्यवहारस्य दृष्टत्वात् । तथा न 25 परं परत्वापरत्वे * संस्कारश्च * मूर्त्तत्वादेव वेगाख्यः । अथ मनः परस्परेण सम्बद्धं किमिति द्रव्यं नारभते ? समानजातीयमूर्त्तद्रव्यसम्बन्धस्य' अन्त्यावयविव्यतिरेकेण द्रव्यारम्भकत्वदर्शनादित्याह * अस्पर्शवत्त्वाद् द्रव्या And 10 For Private And Personal Use Only
Page #189
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 व्योमवती 5 नारम्भकत्वम् * इति। स्पर्शवतो हि द्रव्यस्य' द्रव्यारम्भकत्वदर्शनात्, यथा प्र्मान्नूनाम्। न च मनसः स्पर्शवत्वे प्रमाणमस्ति, मनस्त्वजातीयस्य sprshvtkaarysyaanuplbdhH| यथा हि पृथिवीत्वजातीयं स्पर्शवत्कार्य नुपलभ्यमानं तदारम्भकाणामणूनां स्पर्शवत्तां ज्ञापयति, नैवं मनस्त्वजातीयं कार्यमस्तीति कथं मनसः स्पर्शवत्त्वम् ? तथा स्पर्शवत्त्वे सति शरीरे सञ्चरतो वायोरिव प्रतिसञ्चलनात् क्वचिदिन्द्रियान्तरेणासम्बन्धाद् अनेककालं रूपादेविषयस्याग्रहणमपि स्यात् । न चैतत् सुषुप्त्यवस्थामन्तरेण दृष्टमिति । तस्माद अस्पर्शवत्त्वेन द्रव्यानारम्भकत्वमिति । ____ अगुपरिमाणव्यवस्थापनात् सिद्धेऽपि मूर्त्तत्वे पुनः साधनमाह OM क्रियावत्त्वा न्मूर्त्तत्वम् % इति । तदनुविधानात् क्रियायाः। सा चेन्द्रियसम्बन्धाद् विज्ञायते । 17 अन्यथा हि अगुपरिमाणं मनः कथमिन्द्रियान्तरेण स्म्ब्ध्य्ते। पूर्वं मनश्चैतन्यप्रतिषेधेऽपि पुनधिकमाह * साधारणविग्रहवत्त्वप्रसङ्गादज्ञत्वम् * इति । यदि हि चेतन मनः स्यादुमयाः साधारणं शरीर तुपभोग्यमिति विरुद्धाभिप्रायत्वे भोगानुपपत्तिः स्यात् । अथ किं स्वार्थं परार्थं वेत्याह * करणभावात् पारार्थ्यम् * इति । करणं हि वास्यादि परपुरुषार्थसम्पादक दृस्स्त्त्म्। तथा च करणं मनः, तस्मात् कर्तुरात्मनः पुरुषार्थसम्पादकमिति । अथ किं द्रव्यं गुणः कर्म वा मन इत्याह * गुणवत्त्वाद् द्रव्यम् * इति । क्षित्यादिवत् । गुणास्तूक्ता एव । अथ अगुपरिमाणत्वान्मनसः कथं रूपादिज्ञानान्याशूत्पद्यन्त इत्याह * आशुसञ्चारि । तच्च * प्रयत्नादृष्टपरिग्रहवशात् OM । प्रयत्नेन जीवनपूर्वकेणादृष्ट20 विशेषेण च परिग्रहवशादाशुसञ्चारित्वमिति । इति श्रीव्योमशिवाचार्यविरचितायां पदार्थधर्मसङ्ग्रहटीकायां व्योमक्त्यां द्र्व्य्प्दार्थ्ः। For Private And Personal Use Only
Page #190
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम्-1 उद्धृतवैशेषिकसूत्रसूची अथातो धर्म व्याख्यास्यामः (vai0 sU0 1 / 131) 12 // 3 अपसर्पणमुपसर्पणमशितपीतसंयोगाः कार्यान्तरसंयोगाश्चेत्यदृष्टकारितानि (vai0 sa0 5 / 2 / 17) 159 / 16 अरूपिष्वचाक्षुषत्वात् (vai0 sU0 4 / 1 / 12)8818 अविभुनि द्रव्ये समानेन्द्रियग्राह्याणां विशेषगुणानामसम्भवान् (vai0 sU0 लुप्तम्) 63 / 20 आत्मगुणानामात्मान्तरगुणेष्वकारणत्वात् 6 / 115) 152119 कारणपरत्वात् कारणापरत्वाच्च कार्ये परत्वापरत्वे (vai0 sU0 7 / 2 / 22) 121197132 / 12 क्रियावद् गुणवत् समवायिकारणमिति द्रव्यलक्षणम् (vai0 sU0 111115) 27 / 27 गुणाश्च गुणान्तरमारभन्ते (vai0 sU0 111 / 10) 81 // 6 गुरुत्वात् पतनम् (वै sU0 5 / 117) 62 / 1 तदभावादणु मनः (vai0 sU0 7 / 1 / 23) 118/6; 159 / 9 तेजोरूपस्पर्शवत् (vai0 sU0 2 / 113) 84 / 10 वपुसीसलोहरजतसुवर्णानां तैजसानामग्निसंयोगाद् द्रवत्वमद्भिः । सामान्यम् (vai0 sU0 2 / 17)84 / 13 नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारात्तथोत्तरमुत्तरञ्च । 5 / 1 / 17) 62 / 6 प्रयत्नायौगपद्याज्ज्ञानायौगपद्यवचनाच्च प्रतिशरीरमेकं मनः (vai0 sU0 3 / 2 / 3) 158 / 12 प्रवृत्तिनिवृत्त्योः प्रत्यगात्मनि दृष्टत्वात् परत्रानुमानम् (vai0 sU0 3 / 1 / 16) 148 / 23 प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुखेःच्छाद्वेषप्रयत्नाश्चात्मलिङ्गानि (vai0 sU0 31214) 147118 भूयस्त्वाद् गन्धवत्त्वाच्च गन्धज्ञाने प्रकृतिः पृथिवी (vai0 sU0 8 / 2 / 5) 48:22; 7717, 19 भूयस्त्वाद् रसवत्त्वाच्चोदकं रसज्ञाने प्रकृतिः (vai0 sU0 लुप्तम्) 82121 भूयस्त्वाद् रूपवत्त्वाच्च रूपज्ञाने प्रकृतिः कारणं तेजः (vai0 sU0 लुप्तम्) 85 / 17 भूयस्त्वात् स्पर्शवत्त्वाच्च स्पर्शज्ञाने प्रकृतिर्वायुः (vai0 sU0 लुप्तम्) 90 / 4 महत्त्वादनेकद्रव्यवत्त्वाद् रूपविशेषाच्च द्रव्यं प्रत्यक्षम् (ve0 sU0 4 / 116) 20119 यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः (vai0 sU0 11112) 12 / 4 22 For Private And Personal Use Only
Page #191
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 व्योमवती युगपदादिप्रत्ययानां कारणे कालाख्या (vai0 ma0 7.1125) 12114 रूपरसगन्धस्पर्शवती पृथिवी (vai0 sU0 2 / 111) 6114 रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाश्च (30 sU0 2 / 12) 80 / 3 वायुः स्पर्शवान् (30 sU0 21114) 8816 वायुसंयोगात् तृणे कर्म (va0 sa0 511118823 विभवान्महानामाकाशस्तथा चात्मा (vai0 m07।1।26) 19816: 1:55114; 159 / 8 व्यवस्थातो नानात्मानः (अस्मिन् पाठभेद:) (vai0 sU0 3 / 2 / 20) 118 शब्दकर्मबुद्ध्यादीनां विरम्य व्यापारासम्भवात् श्रोत्रग्राह्योऽर्थः शब्दः (vai0 sU0 212121) 27126 संख्याः परिमाणानि संयोगविभागौ परत्वापरत्वे कर्म च । रूपिद्रव्यसमवायाच्चाक्षुषाणि ((ve0 sU0 41 / 12) 61315 संयोगाद विभागाच्छब्दाच्च शब्दनिप्पत्तिः (vai0 ma0 1.1130) 118315 समवायिनः शवैत्याच्वैत्यबुद्धःश्वेते बुद्धिस्तत्कार्यकारणभूते (vai0 ma081) 223120 सर्पिर्जतुमधूच्छिष्टानां पार्थिवानामग्निसंयोगाद् द्रवत्वमद्भिः सामान्यम् (वैः sU0 पानी rA3 सुखदुःख व्यवस्थातो नानात्मानः दो sU0 312120) 163316 स्मृतिर्वासनाख्यात् (vai sU.?) 153 // For Private And Personal Use Only
Page #192
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 8622 परिशिष्टम्-2 उद्धृतग्रन्यांशसूची अग्नेरपत्यं प्रथम सुवर्ण धौवैष्णवी सूर्यसुताश्च गावः । (?) अन्यथा कुम्भकारेण (प्र. vA0 1415) 1076 अयोनिजशरीराणि भवन्त्यद्भतकर्मणाम् ?) 72123 अवयवविपर्यासवचनमप्राप्तकालम् (nyA0 सु. 5 / 2 / 11) 114 / 4 अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः । (छान्दो0 up08।12।1) 1110 अस्मवृद्धाः प्राङ्मुखा यजन्ते स्म (?) 13333 आतपः कटुको रूक्षश्छाया मधुरशीतला (?) 2116 आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिपद्यते 56, 6.15 एक एवायमात्मा देहे देहे व्यवस्थित: ?) 155/9 एककशो विनिम्नन्ति विषया विस्स्स्न्निभाः। ?) ओषध्यः फलपाकान्ता लतागुल्माश्चवोरुधः । (?) 7964 कणान् वा भक्षयेत् कामं माहिषाणि दधीनि च (?) कस्यचिद्धेतुमात्रस्य (zlo0 वा सम्बन्धा0 5) 103 / 20 गन्धवलेदपा व्यूहावकाश (nyA0 sU0 3 / 1131) 8121 ग्रावाण: प्लवन्ते (?) 106 / 14 चित्रं तदेकमिति चेदिदं चित्रतरं ततः । (प्र. vA0 20.) 67 तदपहलुहिंसाफलं न स्यात् (?) तव्यं लव इत्युक्तो निमेषश्च लवद्वयम् ?) दिव्य द्वादशसाहले कल्पं विद्धि चतुर्युगम् (?) 9-115 द्वाबेला पुरुषी लोके (परा0 smR0 3 / 37) 4420 नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च (प्र. वाद 1125) 10-15 न त य किश्चिद् भवति न भवत्येव केवलम् (?) 141314; 1457 न वा प्रवृतिः प्रतिसन्धानाय हीनक्लेशस्य । (nyA0 sU0 4 / 1 / 65, 4 / 13 नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् (?) 48 नामुक्त क्षीयते कर्म (देवीभाग0 9 / 29169-70, 47173) 3 / 14 न ह वै सशरीरस्य प्रियाप्रिययोरुपहतिरस्ति (छान्दो0 up08।12।1) 19 निराधार हि सामान्यं भवेच्छशविषाणवत् (zlo0 vA0 आकृति 10) 5817 प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यात् (nyA0 bhA0 आदिवाक्यम्) 13 / 10 For Private And Personal Use Only
Page #193
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 164 व्यामवता प्राङ्मुखो भुञ्जीत (?) 133 / 2 मेध्या आपो दर्भाः पवित्रम् (?) 1068 यः प्रागजनको बुद्धरुपयोगाविशेषतः । (प्रमाणविनि0 pR0 42) 17 / 19 यथैधांसि समिद्धोऽग्नि (भगवद्गीता 4 / 37) 3 / 10 रूपादिषु निमित्तसंज्ञा भावनीया नानुव्यञ्जनसंज्ञेति इत्थं दन्ता इत्थं कशाः ( nyA0 bhA0 4 / 2 / 3) 8122 वस्तुभेदे प्रसिद्धस्य (प्र. vA0 1114) 20711 वा यव्यां गवयमालभेत (?) 1332 विशेषणं विशेष्यञ्च सम्बन्धं लौकिकी स्थितिम् (?) 12 विशेष्यं नाभिधा गच्छेत् (2) 58/13 विश्वतश्चक्षुरुत विश्वतो मुखं (tai0 Ara0 10; नारा0 upa0 3 / 2) 105/22 शक्तयः सर्वभावानां (zlo0 vA0 शून्य0 254) 60 7 शङ्कराज्ज्ञानमन्विच्छेत् (?) 12119 सन्न्यस्यन्तं द्विज दृट्वा (सन्न्यासोपनि0 216) 4.17 सिद्धं यागधिष्ठातृ (pra0 vA0 1 / 13) 106 / 23 For Private And Personal Use Only
Page #194
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 4115 142126 127 1041 75/18 12624 14522 124113 158119 परिशिष्टम्-3 विशिष्टवाक्यांशसूची अकारणत्वं समवाय्यसमवायिकारणत्वाभाव: अकार्यत्वं स्वकारणसत्तासम्बन्धाभावः अक्षणिकानां नासत्त्वम् अग्निमानयं पर्वत इति ज्ञानं प्रत्यक्षमेव (अचेतनस्य) प्रवृत्तौ परिनिष्पन्नेऽपि कार्ये प्रवर्तेत, विवेकशून्यत्वात् अण्डजं मातृशरीरानिःसृतमपि किञ्चित्कालमण्डोदरे ..वेष्टित मुत्पद्यते अतीतः, निरोधो विनाशस्दुपलक्षितः (काल:) अत्यन्तसमानजातीयञ्च समनन्तरकारणम् अदृष्टो न दृष्टकारणं प्रत्याचष्टे अध्यापकस्य युगपद् वाक्योच्चारणगमनमार्गान्वेषणकमण्डलुधारणेषु प्रयत्ना उत्प्द्य्न्ते। अध्यारोपाविशेषे मिथ्याज्ञानेनाविशेषः अनन्तकारणैरारब्धा गोलकरूपा पृथिवी तथा घ्त्तादिकार्य्म्पीत्येकाकार्ताप्र्स्न्ग्ग्ः। अनागतः कालः प्रारम्भक्रियोपलक्षितः । अनित्यम् यद् भूत्वा न भवति, आत्मानं जहाति अनित्यत्वम् उभयान्तोपलक्षिता वस्तुसत्ता । अनित्यत्वं प्रध्वंस एव अनित्यत्वं प्रागभावप्रध्वंसाभावोपलक्षिता व्स्तुस्त्ता। अनियतस्तु विशेषणविशेष्यभावः अनुत्थानं जातिप्रयोगस्य अनुत्थानं विपरीतानुमानस्य अनुभवप्रध्वंस: कारणम् (स्मृतेः) अनुमानं प्रमाणीकुर्वता विशेषणविशेष्यालम्बनमेकं विज्ञानमभ्युपेयम् । अनुमानस्यानुमानान्तरेण बाधायोगात् अनुमानेनाप्यधिगते प्रत्यक्षेण 35/24 6717 12621 38 / 24 393 39 / 12 38120, 39 / 11 154 / 10 103 / 17 19.17 15317 123120 10813 514118 For Private And Personal Use Only
Page #195
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 166 व्योमवती अनेकचक्षुःसन्निपातात् प्रीतिकरे वस्तुनि नर्तक्यादौ, ग्रीष्मसमयेऽत्युष्णमरीचिभिरिव दाहः स्यात् । 866 अनेकत्वं विशेषलक्षणयोगिनो व्यक्तिभेदः 4618 अनेकत्वमुपचरितानेकत्वसंख्या 32 / 26 अनेकत्व समानलक्षणयोगित्वे सति व्यक्तिभेदः 3225 अनेकान्तभावनातो विशिष्टप्रदेशेऽक्षयशरीरलाभो निःश्रेयसम् 105 अन्तःसुषिरवृक्षे छिद्रप्रदेशेन प्रविष्टस्य वायोरूवमधश्च गमनम् 147/26 अन्यत्र सामान्येन व्याप्तिग्रहणापेक्षं प्रवर्तते (सर्वमनुमानम्) 107/11 अपारमार्थिक तहि सत्त्वम् 367 अपूर्वार्थपरिच्छेदकत्वात् (प्रमाणानाम्) 114/10 अप्रकाशस्य प्रकाशायोगात् 154122 अभावस्य धर्मत्वाभावः अभावस्य नियतेनैव भावेन विरोधः अभावस्य निरतिशयत्वात् 66.11 अभावस्य विनाशे भावोन्मज्जनप्रसङ्गः 144118 अभावस्य सामान्यवत्त्वे भावरूपता स्यात् 444 अभावाद भावोत्पत्तेरयोगात अभिधानाभिधेयनियमनियोगप्रतिपत्तिः 486 अभिधेय इति ज्ञानमेव 3 / 2 अभिधेयप्रत्ययकारणम् (अभिधेयत्वम्) 28.16 अभूत्वा भावित्वमात्रम् (कार्यत्वम्) राह अभूत्वा भावित्वस्यानुपलब्धेर्न क्षितेः कार्यत्वम् 70.20 अभेदे (परमात्मनो जीवात्मनाम्) कस्य युक्तिः संसारो वा 1552 अभेदे दृष्टान्तदासन्तिकव्यवहाराच्छेदप्रसङ्गात् अभेदे वा (जीवात्मपरमात्मनोः) द्वैतहानिः 1552 अभेदे हि धर्मभिव्यवहारादर्शनात् अयमिति वर्तमानाकारं ज्ञानम् 141116 अयसोऽयस्कान्ताभिसर्पणवत् 14931 अयुतसिद्धत्वे सत्याधार्याधार भूतयोरस्ति विषयविषयिभाव: 26 / 14 अयोगिनः प्रत्येकमशेषविशेषोपलम्भः 584 अर्थक्रियया सत्त्वं व्याप्तम् 15011 अर्थक्रियाकारित्वेन सत्त्वम् अर्थक्रियाविरहो ह्यभावलक्षणम् 7112 For Private And Personal Use Only
Page #196
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिशिष्टम् - 3 अल्पशरीरेऽल्पो महति महानात्मा ( अवयवधाराया अपर्यवसाने ) अनवस्थायां कार्यद्रव्यस्याल्पतरादिभेदो न स्यात् अवयवानामपि पर्यवसानं नेष्यते तरसरत् वर्तते समवायवृत्त्या अपयवेषु नानारूपोपलम्भसहकारीन्द्रियमवयविनि चित्रप्रतिभासं जनयति अवश्यञ्चोदितस्य सवितुरस्तमयः अवान्तरभेदेन वै वीप्सायां प्रतिज्ञातम् अवास्तवं क्षणिकत्वम् अविद्या परिच्छिन्नात्मप्रदेशानां संसारः अविशिष्टाद् विशिष्टोत्पत्तेरयोगात् अशरीरस्यापि कर्तृत्वम् असमर्थविशेषणता हेतोर्दोषः अस्ति च श्रीहर्षस्य विद्यमानत्वमात्मनि 'अस्ति' शब्दो ज्ञाने तद्विषयेऽभिधाने च अस्तीति प्रत्ययनिमित्तम् (अस्तित्वम् ) अस्तेः शब्दरूपस्य भावोऽस्तित्वं ज्ञानमेव अस्थिरादिभावनावशाद् रागादिवियुक्तज्ञानोत्पत्तिनिःश्रेयसम् आकस्मिकन्तु कार्यं न भवत्येव आत्मा क्रमवत्कारणापेक्ष: (कार्योत्पादे ) आत्मा सुखस्वभावः आत्मैकत्वज्ञानात् परमात्मनि लयः सम्पद्यते आदित्यपरिवर्तन (न) सर्वत्र सम्भवति आधार्याधारभावे सति वाच्यवाचकभावः आनन्दरूपो मोक्षः आमरणाद्यस्य पटुत्वापटुत्वाभ्यामिन्द्रियाणां पटुत्वापटुत्वे तच्छरीरम् आश्रितत्वम् आश्रयाश्रयिभावलक्षणा वृत्तिः आ समन्तात् काशते इत्याकाशम् इन्द्रियाणां चैतन्यप्रतिषेधः इन्द्रियाणामाहङ्कारिकत्वम् इन्द्रियाणामुदयः सात्त्विकादहङ्कारात इन्द्रियाण्यासंसारव्यापीनि इवार्थः (यत्र) प्रथमे तदुपचरितं ज्ञानम् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 167 155/17 67|14 67|13 2013 65 / 22 14418 7115 143|13 155/3 10/1 104 / 10 56/5 136/15 31128 28 / 15 31/26 88 6 / 10 137 18 6 / 18 6114 133|13 26 / 13 5/4 71126 32/6 25|22 139 / 2 49 / 3 4614 51 / 1 35124
Page #197
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 168 व्योमवती 105/15 127114 36 / 14 46 // 26 862 6 2 13529 86.4 6623 36.20 14811 29/23 292 1251 ईश्वरेच्छां विनापीश्वरेच्छा उत्पत्तिरात्मलाभो भावानाम् उत्पत्तिः स्वकारणसत्तासम्बन्ध: उत्पलपत्रशतव्यतिभेदाभिमानवत उद्भवसमाख्यातो रूपधर्मः उपकारकः प्रतिबन्धविघातकः उपचारस्तु निमित्तं विना न प्रवर्तते उपभोगार्था हि सृष्टिर्भावानाम् उपरि क्षिप्तस्य लोष्टादेर्भूमिसम्बन्धो न स्यात् उपाधिः क्वचित् समवेतरूपतिरोधायक: उन्मेषोऽक्षिपक्ष्मणोविभागार्थ कर्म एक नित्यमस्तित्वं सर्वत्र पदार्थेष्वस्तीति प्रत्ययजनकम् एक एव पदार्थः स्यात् एकज्ञानालम्वनत्वे विशेषणविशेष्यभावो न स्यात् एकस्मिन् द्रव्ये वर्तमानम् (= समवेतम्) कार्यद्रव्यं कारणविभागाभावाद् विनाशि स्यात् एकस्मिन्नर्थेऽनेकहेतूपन्यासो व्यर्थः एकस्मिन्नेवार्थेऽनेकोपायदर्शनं शास्त्रे न दोषाय एकस्मिन् शरीरेऽनेकं विज्ञानमात्मा एकस्य करणस्यैकक्रियानिवृत्ती सामोपलब्धेः ऐकात्म्ये तु एकस्य सुखित्वे सर्वेषां सुखित्वम् कणान् अत्तीति कणादः कणान् ददातीति, दयते इति वा ( कणादः) कथञ्च साम्येनावस्थित तत्प्रधानं वैषम्यमवाप्नुयात् कपालसन्तानस्तस्यावरणम् करणत्वं पारतन्त्र्यम् करणं न प्रधानक्रियाश्रयः कर्तृकरणयोरिव विरोधः कर्तृत्वं ज्ञानचिकीर्षाधारत्वम् कर्तृत्वं स्वातन्त्र्यम् कर्मजं जगतां वैचित्र्यम् कर्मत्वं क्रियाव्याप्यत्वम् कल्पितभेदस्याप्यर्थक्रियाकरणात् कस्यचिदमुक्तावन्यस्याप्यमुक्तिरिति सर्वेषामनिर्मोक्षप्रसङ्गः 74 / 9 11418 114112 15510 15826 153 / 18 12 / 8; 1331 13323 721 13610 14011 1367 136 / 10 1078 13648 5613 15427 For Private And Personal Use Only
Page #198
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra कारकवैकल्यञ्चानतिशयः कारकसाकल्यञ्चातिशयः www.kobatirth.org परिशिष्टम् 3 कार्यत्वं स्वकारणसत्तासम्बन्धः कार्यवैचित्र्यं कारणवैचित्र्यं विना न स्यात् कार्यवैचित्र्यन्तु सामग्रीवैचित्र्यादेव कार्यादल्पपरिमाणं समवायिकारणम् कालस्य क्रियावादेव नानाप्रत्ययजनकत्वम् कालस्य प्रत्यक्षतां ब्रुवते केवलव्यतिरेकाव्यभिचारेण हेतोर्गमकत्वम् क्रयविक्रययोग्यम् (द्रव्यम् ) क्रियैव काल: क्षणः परमाणोश्चात्ररुद्धनभोदेशत्यागोपलक्षितः कालः क्षणिकत्वम् आश्रये विद्यमाने सति आशुतरविनाशित्वम् क्षणिकत्वान्निर्विकल्पक ज्ञानसमकालमर्थविनाशे स्मरणानन्तरमेव भवतीति निर्विषयत्वादप्रमाणम् ( सविकल्पकम् ) क्षतस्य शस्त्रादिसम्बन्धाद् भग्नस्य वावयवस्य संरोहणम् गतिमती छाया गम्भीरध्वनेर श्रवणप्रसङ्गः गर्भशरीरानुभवस्थापटुत्वात् गतध्वनिस्तु सन्निहितस्य तच्छ्रवणसातत्येन श्रोत्रसम्बन्ध एव गुणपुरुषान्तरविवेकदर्शनं निःश्रेयससाधनम् गौणज्ञाने तु पूर्वमपि बाधकम् गोणप्रत्ययोच्छेदः घटविनाशविनाशो न घटरूपः घटविविक्तभूतलोपलम्भ एव घटानुपलम्भः घटादिज्ञानं तन्न प्रमाणं कल्पनाज्ञानत्वात् घटादिमृदादिरूपतया नित्य: चक्षुःस्पर्शनाभ्यां रूपस्पर्शयोः प्रतिभासनान्न तद्व्यतिरिक्तं द्रव्यमस्ति चक्षुर्बहिर्गतं बाह्या लोकसम्बन्धाद् विषयपरिमाणमुत्पद्यते चक्षुषा गन्धो न गृह्यते चित्रं रूपविशेष एव चैतन्यं मनसः ( गुणः ) चैतन्यं विषयगुणः चैतन्यविशिष्टः कायः पुरुषः 22 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 169 151110 151 / 10 38|15 117/11 117/20 67|11 130110 122120 153 / 28 4618 121113 128/10 53122 1.18 148 / 16 2113 116 / 10 13413 157/10 76 35/27 35/13 144/21 14511 16 / 10 10/14 16/10 5011 158/5 64/5 139/25 139 / 13 13525
Page #199
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती चैतन्यस्य शरीरविशेषगुणत्वम् 138 / 26 चोदना सङ्कल्पविशेषः 15/23 चोदना हि प्रवर्तक वाक्यम् 15/25 छायाया भासामभावरूपत्वात् 2117 जन्मान्तरसंस्कारस्य च मरणदुःखेनाभिभवात् 1543 जरायुजं जरायुणावेष्टितत्वात् 75118 जल्पे एव न शास्त्रे (निग्रहस्थानोद्धावनम् ) 114/5 ज्ञानरूपस्य च अस्तेर्भावोऽस्तित्वमिति विवक्षायां सत्तास्वरूपम् (अस्तित्वम्) 31127 ज्ञेयत्वं ज्ञेयस्य भावः, ज्ञेयमिति ज्ञानम् 32 / 4 तत्त्वज्ञानं निःश्रेयसहेतुः 2 / 17 तत्त्वे प्रधानत्वादात्मनि साधर्म्यवैधाभ्यामुपजात ( ज्ञानं तत्त्वज्ञानम् ) तदग्रहे तबुद्ध्यभावात् तद्विशिष्टसंयोग एव शक्तिः 6शर तस्मिन्नेव ( परमात्मनि ) लयो मुक्तिः त्रिगुणात्मकत्वात् सर्वं सुखदुःखादिसमन्वितम् 15 / 4 त्वम् शरीरावगुण्ठकं चर्म .. 82126 दीर्घशष्कुली भक्षयतः कपिलब्रह्मणो युगपत् पञ्च ज्ञानान्युत्पद्यन्ते 15818 दुःखसमुदयनिरोधमार्गेषु विशिष्टज्ञानं निःश्रेयसकारणम् 8/12 दुहितरि वर्तमानं सुखं मातरि सुखसम्पादकम् 15 / 25 दूरेऽपि पर्वतादेर्ग्रहणम् 90125 दृष्टान्तदाआन्तिकयोरुत्कर्षापकर्षेण प्रत्यवस्थानस्य सर्वानुमानोच्छेदकत्वात् 103112 दृष्टान्तस्य साध्यविकलता 27.5 दृष्टान्तोऽपि साधन विकल: 69.1 द्रव्यारम्भकत्वं द्रव्यसमवायः 5126 द्रष्टुः स्वरूपेणावस्थानम् 7.11.25 द्रष्टतया विज्ञातन्तु पुरुषं नोपसर्पति धर्मव्याख्यानार्थमेव षट्पदार्थोपवर्णनम् 12112 मिविनाशेऽपि सत्तावदवस्थानम् 29.24 धर्मोधर्म इत्यनुगतज्ञानस्यासवेदनात् 29.13 न च कारणनियम विना कार्यनियमः सम्भवति 772 न च क्रमेणाभिव्यक्तिः 114/1 न च क्रियाकाल इति प्रतीयते 121115 न च दृष्टया विपरीतं शक्यते ह्यनुज्ञातुम् For Private And Personal Use Only
Page #200
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम्-3 171 15520 14620 144/20 15522 145114 5723 1556 ईर् ईत् न च पूर्वपरिमाणग्यानिवृत्तावुत्तरपरिमाणेन शक्यं भवितुम् न च बोधादन्या वासना न च विनाशविनाश भावोन्मज्जनम् न च व्यापकस्यामूर्त्तत्वे गमनं सम्भवति न च सन्तानसद्भावे प्रमाणमस्ति न च सर्वथा विप्रतिपद्यमानः प्रतिपाद्यः स्यात् न चामुर्तोपादानसमवेतं मूर्त्तनुत्पद्यमानं दृष्टम् न चासंहतः परमा गुरस्ति, षट्केन युगपद योगात् न चैकस्य क्रमयोगपद्याभ्यामारम्भकत्वम् नदीस्रोतःपतितशवकर्मणा नमस्कारादेवोपजायते धर्मविशेषः कारणम् ( समाप्तेः ) नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिनिःश्रेयसम् न विशेषः शब्दार्थः न संयोगसमवायायत्तो विशेषणविशेष्यभावः न सर्वं ज्ञानं ज्ञानान्तरजन्यम् न स्मरणानन्तरभावित्वं सविकल्पकत्वम् न हि कारणातिशयं विना कार्यस्यातिशयः न हि विदुषो बाधकमुपलभमानस्यैवं वचांसि प्रवर्तन्ते । न ह्य कं करणमेकस्मिन् कालेऽनेकां क्रियां कुर्वद् दृष्टम् नापि कल्पितरूपाणां वास्तवार्थक्रियाजनकत्वम् नापि निकृष्टजातीयतया जातिकृतं परत्वम् नापि सूत्रव्याघातः नापीदेमेकशाखाप्रभवत्वानुमानेन तुल्यम् नित्यं तत् सुखम् नित्यत्वमविनाशित्वम् नित्यत्वमुभयान्तानुपलक्षिता वस्तुसत्ता नित्यत्व नुभयान्तोपलक्षितसत्तासम्बन्धाभावः निमेषोऽक्षिपक्ष्मणोः संयोगार्थं कर्म नियतकाले कुसुमादेः कार्यस्योपलम्भो न कालान्तरे निरपेक्षत्वे चोदयान्तरमेवास्तमयः ( सूर्यादीनाम् ) स्यात् निरवयवामकार्याञ्च पृथिवीं मन्यन्ते निरोधो विनाशः निगुणित्वं गुणाभावः 74 / 16 147/7 13314 4 // 26 59.1 35/5 14526 1961 1538 13727 158/27 154 / 15 1213 14916 107/25 5 // 15 41 / 11:45/20 45/20 41111 148 / 10 12812 144/7 707 8114 335 For Private And Personal Use Only
Page #201
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 172 व्योमवती 122115 33 / 14 99 / 17 36 / 14 140125 39 / 19 68 / 13 1551 19 / 15 14016 निर्गुणत्वं गुणाभावोपलक्षित: समवायः निर्विकल्पकाच्च सविकल्पोत्पत्तिः निष्क्रियत्वं क्रियाभाव: निष्क्रियत्वं कियाभावोपलक्षित: समवायः निष्ठान्तस्य पूर्वनिपातप्रसङ्गात् निष्पादसम्बन्धयोरेककालत्वात् निर्हेतुकत्वाद् विनाशस्योत्पत्त्यनन्तरमेवाभाव इति क्षणिकत्वम् परमाणवः परिमण्डला: परमागुशब्दस्य निरतिशयागुवाचित्वम् परमात्मनो जीवात्मनां निःसरणं संसारः परव्याप्त्या परस्यानिष्टापादनम् परिशेषः केवलव्यतिरेक्यनुमानम् परिशेषस्तु प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गात् ( शिष्यमाणे सम्प्रत्ययः ) परिशेषाद् विज्ञानस्यात्माश्रितत्वम् पशुशब्देन सगृहीतानामपि मृगशब्देनाभिधानमरण्यजत्वात् पाञ्चभौतिकत्वश्रवणात् । शरीरस्य ) पारिभाषिक्यः संज्ञा न सम्भवन्त्येव पारिशेष्यादन्यच्छ्रोत्रम् पार्थिवं लाक्षाद्यग्निसंयोगाद् भस्मतामापद्यमानं दृष्टम् पार्थिवन्तु शरीरं मांसाद्यवयवजन्यत्वे सत्यन्त्यावयविरूपम् पुत्रादावपि आत्मीयवैरूप्यदर्शनम् पूर्वादिप्रत्यया वासनावशाद् भवन्ति पूर्वापरादिप्रत्ययानां कारणे दिगाख्या ( vai0 sU0 ?? ) प्रकाशरूपता भावस्वरूपसम्बन्धित्वम् प्रतिकार्य पूर्वस्वरूपनिवृत्तावन्यदेव स्वरूप भावानां भवति प्रतिबन्धक कार्यव्याघातकृत् प्रतिबन्धकाभावविशिष्टोऽग्निसंयोग एवाग्निशक्तिः प्रत्यक्षेऽप्येकेन करणेनोपलब्धे पुनः करणान्तरेण प्रत्यभिज्ञानादवस्थायित्वमर्थानाम् । प्रमाजनकत्वेन प्रमाणस्य प्रामाण्यं न प्रवृत्तिजनकत्वेन प्राक्तनानुमानस्य निर्दुष्टतायामनुमानान्तरस्यानुत्थानम् बधिराणां ... शब्दाग्रहणम् बहुत्वमपरिसंख्यातत्वम् 1174 146 ॥ 23 75/21 8112 109 / 29 1159 8710 7215 8/21 154 / 24 14014 114:18 105/25 115/1 119118 70126 For Private And Personal Use Only
Page #202
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम-3 173 बाधिर्यं न स्यात् 115/5 बोधरूपता वा (प्रकाशरूपता) 154 / 24 बोधाद् बोधरूपता 58 / 25; 145316 बोधाद् बोधरूपता ज्ञानान्तरे 9 ॥ 3,5 ब्राह्मणत्वस्येनोपदेशः (भूतत्वसामान्यस्य व्यञ्जकम् ) 48 / 6 ब्राह्मण्यनिषेधाद् वाजसनेयादिप्रतिषेधवत् 11026,11111 भावप्रत्ययः शब्दवृत्त्या भावममिधत्ते 5609 भावविनाशव्यतिरेकेण विनश्यदवस्थानम् 146 / 9 भावोन्मज्जनं स्यात् - 141114 भूतत्वं भूतशब्दस्य वाच्यत्वम् 487 भूतत्वं सामान्यमेव 47/25; 48113 मध्याह्नसमये दिक्प्रदेशेन संयोगाद् दक्षिणा मनः सन्तानोच्छित्तिः मन्दमन्दप्रकाशे सति संस्थानमात्रस्यावयविनो ग्रहणात् 2013 महदगुप्रकाशकत्वात् ( इन्द्रियाणाम् ) 49 / 9 महदारम्भकत्वेन तस्थापि महच्छब्दवाच्यत्वात् (द्वयणुकस्य ) 57.15 महेश्वरप्रसादादशुद्धेश्वर्यविनाशे तद्गुणसङ्क्रान्तिः (निःश्रेयसम् ) 21112 मिथ्याज्ञाने पश्चाद् बाधकम् 3527 मुख्य बाधकसद्भावे सत्युपचारः कल्प्यते 22 / 15 मूर्तस्य हि स्पर्शवतो द्रव्यस्य द्रव्यारम्भकत्वम् 8125 मूर्तानां समानदेशताप्रसङ्गः 74 / 4 मूत्तिरव्यापि द्रव्यपरिमाणम् 46 / 17 यत्र हि संथागिद्रव्येष्ववरोत्तरभावस्तत्रैवाधाराधेयभावः 25116 यदत्र विशेषणं तत् पूर्व गृह्यते, विशेष्यन्तु पश्चात् 454 / 9 यदि चै क एव स्यादात्मा तस्यकत्र विमोक्षे सर्वत्र तथाभाव इत्यप्रयाससाध्यो मोक्षः 15.4126 यदेवार्थक्रियाकारि तदेव परमार्थसत् 7112 यद् यस्य सद्भावे कार्य करोति तत्तस्यातिशयः 17.15 युगपत् प्रकाशनमेव घटादीनां न ग्रहणानि योगी खलु ऋद्धौप्रादुर्भूतायां सेन्द्रियाणि शरीराणि निर्माय युगपद् भोगानुपभुङ्क्ते 156 / 1 रचनावत्त्वेन ( कार्यत्वसिद्धिः) 101115 रागस्य बन्धनरूपत्वात् । 627 रागादिक्युइक्तज्ञानं विशिष्टभावनातः रात्रावविद् रेऽप्युपलभ्यते रूपातिशयात् 9 / 1 90124 For Private And Personal Use Only
Page #203
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती 916 रूपविशेषाभावेऽप्रत्यक्षत्वमेव लक्षणञ्च भेदार्थ व्यवहारार्थञ्च लक्षणस्य ज्ञापकत्वात् वर्तमानोऽभिनिवृत्तिरात्मलाभस्तदुपलक्षित. वर्तमानो यावद् विवर्त्तते वस्तु तावत् (कालः) वर्तमानकालसम्बन्धित्वेन सत्त्वम् वसन्तसमये एव पाटलादिकुसुमानामुद्गमो न कालान्तरे वामेनाक्ष्णा न पश्यति वायोर्महतः प्रतिबन्धकत्वम् (पृथिव्याः पाते ) वारकद्रव्यगताञ्च क्रियामातपाभावे समारोप्य प्रतिपद्यते छाया गच्छति वासीकलैयादि हस्तम् ( अपेक्षते ) विकल्प वैचित्र्यादेव वासनावैचित्र्यं न कार्यतः विज्ञातं वा द्रष्टतया कुट्टिनीस्त्रीवद् भोगसम्पादनार्थ पुरुषं नोपसर्पति विज्ञानं स्वपरिच्छेदे एव प्रमाणं नार्थान्तरस्य विज्ञानमात्रं सर्वम् विद्यानिबन्धनमेकत्वज्ञानम् ( आत्मनः ) विद्यानिवृत्तिरूपा स्यादविद्या विद्यापरिच्छिन्नात्मप्रदेशानां मुक्तिः विनश्यदवस्थञ्च कारणमिष्टम् विनाशवन्निमित्तकारणादेवोत्पद्यन्तेऽस्तित्वादयः विप्रतिपद्यमानः परः परार्थानुमानेनैव प्रतिपद्यते विभिन्नाभिप्रायाः प्रतिपाद्या इत्यनेकहेतूपन्यासात् विभुत्वमपूर्णोद्रेकता विभुत्वं सर्वमूतैः सयोगः विशिष्टभावनावशाद् रागादिविनाशः विशुद्धचित्तसन्तानोत्पत्तिः ( रागद्वेषाभावे ) विशेषणं करणम् विशेषणं नाकारार्पकम् विशेषणं नापि स्वशब्दाभिल यजानजनकम विशेषणं स्वानुरवतप्रत्ययजनकम् विशेषणत्वं स्वानुरक्तप्रत्ययजनकत्वम् विशेषणविशेष्यभावो न धर्मपदार्थान्तर्गतः विशेषप्रतिषेधस्य शेषाम्युपगमे सामोपलब्धेः 2625 129422 120124 36 / 12 12814 10315 7011 218 157 / 21 18 / 17 7/12 28.14 16 / 24 154117 154 / 14 155/3 1467 5112 114 / 4 118.3 118 / 12 9 / 25 8 / 11 1252 122 / 25 12 / 26 12 / 25 125/11 124 / 1 102 / 22 For Private And Personal Use Only
Page #204
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम्-3 175 विशेषस्य सामान्यापेक्षित्वात् 71113 विशेष्यं कर्म 125/3 विशेष्यं द्रव्यम् (द्रव्यलक्षणम्) 167 विषयस्तु इन्द्रियग्राह्यो वास्मदादः 78/9 विषयस्तूपभोग्यः 7818 वृत्तिः फलदानसामर्थ्यम् 987 वृत्या हि सत्त्वं व्याप्तम् 16119 वृद्धिरवयवोपचयः 148 / 16 वैद्योपदेशादातुरवदौषधावरणे 3125 वैधर्म्यमसाधारणस्तत्त्वव्यस्थापको धर्मः 55312 व्यवहितस्यापि 'इदं' शब्देन क्वचित् परामर्शात् 71112 व्यावृत्तं हि पदार्थानां स्वरूपम् । व्यासङ्ग एकस्मिन् विषये ज्ञानजनकत्वेन प्रवृत्तस्य विषयान्तरे ज्ञानाजनकत्वम् 5122 व्यूहस्तु अवयवरचनाविशेषः 825 शब्दशक्तः प्रक्षयः 51 / 18 शब्दाकारं सविकल्पं ज्ञानम् 17.24 शब्दाद्वैतविज्ञानम् ( निःश्रेयससाधनम् ) 51110 शब्देनावगतेऽनुमानेनापि बुभुत्सिते 114118 शरीत्वं शरीरव्यवहारकारणम् 71115 शरीरत्वमिच्छानुविधायि क्रियाश्रयत्वम् 71.16 शरीरधर्म एव चैतन्यम् 137/23 शरीरपरम्परायामुपक्षीणत्वाद् भगवतो नान्यत् कार्य प्रादुर्भवेत् 10824 शरीरपरिमाणत्वादात्मनोऽसिद्धं परममहत्त्वम् 155116 शाखाचन्द्रमसोर्युगपद् ग्रहणात् 49 / शुष्ककण्ठस्य मोदकादिषु रसोपलब्धि!पलब्धा 8 / 14 श्रोत्रं कर्णशप्कुलीसंयोगोपलक्षित आकाशः 11915 श्रोत्रं श्रवणविवरसंज्ञको नभोदेशः श्रेहर्ष देवकुलम् 136.13 षटकेन युगपद् योगात् सम्बद्धयमानत्वात् 68 / 4 षटकेन योगो दिगदेशव्यपदेशश्च न स्यात् 6820 SaTapadArthasAdhaya'tattvajJAnaM मुक्तस्य निःश्रेयसकारणम् 1 / 24 षष्ठी चानियतसम्बन्धाभिधायिका 56 / 11 संज्ञामात्रेण पदार्थाभिधानम् ( उद्दशः) 27112 संयोगिशब्देन संयोग evocyate 4713 For Private And Personal Use Only
Page #205
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 व्योमवती 141118 3716 14025 846 6024 फरारपू. 159/25 1313 5 / 17 स इत्यतीताकारं ज्ञानम् सत्त्वधर्मः प्रकाशकत्वम् सत्त्वमर्थक्रियासामर्थ्यम् सत्त्वमेव क्षणिकसाधनम् सन्तानोच्छित्तिनिःश्रेयसम सन्निपातः सम्बन्धः समग्राणां भावः सामग्री समवायित्वं समवायलक्ष समानजातीययोरेव परापरव्यवहारस्य दृष्टत्वात् 5 समाप्तिः ) नमस्कारादन्यस्माद् वा भवतु न नियम्यते समुच्चीयमानावधारणमनिद्दिष्टप्रतिषेधार्थम् समुदयः कारणम् समुदायः समुदायिभ्यो नार्थान्तरम् सम्बद्ध इव सम्बद्धः सर्वं क्षणिकम् सर्व निरात्मकम् सर्वं शून्यम् सर्वगतत्वं सर्वसंयोगोपलक्षितः समवायः सर्वगतत्वं हि सर्वसंयोगः सर्वगुणोच्छेदाद् वरं वैषयिकं सुखम् सर्वदा पतनं क्षिती सर्वार्थानां शब्दरूपता सामान्यं शब्दार्थः सामान्यबाछब्दार्थः सामान्यवानर्थः पृथिवीशब्दस्य सामान्यस्य नियतव्यञ्जकव्यङ्गता सावयवाः परमाणवः सावयवारम्भकत्वम् । परमाणुनाम ) सिद्धे च व्यभिचारो भवति सुखमपि दुःखं दुःखानुषङ्गात् सुप्तस्य नावारूढस्य ( देशान्तरप्राप्तिः) सषप्त्यवस्थाज्ञानस्य जाग्रदवस्थाज्ञाने कारणत्वम् सौम्यं रूपविशेषैकार्थसमवेतमहत्त्वाद्यभावः ( आत्मनः) 16 ॥ 22 1264 817 8.10 8112 7.9 69 / 20 5726 58/20 43117 6814 68124 13817 8/26 147113 6 / 17 13518 For Private And Personal Use Only
Page #206
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिशिष्टम् - 6 स्थितिः क्रमभावी अनेककार्यकर्तृत्वम् स्थितिः क्रमभाव्य कार्यकर्तृत्वोपलक्षितो वर्तमान एव स्थैर्य स्थिरत्वमपातः 23 स्वलक्षणविषयत्वेन ( प्रत्यक्षस्य ) स्वशब्देन पुनर्वचनं पुनरुक्तमेव स्वात्मवृत्तित्वं समवाये एव हस्त स्थित पेकेन मध्यस्थपेल कमभिहत्यपेलकान्तरेण sambandhayati Acharya Shri Kailassagarsuri Gyanmandir स्थैर्यमक्षणिकत्वम् 7015 स्पर्शवतो हि द्रव्यस्य द्रव्यारम्भकत्वदर्शनात् स्मरणानन्तरभावित्वं सविकल्पकत्वम् 16011 10122 स्मर्यमाणस्याध्यारोपेण 35/20 स्वकारणादित्थम्भूत एवोत्पन्नो भावो येनास्यावश्यं विनाशहेतुना भवितव्यम् 144112 स्वयंज्योतिरेवायमात्मा 154 / 21 18/11 For Private And Personal Use Only 177 12714 12123 69121 142 / 22 30/12 149/15
Page #207
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम्-4 विशिष्टपदसूची अञ्जसा ( मुख्यया वृत्त्या) अण्डजम् अण्डान्तर्देशे अतिप्रतारकताम् अतिशयः अतीन्द्रियशक्ति0 अतीन्द्रिया शक्तिः अत्रोक्तम् अद्रव्यद्रव्यम् अद्वैतभेदाः अद्वैतवादि0 ( वायोः) अद्वैतवादिनः (तेजसः) अद्वैतवादी ( जलस्य ) अधमजातीये अनतिशयः अनधिगतार्थगन्तृत्वम् अनादिकालपरिपुष्टवासना अनिष्टापादनम् अनुरागः अनुरागार्थ पश्यामः अनुसन्धानज्ञानमेतत् अनेकद्रव्यञ्च द्रव्यम् अनेकशिल्पाभिज्ञः पुरुषः अनेकान्तज्ञानम् अनेकान्तिकत्वाभावः अन्तराभवशरीरज्ञानम् अन्तरायप्रध्वंस: 129 / 19 13121 75/17 10022 27.14 17/15 43110 6026 64 / 6 74/10 1 120 892 84115 80112 120/21 17/17 114 / 21 104/15 122 / 25 124120 74110 157116 10112 2012 9 / 11 13126 For Private And Personal Use Only
Page #208
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम् - 179 अन्तेवासिनः 276 अन्तेवासिना 7 / 14 अन्तेवासी 13 / 26 27 / 24 अन्ये (प्रशस्तपादव्याख्यातार: ) 4 / 3; 13 / 13,23, 15/3; 23 / 12,21; 24120; 25122; 39.6; 33 / 14; 35 / 4; 40 / 9; 47) 13, 4818; 55/12,66 / 16; 71 / 11, 72116; 75 // 22; 77125; 82 / 20 6213; 94 / 12, 17 90 / 25; 100 / 14; 110 / 23; 114 / 6; 1.6; 21; 118 / 12; 122 // 11,125/2, 17,138 / 15; 143 / 24; 15411 15941 अन्ये तु ( सांख्यपक्षः) 78,881,115 1114; 11 / 22 अन्यो वार्थः ( सूत्रस्य) 77422 अपत्य0 8625 अपरमार्थसतः ( रूपादेः) 1996 अपरस्य ( गुरोः) 127 अपरे ( व्याख्यातृभेदः) 14112; 36 / 12 अपरोक्षज्ञानजनकत्वम् 764 अपेक्षाकारणम् 6 / 9 अपोह0 5622 अप्रत्यक्षवादिनाम् ( वायोः) 92117 अप्रसिद्धविशेषणो हेतुः 3118 अप्राप्यकारित्वम् ( इन्द्रियाणाम् ) 49/4 अभावः 14 / 20 अभिधेयत्वम् 322 अभिप्रायापरिज्ञानात् 111/5 अभिभवः 9121; 25 अभिभूतत्वादनुपलम्भः 11212 अभूत्वा भवनम् 30 / 17 अभूत्वा भावित्वम् 10 / 21 अभेदवादि0 ( पृथिव्याः) 663 अभेद्याः परमाणवः 689 अभ्यासः ( अवस्थितस्यार्थस्यातिशयाधायिका क्रिया ) 926 अयुतसिद्धानाम् 262 अयुतसिद्धेषु 9111 For Private And Personal Use Only
Page #209
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 180 व्योमवती 2811 17/12 11413; 138/20 1612 20114 16 / 12 16 / 12 16 / 12 97119 17/3 अयोगान्ययोगव्यच्छेदे अर्थजत्वम् ( सविकल्पकज्ञानस्य) अवयवव्यत्यये अवयवा अवयवावयविवादः अवयविनि अवयवी अवयवेषु अवसरसङ्गत्या अव्युत्पन्न ( अज्ञः) असच्चोद्य असदुषणम् असद्वाद असव्याख्यानम् असव्याख्यानैः असन्तोऽक्षणिकाः असिद्धम् ( हेत्वाभासवि0) अस्तित्वादिभिः अस्मसिद्धान्ते अस्मदादेः ( सूत्रकारातिरिक्तानाम् ) अस्मद्गुरुभिः अस्मदर्शनानुप्रवेशः अहारादिवदपरा जातिः आकारवादः ( ज्ञानस्य) आकारवादप्रतिषेधे ( ज्ञानस्य) आकाशं रश्मयः ( उपचारेण ) आगमोक्तम् आतोद्यगुणः आत्मलिङ्गाधिकारे आदित्यपरिवर्तनमेवास्तु आदित्यपरिवर्तनानि आदित्यपरिवर्तनापेक्षया Adityaloke 2621 11 / 24 23113 13 / 25 140 / 24 624 27 / 19 137 / 24 15.15 20114; 10816; 146 / 29 1463 61 1011; 123 / 1 141121 23123 3113 113121 152 / 17 1219 1218 12117 84125 For Private And Personal Use Only
Page #210
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 157 परिशिष्टमू-4 आदिवाक्ये ( प्रशस्तपादीये ) आधारगतोदकम् आधाराधेयभावः आन्तरानलेन आपाकनिक्षिप्तेषु घटेषु आरभ्यारम्भकवादः आलम्बनम् । विषयः आवरणानुपपत्तिः आश्रयासिद्धत्वम् आहङ्कारिकत्वप्रतिषेधात् आहङ्कारिकत्वेन ( श्रोत्रस्य ) इयत्तावधारणम् ( पदार्थानां षटत्वरूपम् ) इष्टकादे: इह कुण्डे दधि इहाकाशे शकुनिः ईश्वरः ईश्वरप्रणीतत्वात् ( चोदनायाः ) ईश्वरवादः ईश्वरस्य ईश्वरानुमाने उक्तञ्च उत्कृष्ट गातीयं युवानम् उत्तरसूत्रस्य उत्पलपत्रशतव्यतिभेदाभिमानव उदर्यम् उद्देशपरम् उद्योतकरकल्पनायाम् उन्मत्तभाषितम् उपल0 उपसहारवाक्यम् उपसर्जनतया उपाध्यायज्ञानम् उपायो मार्गः उपेत्यवादेन 25/17 73 / 21 75/10 73 / 27 16/4 49 / 20 19/14 116114 11 / 20 14 / 18 70121 274 25/15 12 / 18 15.26 1086 1216 107117 8 / 22 120122 1 / 13 158/20 86 / 18 27/10 11318, 145/7 70 / 26 27.11 1458 9/13 8 / 14 92 For Private And Personal Use Only
Page #211
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 182 व्योमवती 86118 89 4 ॥ 23 7115 13 / 13; 52 / 4; 38117; 559 17/18 79 / 2 7911 उलूकम् उल्का उष्मप्रकाशकत्वम् ( चक्षुषः ) ऊर्ध्वगमन0 ऊहनशक्त: संवर्धनाय ऋषयः एकद्रव्यम् ( द्रव्यम् ) एके ( व्याख्यातारः) एते ( नागार्जुनः) ओघशब्दादौ ओषधयः फलपाकान्ताः ओषधिः औषधोपयोगात् कणाद0 (सूत्रकारः) कम्प: करकादिः कर्णशष्कुली कर्णशष्कुल्याकाश.... कर्मवासना कर्मविनाशः कर्मविपाकम् कल्पनाज्ञानम् कल्पनाज्ञानत्वात् कल्पनाज्ञानस्य निरस्तत्वात् ) कस्तूरिका कस्तूरिकादिद्रव्यम् काणाददर्शनम् कादम्बर्यादौ कामक्रोधादीनाम् काम्ये ( कर्मणि) कारकसाकल्यम् ( अतिशयः) कालात्ययापदिष्टः कुट्टिनी स्त्री 2 / 22; 1217 6 / 23 83 / 13 119 / 9, 10, 11, 13, 15, 49 / 1 9/14 1012 17119 1611 141 / 17 50114 7621 1112 13 / 10 2219 4.11 17 17 2 / 13; 3026 7/12 For Private And Personal Use Only
Page #212
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra कुण्डवदरसम्बन्धेन कुण्डवदरादी ( आधाराधेयभावः ) कुलालपूर्वक केचित् केचित् ( पूर्वपक्षिणः ) केचित् ( व्याख्यातार: केचित् (वैशेषिकेतरे ) केशादेरुद्भवनम् कैश्चित् क्त्वाप्रत्ययात् क्रिययविरोधः क्षणभङ्गः क्षणिकताप्रसङ्गः क्षणिकत्वम् क्षत्रत्यः क्षीरं प्रवर्तते क्षुद्रजन्तवो यूकादयः खरविषाणादेः गम्यवृत्तिः गम्यां वृत्तिम् गर्भशरीरज्ञानम् गीतिविशेषः ( धर्मादिजनकः ) विनिवेशाद्वितीयाध्याये गुणविनिवेशाधिकारे गुरवः गुरव: ( व्योमशिवस्य ) गुरुत्ववतापातहेतुः ( वायुः ) गुल्म 0 गोलकरूपा ( पृथिवी ) गोवत्स प्रयत्नाभावे चित्रं रूपमस्य चित्रः पटः चित्रशब्दप्रतिभास: चिपावस्थानम् www.kobatirth.org परिशिष्टम्-4 Acharya Shri Kailassagarsuri Gyanmandir For Private And Personal Use Only 183 26/1 25 / 17 107/20 38 24; 143 / 23 26 / 21 21119; 56 / 24; 72/1; 138/2; 16 / 7 148|16 65/26 14 / 1 94/11 146 / 21 139 / 24 8/17 101/7 10413 73/3 20121 42123 56 / 10 9 / 12 387 88 15 61|11; 8013 8419 143/26 99/27 79/2 63 / 16 104/3 65 / 1 65/16 113 / 24 8/1
Page #213
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 184 व्योमवती 15.26 211 44 75/16 9 / 11 106.20 5811; 7013 1506 चोदना( वेदः) छायाद्रव्यम् जन्मान्तरे जरायुजम् जाग्रदवस्थाज्ञानम् जात्त्युत्तरम् जैमिनीयाः ज्ञप्तिक्रमः तच्छास्त्र0 (मण्यादिशास्त्रम् ) तत्त्वम् तत्त्वज्ञानम् तत्त्वज्ञानम् ( पदव्युत्पत्तिः) तत्त्वज्ञानिनः तत्त्वज्ञानिनाम् तदुक्तम् (?) तद्धितसाफल्यम् तिर्यग्गतिशीलतया ( वायोः) तृण त्र्यणुकम् दन्तान्तर्गतोदकम् दिग्वाससां मतम् दिनैर्मासादयः दिव्यम् अविन्धनम् दुष्टसत्त्वानाम् दुष्टाभिसन्धिः देवर्षीणाम् 78/26 14125; 152 4/15 14 / 24 054 58/12 6013 14ra5 78110 82 / 12 19121 9817 86.16 देवाः 386 72 / 13 1016 72 / 17 68 देवास्त्वष्टधा पिशाचादयः द्वैतवादिना (पृथिव्याः) द्वैरूप्ये द्वितीयोऽध्यायः ( गुणविनिवेशाधिकार:) द्विरूपता द्वयात्मकादिषु धर्मरूपता 61113 6018 81122 287 For Private And Personal Use Only
Page #214
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra धर्मोत्पत्तिः धान्यादयः वृति: धृतिर्धारणम् नारिकेरद्वीपवासिनः नारिकेलद्वीपवासिनः पदार्थधर्मसङ्ग्रहः परत्वपरीक्षायाम् निःश्रेयसम् निःश्रेयसकारणम् निग्रहस्थानम् ( अप्राप्तकालम् ) निजा शक्ति: नित्यदुःखम् नित्यनैमित्तिकानुष्ठानम् निन्दाया: निबन्धान्तरै: ( प्रशस्तपादपूर्वभा विभि: ) नियतविषयत्वात् ( इन्द्रियाणाम् ) निर्हेतुकविनाशवादिनाम् निषिद्धे ( कर्मणि ) नृत्तविशेष: ( धर्मादिजनक: ) नैरात्म्यम् न्यायभाष्यकृता पक्षिणः परमगुरौ परमार्थसन्ति ( द्रव्याणि ) परस्य गुरोः परापरगुरुनमस्काराद् परार्थी प्रवृत्ति: ( ईश्वरस्य ) परिणामपक्ष: (इन्द्रियाणाम् ) परिशेषः परिशेषात् परीक्षा परम् परे परेण www.kobatirth.org 24 परिशिष्ट-4 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 185 4 / 12 79/3 92/23 94/1 14/21 43 | 14; 48 14 2/1 4/15 114/5 43 | 11; 60/16; 61/6 6 / 13 4/6 10614 14|11 49/13 146/9 4|11 3817 8117 822 75/22 113; 12/13; 13 / 27 129 / 11; 132/15 4/13 20/17 12/6 13.8, 26 105/6 51/6 140/4 117/3; 137|15 27/10 137 / 21 138/36
Page #215
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 186 व्योमवती 137/25 9035 75/20 11117 75 / 15, 86020 5301 149 / 1 109 / 8 39119 1016 100 / 25 7.14 79 / 20,88120 3027 परैरुक्तः पर्वतादेः ( अग्रहणम् ) पशवः पश्यन्ती ( शब्दभेदः) पाकजोत्पत्ती पाचकवत् पादप्रसारणादि पारिभाषिक्यः पारिमाण्डल्यम पितरः पितामहम् ( स्वामिनम् ) पुरुषस्थम् ( जोवस्थम् ) पृथिव्याधिकारे प्रकरणसमः प्रजापतिना प्रतिज्ञावाक्ये प्रतिबद्धम् ( व्याप्तिविशिष्टम ) प्रतिबन्ध: ( व्याप्तिः) प्रतिसन्धानस्य प्रदीप: प्रदीपसन्तानः प्रधानम् (प्रकृतिरूपम् ) प्रधानवाद प्रधानसद्भावे प्रधानोपसर्जनभावेन (विशेषणविशेष्यभावः ) प्रलयः प्रशस्तपाद. प्रसङ्गसाधनम् प्रकाराः प्राकारेष्टकादिषु प्राप्तार्थपरिच्छेदकम् ( चक्षुः) प्रासाददेशादौ फलसन्न्यासः बलीपलितादि 19113 18/12 12 // 11 1814 50114 rA 11 / 4 5025 8014 19/12; 68110 7822 10721 49 / 22 20627 4/12 12022 For Private And Personal Use Only
Page #216
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम-4 187 11920 90113 10117 1212 13 / 21 147/22 बाधिर्यम् ब्रह्मा ब्राह्मणः भगवान् ( कणादः) भगवान् मुनिः ( कणादः) भस्त्राध्मापयितेव भाराकान्तस्य वाहकस्य भावकपक्ष एव भावोपसर्जनतया भाष्यम् (प्रशस्तपादीयम् ) भाष्यकार: (प्रशस्तपादः) भाष्यकारेण ( वात्स्यायनेन ) भाष्यस्य ( प्रशस्तकृतस्य) भूतचैतन्यवत् भूतपरीक्षायाम् भरादिसत्यान्तानाम् 143 / 2 14/20 77426 126 39/13 12113 155/24 67 / 23; 70 / 24 10025 1119 86/11 भेरीशब्दः 78 / 26 60.26 13011 11317 12117 भौमं भूमौ भवम् तेजः) भ्रमणादयः ( जात्यन्तराणि ) मणि गिन्साबिला। मणिवत् मदीयं पन्थानम् मध्यमा ( शब्दभेदः) मनवः मनसश्चैतन्ये मनुना मन्दमते: ( अध्येतु:) मरणशरीरज्ञानम् मरुतां लोके महदण्डम् महापृथिवी महेश्वर प्रसादः mahezvarasya 139 / 19 1316 15/12,17 89/10 10022 100/9 1223 98 / 18 For Private And Personal Use Only
Page #217
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra 188 mahezvare महेश्वरेण मानसान् ( पुत्रान् ) मानसनमस्कारः मानुषपशवः मानुषाः मानुषापत्यम् मिथ्याज्ञानस्य ( उच्छेदः ) मुनयः मुनिम् मुने: मृगाः मृतावस्थायाम् मृद्विकारा: मौलेन हेतुना यच्च ( पूर्वपक्ष: ) www.kobatirth.org व्योमवती युक्तिबोध: युतसिद्धिः ये ( पूर्वपक्षिणः ) येषाम् योगजधर्म * रदनान्तर्गतोदक संप्लवः रसमलधातूनां प्रेरणादिहेतुः रूढश्मश्रुकार्कश्यम् रूपम् ( स्कन्धविः ) रूपादिसमुदायमात्रं घटादयः रूपादि स्कन्धपञ्चकम् ( दुःखम् ) Acharya Shri Kailassagarsuri Gyanmandir 12/19 1113 105/5 13 / 16 75/22 75/20 8612 For Private And Personal Use Only 35/13 12/13 75/20 104/3 70/22 143/7 7/25 815; 911, 17, 25, 10/3, 14, 17, 16/116 19 22 21 10, 15; 30113, 3114 5014, 18; 59/20; 65 | 26; 68|24; 102122; 107/22; 125/6, 14, 20, 126 / 7 12; 135 / 23; 14211; 143 // 2; 144|5; 145/7 12/13 21 / 23 यदाह (कुमारिल: ) 103 / 16 यद् वा (स्वायव्याख्यान्तरम् ) 1416; 15 | 21; 69 / 14; 83 / 3, 8; 85 21, 24; 87|1; 90112; 118/13; 1297; 137124 13/4 2612, 25 70/7 51/1 6/5 15015 95/7 120/24 825 16 / 22 8/13
Page #218
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra लक्षणपरम् लता0 लैङ्गिकज्ञाने लोकपाल0 लोकप्रसिद्धिवशेन वंशस्य स्तम्भेषु वचनवृत्त्या वज्रादयः वनस्पतयः वरुणलोके वल्मीकादीनाम् वल्मीकादी वस्त्रे रागस्येव वाचिकनमस्कार0 वाडववरुणौ ( विरोधिनौ ) वाद्यमानायां वीणायाम् वाद्ये वाद्यमाने वारिस्थिते तेजसि वासक द्रव्य सम्पर्काद् वास्यादीनि करणानि विज्ञानम् विज्ञानम् ( स्कन्धवि: ) विद्युत् fafaarata विधिविधाता कर्त्ता विध्यङ्गत्वात् विना पक्षिणा उलूकेन विपर्यस्त: ( भ्रान्तः ) विभक्तिविपरिणामः विश विशेषणसमास * विस्फूर्जतापि परेण वृक्षः www.kobatirth.org परिशिष्टम्-4 For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir 186 27/10 79/2 154/1 132121 5734 19126 12110; 22/4 78/26 79/2 80122 207/4 10/20 14116 13/13 100113 111 / 15 113120 9113 63/9 137/9 21 8/26 7912 86617 106/5 97/21 10612 31/16 16/8 132 22 101/7 56/17 102110 78/2
Page #219
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 160 व्योमवती 1498 6110 16 / 11; 19 / 11 8/25 11117 1467 50113 89 / 25 558 237 6021 59/19 वृक्षा अशोकादयः वृक्षायुर्वेद वृत्तिकृता ( प्रशस्तपादेन ) वृत्तिविकल्पादिः वेदना (स्कन्धविः) वैखरी (शब्दभेदः) वैशेषिकैः व्यजनानिल. व्यजनानिले व्यासप्रयोगाददोषः ( शस्-प्रयोगे) व्यासेन शक्तिः शक्तिप्रक्षयः शक्तः प्रतिबन्धः शङ्कशब्दः शकावयवशब्दाः शब्द: शब्दवृत्तिः शब्दव्यक्तिः शरभादिशरीरे शाक्यपक्षः शाक्याः शाखायन्त्रनिपीडितस्य शिष्यज्ञानस्य शुकशुकाशब्दः शुक्तिकादौ शुद्धाभिसन्धिः शूद्रान् शून्यत्वम् शून्यवादिवादाः शेषाभ्यनुज्ञा षड्जादीनाम् सङ्कलनाज्ञानम् 111110 111110 92 / 23 42123 115116, 16 73 / 12 10618 36 / 11; 106 / 18; 155 / 10 14715 9.13 1017 8117 16 / 24 110 / 14 127/4 For Private And Personal Use Only
Page #220
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम्-4 161 22114 826 16/23 173 8/25 38 36 / 15 11222 214 3016 4/15 11329 321 83 / 13; 1006 31 संख्यायोगः (गुणानाम्) संज्ञा (स्कन्धविः) संवृतिसत् ( घटादयः) संशयितः ( संशयवान् ) संसारानुच्छेदः संस्कारः ( स्कन्धविः) सञ्चितयोः ( धर्माधर्मयोः) सत्कार्यवादः सत्कार्यवादबलेन सत्प्रतिपक्षः सन्दिग्धविशेषणो हेतुः सल्यासादिक्रियायाः समवेत्यवादेन समाधि समुद्र सम्यगज्ञानस्य सरित् सरीसृपाः सर्गादौ सादयः सर्वज्ञत्वविशेषः सर्वज्ञेन मुनिना ( कणादेन) सविकल्पकज्ञानम् (शब्दाकारम् ) सविकल्पकज्ञानस्य (निर्विषयत्वम् ) साङ्ख्यशाक्तपक्षः साधनविकलश्च दृष्टान्तः साधर्म्यवधर्म्यज्ञानस्य सामान्यविषयम् ( अनुमानम् ) सामान्यव्याप्तेः सास्ना सिंहो माणवकः सुमतिः ( ते?) सुषुप्त्यवस्था सुषुप्त्यवस्थाज्ञानस्य 75/25 80114 75/26 102 / 26 21122 17/24 18 / 1 6016 3015 18/12 10313 2015 35 // 13 118 57 9/11 For Private And Personal Use Only
Page #221
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 162 व्योमवती सूक्ष्मा (शब्दभेदः) सूत्रकरणे सूत्रकर्तुः ( कणादस्य) सूत्रकार सत्रकारस्य ( कणादस्य) सूत्रकारेण ( कणादेन) सूत्रविरोधः सूत्रव्याघातः सत्रसन्दर्भस्य सूत्रस्यार्थः सत्राणि ( vai0 sa0 ) सूत्रार्थ: सूत्रार्थस्तु सूत्रार्थापरिज्ञानात् सर्यमण्डलभेदित्वेन सौरम् ( आदित्यसम्बद्धम् ) स्तुतेः स्थविरपिण्डे स्थावराः स्वतन्त्रसाधनम् स्वभावकल्प: स्वमते स्वरूपसत्त्वम् स्वसंविवादिनः स्वसंवेदनवादिनः ( बौद्धविः) स्वातन्त्र्यम स्वात्मसत्त्वम् स्वात्मसत्त्वात् हरीतक्याम् ( षड्विधो रसः) हिमः 11117 za14 776 12 / 6 15 // 11, 14; 61 / 11 6116; 152 / 17 64 / 19; 9020 12620 1115 597; 61118; 64 / 19 rA22 9020 158114 5916; 64/196020 4123 86.17 106 / 3 12021 761 104 / 13 2013 16 / 14 34 / 8 146 / 11 18/14 14110 4019 34/9 665 83313 For Private And Personal Use Only
Page #222
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir yugij azuddham zuddham pR0 13, 25 vi शष्टदेश ? निश्रेयस fr[श्रे] यस तत्कार्याप्रवृत्ति तथाहि अभिधानानमान सुखम अनकान्ताद कार्यञ्चा यथा क्रियावत्त्व सामान्य सः समवायः तत्त्वज्ञान [ ? जपादि विशिष्टदेश [?] निःश्रेयस नि [ श्रे] यस तत्कार्या प्रवृत्ति तथाहि, अभिधानानुमान सुखम् अनेकान्ताद कार्यञ्चान्यथा क्रियावत्त्वं सामान्यं स समवायः तत्त्वज्ञानं [? रक्तादि] MM MCGM MCC ऊ WWW. 0 तन्न, रिक्तानां साधर्म्यम् भूयसां अनुगतसंवेदने रिक्तानांसाधर्म्यम् भूयसा अनुगतसवेदने एव सयोगः भूतं तमित्यादि मान्य एवं संयोगः भूतं भूतमित्यादि सामान्य GG M N 25 For Private And Personal Use Only
Page #223
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 194 व्योमवती अशुद्धम् शुद्धम् ध्ये मध्ये `r`r `r`r `r gwr एकेकग्रहण एकैकग्रहण द्वयोः [द्वयोः] गुरुत्वं रसवत्त्वञ्च [गुरुत्वं रसवत्त्वञ्च] वैशेषिकगुणवत्त्वम् * वैशेषिकगुणवत्त्वम् 53 चतुर्दशगुणवत्त्वम् * चतुर्दशगुणवत्त्वम् * आकाश * आकाशात्मनाम् * आकाश 53 क्षणिकैकदेशवृत्तिविशेषगुणवत्त्वम् * क्षणिकैकदेशवृत्तिविशेष गुणवत्त्वम् * (vai0 sa0 5 / 117 ) / ( vai0 sa0 5 / 117) सूत्र दर्शयति सूत्रं दर्शयति रूपोप्ल्म्भोऽपि। रूपोपलम्भेऽपि एकरूप: सर्वत्र एकरूपा सर्वत्र त्पत्तिप्रसङ्गः त्पत्तिः प्रसज्येत संख्याथलपरिमाणे संख्यापलपरिमाणे तदवयवाः तदवयवाः, ये तू लक्षणेऽति लक्षणेऽति ['पि ] योनिशब्द योनिशब्दः तर्हिः तहि पृथिवी पृथिवी, *जलाधनभिभूत जलाधनभिभूत सत्रस्येदं भयस्त्वं लब्धिसम्पादकात् लब्धिसम्पादकात, रूपज्ञान रूपज्ञानं उष्णस्पर्शा उष्णस्पर्शावायुत्वेनेतरस्माद् वायु [रि तरस्माद् विषयलक्षण विषयलक्षणं चाक्षषप्रत्यक्षत्वदा चाक्षुषप्रत्यक्षत्वाद् प्रमाणस्ती प्रमाणमस्ती [विरुद्धदिक्रिययोः] [* विरुद्ध दिक्रिययोः ] 94 येतु सुत्रस्येदं भूयस्त्वं For Private And Personal Use Only
Page #224
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zuddhipatram 195 azuddham zuddham 10 0 0 A W0 0 104 105 105 109 112 तदा तदाबाह्ममानेन ब्राह्ममानेन कार्योत्पत्ती कर्मोत्पत्ती महादधाविति महोदधाविति तथाहि तथाहि, शक्यासाधनः शक्यसाधनः शेषा [ भ्यनुज्ञा ] भ्युपगमे शेषाभ्युपगमे न यदि न । यदि ययास्मदा यथास्मदा सतत सततं चतुष्टयाभवस्येव चतुष्टयाभावस्यैव विशेषगणो न विशेषगुणो न सत्यकार्यवादबा व सत्कार्यवादबलेनाव न पराभ्युपगमेन n। पराभ्युपगमेन श्रावग्राह्यत्वं श्रोत्रग्राह्यत्वं मुखेनान्या हेतु मुखेनान्यो हेतु सर्वेषाञ्चाविभूनां सर्वेषाञ्च विभूनां रङ्गल्योरिवैक रङ्गुल्योरिवेक यामाहोरात्रा यामाहोरात्रातविशिष्टमिति तदविशिष्टमिति कर्त्तत्वं कर्तृत्वं मन्यनमानेन मन्यनुमानेन कल्पना नस्य कल्पनाज्ञानस्य यच्चेद यच्चेदं विनाशाभ्यपगमे विनाशाभ्युपगमे भावान्मज्जनप्रसङ्ग भावोन्मज्जनप्रसङ्ग जीवच्छरीसमवेत जीवच्छरीरसमवेत भरत्राध्मापयितेव भस्त्राध्मापयितेव प्यवतिष्टमाने प्यवतिष्ठमाने साधारत्वात् साधारणत्वात् 118 123 128 128 126 136 141 144 144 144 147 147 150 153 For Private And Personal Use Only
Page #225
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती अशुद्धम् य तावत् कारणं तन्तुसंयोगा सम्वद्धं चेतन मनः स्यादुभयाः शुद्धम् यद्यतावत् कारणं तन्तुसंयोगा 157 156 160 चेतनं मनः स्यादुभयोः For Private And Personal Use Only
Page #226
--------------------------------------------------------------------------
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्याभिनवप्रकाशनानि कमसंख्या ग्रन्थनाम मूल्यम् 1. शुक्लयजुर्वेदकाण्वसंहिता-[ उत्तरविंशतिः ] संहितेयं सायणभाष्यसहिता प्रकाशिता । सम्पादक:-श्रीचिन्तामणिमिश्रशर्मा 22.00 2. वाक्यपदीयम् [ तृतीयकाण्डस्य द्वितीयो भागः1 ग्रन्थरलमिदं हेलाराजप्रणीतथा प्रकाशव्याख्यया तथा च pa0 रघुनाथशमविरचि तथा 'अम्बाकी' टीकया च विभूष्य प्रकाशितम्---- 107-00 3. महाभाष्यनिगूढाकूतयः - अनुसन्धानप्रबन्धोऽयं नूनम् आनुसन्धानिकफलश्च तेभिः समेधितो वर्तते । लेखकः सम्पादकश्च-डओं. देवस्वरूपमिश्रः-26-80 5. व्याकरणदशनप्रतिमा- आचार्यरामाज्ञापाण्डेयविरचितेऽस्मिन् ग्रन्थे व्याकरणशास्त्रस्य दार्शनिकपदार्थानां मौलिकं विवेचनं कृतमस्ति-- 36-60 5. बौधायनशुल्बसूत्रम्- ग्रन्थोऽयं श्रीव्येंकटेश्वरदीक्षितविरचितया बोधायनशुल्ब मीमांसाख्यया तथा च श्रीद्वारकानाथयज्वप्रणीतबौधायनशुल्बसूत्रव्याख्यानाख्यया टीकयाऽथ च प्रभूतैः संवादात्मकैः रेखाचित्रैश्च सनाथीकृतः6.तन्त्ररत्न [पञ्चमभागः पार्थसारथिमिश्रविरचितः "कासनाथितो मीमांसाग्रन्थोऽयं साम्प्रतं सम्पादकपण्डितपट्टाभिराम शास्त्रिविरचिततात्विकया भूमिकया सनाथितो विराजते--- 46-60 7. तन्त्रसङ्ग्रह: [तृतीयो भागः] तन्त्रशास्त्रस्य विविधतन्त्रसङ्ग्रहात्मकोऽयं ग्रन्थो बहुविधैरनुसन्धानात्मकैः भूमिका-टिप्पण-परिशिष्टैश्च समुल्लसति 12-20 8. योगिनीहृदयम् [तृतीयसंस्करणम् ] तन्त्रशास्त्रीयोऽयं ग्रन्थ: अम्बिकानन्दयोगिकृतदीपिकाख्यया, भास्कररायकृतसेतुबन्धव्याख्यानाख्यया च टीकया समलङ्कृत्य प्रकाशितः 33-40 9. रुद्रयामलम् तन्त्रशास्त्रस्य प्राणभूतमिदं ग्रन्थरत्नं विविधैः किल गवेषणा पूर्णः भूमिका-TiqNa-परिशिष्टादिभिः विभूष्य प्रकाशितम् - 6400 10. यन्त्रराजविचारविंशाध्यायी-आचार्यनयनसुखोपाध्यायविरचितेऽस्मिन् ग्रन्थे ज्योतिष शास्त्रीयोपयोगिनां धादियन्त्राणां खल सैद्धान्तिक प्रायोगिकञ्च विवेचनं कृतं वर्तते11. पुराणेतिहासयोः साङ्ख्ययोगदर्शनविमर्श:-अनुसन्धानप्रबन्धेऽस्मिन् लेखकेन सम्पादकेन च डओं0 श्रीकृष्णमणि त्रिपाटिना महता प्रयासेन पौराणिका महाभारतीयाश्च साङख्य-योगपदार्था विवेचिता:-32-88 12. भारतीयविचारदर्शनम्- [द्वितीयो भागः ] ग्राऽस्मिन् लेखकेन डओं0 हरिहरनाथ त्रिपाठिना भारतीयविचाराचाराणाम् ऐतिहासिक तुलाबोधकञ्च विधेचनं कृतम्-- 13. पालितिपिटकसहानुक्रमणिका-पालि त्रिपिटकान्तर्गतानां शब्दानां सान्दर्भिकः समावेशोस् स्मिन् ग्रन्थे कृतो वर्तते-- प्राप्तिस्थानम्-विक्रयविभागः, सम्पर्णानन्द संस्कृत विश्वविद्यालयस्य--221002. For Private And Personal Use Only