________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पृथिवीवैधर्म्यम्
नित्यत्वात्, स्वात्मनि क्रियाविरोधाच्चेति । तन्तुदृष्टान्तोऽपि साधनविकलः । ते हि नावयवसहिताः कार्यमारभन्ते नाप्यवयवास हिता इति स्थितं कार्येण ।
लक्ष्यते नित्या पृथिवीति । अभेदवादिनिरासार्थश्च सा द्विविधेति वाक्यम् । तथाहि पृथिवी पृथिव्यन्तराद भिद्यमाना किं पृथिवीरूपतया भिद्यत उतापृथिवीरूपतयेति ? पृथिवीरूपतया पृथिव्यन्तराद भेदे तस्याः पृथिवीत्वप्रसङ्गः । अथापृथिवीरूपतया भिद्यते, या तर्हि भिद्यते सा पृथिवी न स्यात् । अथावान्तरविशेषसम्बन्धाद् भेनः ? तेऽपि यदि विशेषान्तरात्, अनवस्था । अथान्तरेण विशेषं विशेषा भिद्यन्ते, पृथिव्यास्तथाभावप्रसङ्ग इत्युक्तं द्वैतवादिना ।
भेदमाह * सा च द्विविधा, नित्या अनित्या च नित्या पृथिवी नीरूपतया अनित्यतो भिद्यतेऽनित्या तु नित्यातश्चेत्यवान्तरभेदादेव भेदः । अथ तेषामपि विशेषान्तराद भेदाभ्युपगमेऽनवस्थेत्युक्तम् । तदसत् । तत्राप्यसाधारणधर्मस्यासाधारणधर्माद भेदाभ्युपगमेsपि जातिगुणक्रियादिरूपतया षट्स्वेवान्तर्भावादनवस्थायामप्यदोषः । व्यावृत्तस्वरूपं पदार्थानां निर्विकल्पकज्ञाने प्रतिभासत इत्युक्तोत्तरमेतत् ।
यद् वा लक्षणेन लक्ष्यमाणस्यैकानेकत्वोपलब्धः संशये सति तन्निरासार्थ वाक्यम् । * सा तु द्विविधा इति । नैकत्वमाकाशस्येव [ इति ] विप्रतिपत्तिनिरासार्थम् ।
कार्यलक्षणाया धर्मान्तरं निरूपयति सा च स्थैर्याद्यवयवसन्निवेशविशिष्टा इति । स्थिराया भावः स्थैर्यम्, तदादिर्येषां मृदुत्वकठिनत्वादीनां ते स्थैर्यादयस्ते चावयवानां सन्निवेशश्च रचनाविशेषस्तैर्विशिष्टेति ।
गुरुत्व विधारकस्यासम्भवात् सर्वदा पतनं क्षितौ विद्यमानमपि पूर्वपरभागादवधारणान्नोपलभ्यत इति दिग्वाससां मतम्, तन्निरस्यते । स्थैर्यपदेन स्थैर्य स्थिरत्वमपात इति यावत् । यदि पुनः पातः स्याद गुरुत्वातिशयेन पातातिशयोपलब्धः क्षितेरतिशयेन पातादुपरि क्षिप्तस्य लोष्टादेभूमिसम्बन्धो न स्यात् । तथाहि, लोष्टस्य यावदुपरि गमनं पुनर्मन्दमागमनं तावत् क्षितः शीघ्रपातितया योजनशतादिव्यवधानं स्यादिति सम्बन्धाभावः । दृष्टस्तु सम्बन्ध इति ज्ञायते न पतनं क्षितेरिति । अत एव अपतनान्यथा-नुपपत्त्या ज्ञायते गुरुत्वविधारकं किञ्चिदस्तीति । अन्यथा हि गुरुत्वविधारकाभावे पातोऽवश्यं स्यादिति । स तु न भवतीति प्रतिबन्धोऽनुमीयते । अत्र हि गुरुणो द्रव्यस्य
For Private And Personal Use Only
६९
5
10
15
20
25