________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीः
हेतुमीश्वरं मुनिं कणादमन्वतः । पदार्थधर्मसङ्ग्रहः प्रवक्ष्यते महोदयः ॥
प्रणम्य
Acharya Shri Kailassagarsuri Gyanmandir
'प्रमितिविशिष्टानन्तर्यप्रतिपादनाच्च तदभावनिरासः । अतश्शब्दोऽपि
हेतौ वर्तमानो विशष्टदेश कुलप्रसूतमविप्लुतेन ब्राह्मणेनाविप्लुतायां ब्राह्म [ण्यां] विधनु [ ? ]
....सुमते [तिः ]
देशावसितायादु[ ] जातं शुश्रूषाश्रवणग्रहणधारणोहापोहतत्त्वाभिनिवेशवदन्तेवासिनमाहेति । तथा च साङ्गांश्चतुर्वेदानां [ न् ] ..... ब्राह्म [णः ] .... [ भगव] त्वंल [न्तमुलू] कमाजगाम । न ह वै सशरीरस्य प्रियाप्रिययोरुपहतिरस्ति, अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः (छान्दोग्य० ८|१२|१ | इति वाक्यादशरीरावस्था [यां] सुखदुःखमनिशं प्रतिपद्यते ।
.......पकाणाददर्शनमाप्तवत् । तच्च यथोपपन्नं भगवानधिकारिणं दृष्ट्वा समाधिबलादेकस्मिन्नणावुत्पन्नषट्पदार्थतत्त्वज्ञानो महेश्वरेणो[परिष्ट]
.....सूत्रकरणे प्रवृत्तः ।
तदर्थसिद्धये सूत्रसन्दर्भस्य चातिसंक्षिप्तत्वा [ द ] वेधि [द्य ] तया वा अस्मदादेस्तत्त्वज्ञानं न स्यादिति प्रशस्तपादसंक्षेपता [ प: ? ] -
त्वादिवदप्रतिभासनादधिकार्यभावः, तदसत् । उपदेशव्यङ्ग्यत्वात् । तथाहि, द्रव्यादिषु इव कृतसमयस्य - अनुगतं ज्ञानमि
ब्राह्मणोऽयमिति ज्ञाने पचाद्भाविबाधकानुपपत्तेः प्रमाणतया शिष्टपदार्थाधिकारिसिद्धेर्निविषयत्वान्न दोषः । निरभिधेयत्वम् अवि [सि ] द्वं द्रव्यादि
• भावश्च निरस्त एव तदभिधानात् । तथा
प्रयोजनोपन्यासात् तदभावश्चेति ।
For Private And Personal Use Only
5
10
15
20