________________
Shri Mahavir Jain Aradhana Kendra
२
5
10
15
20
25
www.kobatirth.org
व्योमवती
अथ किं पुनश्च विज्ञानं किं वा निःश्रेयसमिति वाच्यम् । अवस्थितपदार्थवि .....[न] वानामात्मविशेषगुणानामत्यन्तोच्छित्तिः,
न धर्मार्थकामाः तेषामल्पसाधनसाध्यत्वात् ।
Acharya Shri Kailassagarsuri Gyanmandir
निःश्रेयसपदार्थविचारः
अथ निःश्रेयसास्तित्ये किं प्रमाणम् ? विष्णु [ ? ] ] चेतनमनुमानभाग "व, तथाहि, नवानामात्पविशेषगुणानां सन्तानोऽत्यन्तमुच्छिद्यते सन्तानत्वात्, यो यः सन्तानः स सोऽत्यन्तमुच्छिद्यमानो दृष्टः, यथा प्रदीपसन्तानः, तथा चायं सन्तानः, तस्माद
• तमुच्छियत इति । सन्तानत्वस्य च व्याप्त्या बुद्ध्यादिषु सम्भवात्। पक्षधर्मतया असिद्धत्वाभावः । तत्समानवमिणि च प्रदीपादावुपलम्भादविरुद्धत्वम् । न च पक्षे परमाण्वादावस्ति सं
" इत्यनैकान्तिकत्वाभावः । विपरीतार्थोपस्थापकयोः प्रत्यक्षागमयोरनुपलम्भात कालात्ययापदिष्टः । न चार्यसत्प्रतिपक्ष इति पञ्चरूपत्वात् प्रमाणम् ।
अथ निर्हेतुकाविना
प्रति " वश्यान्तादे ? रेव हेतुर्वाच्यः, यतः समुच्छ्यित इति । स तक्त एव । तत्त्वज्ञानं निःश्रेयसहेतुरिति निर्देशाच्च तत्त्वज्ञानमविशिष्टत्वान्न प्रतिव्यक्त्यपेक्षं किन्तु
इत्यादि लक्षणा [त्] । तथाहि द्रव्यादिलक्षणलक्षितेषु उत्पद्यते तत्त्वज्ञानमिति । अथ तत्त्वज्ञानस्य नि यसकारणले समुत्पन्नतत्त्वज्ञानस्त्वनन्तरमेवापमृद्यं [ ? ] 'मनस्यसम्भवेऽस्मदादीनां तत्त्वज्ञानानुपपत्तिः । अथ योग जधर्मादुपजाततत्त्वज्ञानोऽस्मदादेस्तत्त्वज्ञानसम्पादनाय कणादः सूत्राणि करोतीत्यवस्था. ..... इष्यते गतार्ह [ ? ] तत्त्वज्ञानस्य निःश्रेयसकारणे सत्यप्यभावान्नैष दोषः । विशिष्टतत्त्वज्ञानस्य निःश्रेयसकारणत्वाभ्युपगमात् । तथाहि, उपजातेऽपि श्रौते तत्त्वज्ञानेऽस्मदादीनां .. निःश्रेयसं योगाभ्यासजनिततत्त्वज्ञानस्यासम्भवात् । श्रौते हि तत्त्वज्ञाने समुत्पन्ने योगाभ्यासे प्रवर्तमानस्य अभ्यासवशादात्मन्यशेष विशेषालिङ्गितेऽन्त्यं तत्त्वज्ञाननुपजातं [ ] यसकारणमिति ।
For Private And Personal Use Only