________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७२
व्योमवती
१२२११५
३३।१४ ९९।१७ ३६।१४
१४०१२५ ३९।१९ ६८।१३ १५५१ १९।१५ १४०१६
निर्गुणत्वं गुणाभावोपलक्षित: समवायः निर्विकल्पकाच्च सविकल्पोत्पत्तिः निष्क्रियत्वं क्रियाभाव: निष्क्रियत्वं कियाभावोपलक्षित: समवायः निष्ठान्तस्य पूर्वनिपातप्रसङ्गात् निष्पादसम्बन्धयोरेककालत्वात् निर्हेतुकत्वाद् विनाशस्योत्पत्त्यनन्तरमेवाभाव इति क्षणिकत्वम् परमाणवः परिमण्डला: परमागुशब्दस्य निरतिशयागुवाचित्वम् परमात्मनो जीवात्मनां निःसरणं संसारः परव्याप्त्या परस्यानिष्टापादनम् परिशेषः केवलव्यतिरेक्यनुमानम् परिशेषस्तु प्रसक्तप्रतिषेधेऽन्यत्राप्रसङ्गात् ( शिष्यमाणे सम्प्रत्ययः ) परिशेषाद् विज्ञानस्यात्माश्रितत्वम् पशुशब्देन सगृहीतानामपि मृगशब्देनाभिधानमरण्यजत्वात् पाञ्चभौतिकत्वश्रवणात् । शरीरस्य ) पारिभाषिक्यः संज्ञा न सम्भवन्त्येव पारिशेष्यादन्यच्छ्रोत्रम् पार्थिवं लाक्षाद्यग्निसंयोगाद् भस्मतामापद्यमानं दृष्टम् पार्थिवन्तु शरीरं मांसाद्यवयवजन्यत्वे सत्यन्त्यावयविरूपम् पुत्रादावपि आत्मीयवैरूप्यदर्शनम् पूर्वादिप्रत्यया वासनावशाद् भवन्ति पूर्वापरादिप्रत्ययानां कारणे दिगाख्या ( वै० सू० ?? ) प्रकाशरूपता भावस्वरूपसम्बन्धित्वम् प्रतिकार्य पूर्वस्वरूपनिवृत्तावन्यदेव स्वरूप भावानां भवति प्रतिबन्धक कार्यव्याघातकृत् प्रतिबन्धकाभावविशिष्टोऽग्निसंयोग एवाग्निशक्तिः प्रत्यक्षेऽप्येकेन करणेनोपलब्धे पुनः करणान्तरेण प्रत्यभिज्ञानादवस्थायित्वमर्थानाम् । प्रमाजनकत्वेन प्रमाणस्य प्रामाण्यं न प्रवृत्तिजनकत्वेन प्राक्तनानुमानस्य निर्दुष्टतायामनुमानान्तरस्यानुत्थानम् बधिराणां ... शब्दाग्रहणम् बहुत्वमपरिसंख्यातत्वम्
११७४ १४६॥२३ ७५/२१
८११२ १०९।२९ ११५९
८७१० ७२१५ ८/२१
१५४।२४ १४०१४
११४:१८
१०५/२५
११५/१ ११९११८ ७०१२६
For Private And Personal Use Only