________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम-३
१७३
बाधिर्यं न स्यात्
११५/५ बोधरूपता वा (प्रकाशरूपता)
१५४।२४ बोधाद् बोधरूपता
५८।२५; १४५३१६ बोधाद् बोधरूपता ज्ञानान्तरे
९॥३,५ ब्राह्मणत्वस्येनोपदेशः (भूतत्वसामान्यस्य व्यञ्जकम् )
४८।६ ब्राह्मण्यनिषेधाद् वाजसनेयादिप्रतिषेधवत्
११०२६,१११११ भावप्रत्ययः शब्दवृत्त्या भावममिधत्ते
५६०९ भावविनाशव्यतिरेकेण विनश्यदवस्थानम्
१४६।९ भावोन्मज्जनं स्यात्
- १४१११४ भूतत्वं भूतशब्दस्य वाच्यत्वम्
४८७ भूतत्वं सामान्यमेव
४७/२५; ४८११३ मध्याह्नसमये दिक्प्रदेशेन संयोगाद् दक्षिणा मनः सन्तानोच्छित्तिः मन्दमन्दप्रकाशे सति संस्थानमात्रस्यावयविनो ग्रहणात्
२०१३ महदगुप्रकाशकत्वात् ( इन्द्रियाणाम् )
४९।९ महदारम्भकत्वेन तस्थापि महच्छब्दवाच्यत्वात् (द्वयणुकस्य )
५७.१५ महेश्वरप्रसादादशुद्धेश्वर्यविनाशे तद्गुणसङ्क्रान्तिः (निःश्रेयसम् )
२१११२ मिथ्याज्ञाने पश्चाद् बाधकम्
३५२७ मुख्य बाधकसद्भावे सत्युपचारः कल्प्यते
२२।१५ मूर्तस्य हि स्पर्शवतो द्रव्यस्य द्रव्यारम्भकत्वम्
८१२५ मूर्तानां समानदेशताप्रसङ्गः
७४।४ मूत्तिरव्यापि द्रव्यपरिमाणम्
४६।१७ यत्र हि संथागिद्रव्येष्ववरोत्तरभावस्तत्रैवाधाराधेयभावः
२५११६ यदत्र विशेषणं तत् पूर्व गृह्यते, विशेष्यन्तु पश्चात्
४५४।९ यदि चै क एव स्यादात्मा तस्यकत्र विमोक्षे सर्वत्र तथाभाव इत्यप्रयाससाध्यो मोक्षः
१५.४१२६ यदेवार्थक्रियाकारि तदेव परमार्थसत्
७११२ यद् यस्य सद्भावे कार्य करोति तत्तस्यातिशयः
१७.१५ युगपत् प्रकाशनमेव घटादीनां न ग्रहणानि योगी खलु ऋद्धौप्रादुर्भूतायां सेन्द्रियाणि शरीराणि निर्माय युगपद् भोगानुपभुङ्क्ते १५६।१ रचनावत्त्वेन ( कार्यत्वसिद्धिः)
१०१११५ रागस्य बन्धनरूपत्वात् ।
६२७ रागादिक्युिक्तज्ञानं विशिष्टभावनातः रात्रावविद् रेऽप्युपलभ्यते रूपातिशयात्
९।१
९०१२४
For Private And Personal Use Only