________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्योमवती
९१६
रूपविशेषाभावेऽप्रत्यक्षत्वमेव लक्षणञ्च भेदार्थ व्यवहारार्थञ्च लक्षणस्य ज्ञापकत्वात् वर्तमानोऽभिनिवृत्तिरात्मलाभस्तदुपलक्षित. वर्तमानो यावद् विवर्त्तते वस्तु तावत् (कालः) वर्तमानकालसम्बन्धित्वेन सत्त्वम् वसन्तसमये एव पाटलादिकुसुमानामुद्गमो न कालान्तरे वामेनाक्ष्णा न पश्यति वायोर्महतः प्रतिबन्धकत्वम् (पृथिव्याः पाते ) वारकद्रव्यगताञ्च क्रियामातपाभावे समारोप्य प्रतिपद्यते छाया गच्छति वासीकलैयादि हस्तम् ( अपेक्षते ) विकल्प वैचित्र्यादेव वासनावैचित्र्यं न कार्यतः विज्ञातं वा द्रष्टतया कुट्टिनीस्त्रीवद् भोगसम्पादनार्थ पुरुषं नोपसर्पति विज्ञानं स्वपरिच्छेदे एव प्रमाणं नार्थान्तरस्य विज्ञानमात्रं सर्वम् विद्यानिबन्धनमेकत्वज्ञानम् ( आत्मनः ) विद्यानिवृत्तिरूपा स्यादविद्या विद्यापरिच्छिन्नात्मप्रदेशानां मुक्तिः विनश्यदवस्थञ्च कारणमिष्टम् विनाशवन्निमित्तकारणादेवोत्पद्यन्तेऽस्तित्वादयः विप्रतिपद्यमानः परः परार्थानुमानेनैव प्रतिपद्यते विभिन्नाभिप्रायाः प्रतिपाद्या इत्यनेकहेतूपन्यासात् विभुत्वमपूर्णोद्रेकता विभुत्वं सर्वमूतैः सयोगः विशिष्टभावनावशाद् रागादिविनाशः विशुद्धचित्तसन्तानोत्पत्तिः ( रागद्वेषाभावे ) विशेषणं करणम् विशेषणं नाकारार्पकम् विशेषणं नापि स्वशब्दाभिल यजानजनकम विशेषणं स्वानुरवतप्रत्ययजनकम् विशेषणत्वं स्वानुरक्तप्रत्ययजनकत्वम् विशेषणविशेष्यभावो न धर्मपदार्थान्तर्गतः विशेषप्रतिषेधस्य शेषाम्युपगमे सामोपलब्धेः
२६२५ १२९४२२ १२०१२४ ३६।१२ १२८१४ १०३१५ ७०११
२१८ १५७।२१ १८।१७
७/१२ २८.१४ १६।२४ १५४११७ १५४।१४ १५५/३
१४६७
५११२ ११४। ४ ११८.३ ११८।१२
९।२५ ८।११ १२५२ १२२।२५ १२।२६ १२।२५ १२५/११
१२४।१ १०२।२२
For Private And Personal Use Only