SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir परिशिष्टम्-३ १७५ विशेषस्य सामान्यापेक्षित्वात् ७१११३ विशेष्यं कर्म १२५/३ विशेष्यं द्रव्यम् (द्रव्यलक्षणम्) १६७ विषयस्तु इन्द्रियग्राह्यो वास्मदादः ७८/९ विषयस्तूपभोग्यः ७८18 वृत्तिः फलदानसामर्थ्यम् ९८७ वृत्या हि सत्त्वं व्याप्तम् १६११९ वृद्धिरवयवोपचयः १४८।१६ वैद्योपदेशादातुरवदौषधावरणे ३१२५ वैधर्म्यमसाधारणस्तत्त्वव्यस्थापको धर्मः ५५३१२ व्यवहितस्यापि 'इदं' शब्देन क्वचित् परामर्शात् ७१११२ व्यावृत्तं हि पदार्थानां स्वरूपम् | व्यासङ्ग एकस्मिन् विषये ज्ञानजनकत्वेन प्रवृत्तस्य विषयान्तरे ज्ञानाजनकत्वम् ५१२२ व्यूहस्तु अवयवरचनाविशेषः ८२५ शब्दशक्तः प्रक्षयः ५१।१८ शब्दाकारं सविकल्पं ज्ञानम् १७.२४ शब्दाद्वैतविज्ञानम् ( निःश्रेयससाधनम् ) ५१११० शब्देनावगतेऽनुमानेनापि बुभुत्सिते ११४११८ शरीत्वं शरीरव्यवहारकारणम् ७१११५ शरीरत्वमिच्छानुविधायि क्रियाश्रयत्वम् ७१.१६ शरीरधर्म एव चैतन्यम् १३७/२३ शरीरपरम्परायामुपक्षीणत्वाद् भगवतो नान्यत् कार्य प्रादुर्भवेत् १०८२४ शरीरपरिमाणत्वादात्मनोऽसिद्धं परममहत्त्वम् १५५११६ शाखाचन्द्रमसोर्युगपद् ग्रहणात् ४९। शुष्ककण्ठस्य मोदकादिषु रसोपलब्धि!पलब्धा ८।१४ श्रोत्रं कर्णशप्कुलीसंयोगोपलक्षित आकाशः ११९१५ श्रोत्रं श्रवणविवरसंज्ञको नभोदेशः श्रेहर्ष देवकुलम् १३६.१३ षटकेन युगपद् योगात् सम्बद्धयमानत्वात् ६८।४ षटकेन योगो दिगदेशव्यपदेशश्च न स्यात् ६८२० षटपदार्थसाधय॑तत्त्वज्ञानं मुक्तस्य निःश्रेयसकारणम् १।२४ षष्ठी चानियतसम्बन्धाभिधायिका ५६।११ संज्ञामात्रेण पदार्थाभिधानम् ( उद्दशः) २७११२ संयोगिशब्देन संयोग एवोच्यते ४७१३ For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy