________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७६
व्योमवती
१४१११८
३७१६ १४०२५
८४६ ६०२४ ફરારપૂ. १५९/२५
१३१३
५।१७
स इत्यतीताकारं ज्ञानम् सत्त्वधर्मः प्रकाशकत्वम् सत्त्वमर्थक्रियासामर्थ्यम् सत्त्वमेव क्षणिकसाधनम् सन्तानोच्छित्तिनिःश्रेयसम सन्निपातः सम्बन्धः समग्राणां भावः सामग्री समवायित्वं समवायलक्ष समानजातीययोरेव परापरव्यवहारस्य दृष्टत्वात् ५ समाप्तिः ) नमस्कारादन्यस्माद् वा भवतु न नियम्यते समुच्चीयमानावधारणमनिद्दिष्टप्रतिषेधार्थम् समुदयः कारणम् समुदायः समुदायिभ्यो नार्थान्तरम् सम्बद्ध इव सम्बद्धः सर्वं क्षणिकम् सर्व निरात्मकम् सर्वं शून्यम् सर्वगतत्वं सर्वसंयोगोपलक्षितः समवायः सर्वगतत्वं हि सर्वसंयोगः सर्वगुणोच्छेदाद् वरं वैषयिकं सुखम् सर्वदा पतनं क्षिती सर्वार्थानां शब्दरूपता सामान्यं शब्दार्थः सामान्यबाछब्दार्थः सामान्यवानर्थः पृथिवीशब्दस्य सामान्यस्य नियतव्यञ्जकव्यङ्गता सावयवाः परमाणवः सावयवारम्भकत्वम् । परमाणुनाम ) सिद्धे च व्यभिचारो भवति सुखमपि दुःखं दुःखानुषङ्गात् सुप्तस्य नावारूढस्य ( देशान्तरप्राप्तिः) सषप्त्यवस्थाज्ञानस्य जाग्रदवस्थाज्ञाने कारणत्वम् सौम्यं रूपविशेषैकार्थसमवेतमहत्त्वाद्यभावः ( आत्मनः)
१६॥२२ १२६४
८1७ ८.१० ८११२
७.९
६९।२०
५७२६ ५८/२०
४३११७
६८१४ ६८१२४ १३८१७
८/२६ १४७११३
६।१७ १३५१८
For Private And Personal Use Only