SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परिशिष्टम् - ६ स्थितिः क्रमभावी अनेककार्यकर्तृत्वम् स्थितिः क्रमभाव्य कार्यकर्तृत्वोपलक्षितो वर्तमान एव स्थैर्य स्थिरत्वमपातः २३ स्वलक्षणविषयत्वेन ( प्रत्यक्षस्य ) स्वशब्देन पुनर्वचनं पुनरुक्तमेव स्वात्मवृत्तित्वं समवाये एव हस्त स्थित पेकेन मध्यस्थपेल कमभिहत्यपेलकान्तरेण सम्बन्धयति Acharya Shri Kailassagarsuri Gyanmandir स्थैर्यमक्षणिकत्वम् ७०१५ स्पर्शवतो हि द्रव्यस्य द्रव्यारम्भकत्वदर्शनात् स्मरणानन्तरभावित्वं सविकल्पकत्वम् १६०११ १०१२२ स्मर्यमाणस्याध्यारोपेण ३५/२० स्वकारणादित्थम्भूत एवोत्पन्नो भावो येनास्यावश्यं विनाशहेतुना भवितव्यम् १४४११२ स्वयंज्योतिरेवायमात्मा १५४।२१ १८/११ For Private And Personal Use Only १७७ १२७१४ १२१२३ ६९१२१ १४२।२२ ३०/१२ १४९/१५
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy