________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिशिष्टम्-३
१७१
१५५२० १४६२० १४४/२० १५५२२ १४५११४ ५७२३ १५५६
Ir
It
न च पूर्वपरिमाणग्यानिवृत्तावुत्तरपरिमाणेन शक्यं भवितुम् न च बोधादन्या वासना न च विनाशविनाश भावोन्मज्जनम् न च व्यापकस्यामूर्त्तत्वे गमनं सम्भवति न च सन्तानसद्भावे प्रमाणमस्ति न च सर्वथा विप्रतिपद्यमानः प्रतिपाद्यः स्यात् न चामुर्तोपादानसमवेतं मूर्त्तनुत्पद्यमानं दृष्टम् न चासंहतः परमा गुरस्ति, षट्केन युगपद योगात् न चैकस्य क्रमयोगपद्याभ्यामारम्भकत्वम् नदीस्रोतःपतितशवकर्मणा नमस्कारादेवोपजायते धर्मविशेषः कारणम् ( समाप्तेः ) नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिनिःश्रेयसम् न विशेषः शब्दार्थः न संयोगसमवायायत्तो विशेषणविशेष्यभावः न सर्वं ज्ञानं ज्ञानान्तरजन्यम् न स्मरणानन्तरभावित्वं सविकल्पकत्वम् न हि कारणातिशयं विना कार्यस्यातिशयः न हि विदुषो बाधकमुपलभमानस्यैवं वचांसि प्रवर्तन्ते । न ह्य कं करणमेकस्मिन् कालेऽनेकां क्रियां कुर्वद् दृष्टम् नापि कल्पितरूपाणां वास्तवार्थक्रियाजनकत्वम् नापि निकृष्टजातीयतया जातिकृतं परत्वम् नापि सूत्रव्याघातः नापीदेमेकशाखाप्रभवत्वानुमानेन तुल्यम् नित्यं तत् सुखम् नित्यत्वमविनाशित्वम् नित्यत्वमुभयान्तानुपलक्षिता वस्तुसत्ता नित्यत्व नुभयान्तोपलक्षितसत्तासम्बन्धाभावः निमेषोऽक्षिपक्ष्मणोः संयोगार्थं कर्म नियतकाले कुसुमादेः कार्यस्योपलम्भो न कालान्तरे निरपेक्षत्वे चोदयान्तरमेवास्तमयः ( सूर्यादीनाम् ) स्यात् निरवयवामकार्याञ्च पृथिवीं मन्यन्ते निरोधो विनाशः निगुणित्वं गुणाभावः
७४।१६ १४७/७ १३३१४ ४॥२६ ५९.१
३५/५ १४५२६
१९६१ १५३८
१३७२७ १५८/२७ १५४।१५
१२१३ १४९१६ १०७/२५
५॥१५ ४१।११:४५/२०
४५/२०
४११११ १४८।१०
१२८१२ १४४/७ ७०७ ८११४ ३३५
For Private And Personal Use Only