________________
Shri Mahavir Jain Aradhana Kendra
९६
5
10
15
20
www.kobatirth.org
व्योमवती
Acharya Shri Kailassagarsuri Gyanmandir
विभागेभ्यस्तत्संयोग निवृत्तौ तेषामापरमाण्वन्तो विनाशः । तथा पृथिव्युदकज्वलन पवनानामपि महाभूतानामनेनैव क्रमेणोत्तरस्मिन्नुत्तरस्मिंश्च सति पूर्वपूर्वस्य विनाशः । ततः प्रविभक्ताः परमाणवोऽवतिष्ठन्ते धर्माधर्म संस्कारानुविद्धाश्वात्मानस्तावन्तमेव कालम् ।
ततः पुनः प्राणिनां भोगभूतये महेश्वरस्य सिसृक्षानन्तरं सर्वात्मगतः चिलन्धादृष्टापेक्षेभ्यस्तत्संयोगेभ्यः पवनपरमाणुषु कर्मोत्पतौ तेषां पूर्वदिशा परस्परसंयोगेभ्यो द्रयणुकादिप्रक्रमेण महान् वायुः समुत्पन्नो नभसि दोधूयमानस्तिष्ठति ।
तदनन्तरं तस्मिन्नेवाच्येभ्यः परमाणुभ्यस्तेनैव क्रमेण महान् सलिलनिधिरुत्पन्नः पोलूयमानस्तिष्ठति । तदनन्तरं तस्मिन्नेव जलनिधौ पार्थिवेभ्यः परमाणुभ्यो द्वयणुकादिप्रक्रमेण महापृथिवी समुत्पन्ना संहता अवतिष्ठते ।
तदनन्तरं तस्मिन्नेव महोदधौ तैजसेभ्योऽणुस्यो द्रयणुकादिप्रक्रमेणोत्पन्नो महांस्तेजोराशिदेदीप्यमानस्तिष्ठति । एवं समुत्पन्नेषु चतुर्षु महाभूतेषु महेश्वरस्यामिध्यानमात्रात् तेजसेभ्योऽणुस्यः पार्थिवपरमाणुसहितेभ्यो महदण्डमुत्पद्यते ।
तस्मिंश्चतुर्वदनकमलं सर्वलोकपितामहं ब्रह्माणं सकलभुवनसहितमुत्पाद्य प्रजासर्गे विनियुङ्क्ते । स च महेश्वरेण विनियुक्तो ब्रह्मा अतिशयज्ञानवैराग्यैश्वर्य सम्पन्नः प्राणिनां कर्मविपाकं विदित्वा कर्मानुरूपज्ञानभोगायुषः सुतान् प्रजापतीन् मानसान् मनुदेवर्षिपितृगणान् मुखबाहूरुपादतश्चतुरो वर्णान् अन्यानि चोच्चावचानि च सृष्ट्वा आशयानुरूपैर्धर्मज्ञानवैराग्यैश्वयः संयोजयतीति ।
For Private And Personal Use Only