________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४११५ १४२१२६ १२७ १०४१ ७५/१८ १२६२४ १४५२२ १२४११३
१५८११९
परिशिष्टम्-३
विशिष्टवाक्यांशसूची अकारणत्वं समवाय्यसमवायिकारणत्वाभाव: अकार्यत्वं स्वकारणसत्तासम्बन्धाभावः अक्षणिकानां नासत्त्वम् अग्निमानयं पर्वत इति ज्ञानं प्रत्यक्षमेव (अचेतनस्य) प्रवृत्तौ परिनिष्पन्नेऽपि कार्ये प्रवर्तेत, विवेकशून्यत्वात् अण्डजं मातृशरीरानिःसृतमपि किञ्चित्कालमण्डोदरे ..वेष्टित मुत्पद्यते अतीतः, निरोधो विनाशस्दुपलक्षितः (काल:) अत्यन्तसमानजातीयञ्च समनन्तरकारणम् अदृष्टो न दृष्टकारणं प्रत्याचष्टे अध्यापकस्य युगपद् वाक्योच्चारणगमनमार्गान्वेषणकमण्डलुधारणेषु प्रयत्ना उत्पद्यन्ते। अध्यारोपाविशेषे मिथ्याज्ञानेनाविशेषः अनन्तकारणैरारब्धा गोलकरूपा पृथिवी तथा घटादिकार्यमपीत्येकाकारताप्रसङ्गः। अनागतः कालः प्रारम्भक्रियोपलक्षितः । अनित्यम् यद् भूत्वा न भवति, आत्मानं जहाति अनित्यत्वम् उभयान्तोपलक्षिता वस्तुसत्ता । अनित्यत्वं प्रध्वंस एव अनित्यत्वं प्रागभावप्रध्वंसाभावोपलक्षिता वस्तुसत्ता। अनियतस्तु विशेषणविशेष्यभावः अनुत्थानं जातिप्रयोगस्य अनुत्थानं विपरीतानुमानस्य अनुभवप्रध्वंस: कारणम् (स्मृतेः) अनुमानं प्रमाणीकुर्वता विशेषणविशेष्यालम्बनमेकं विज्ञानमभ्युपेयम् । अनुमानस्यानुमानान्तरेण बाधायोगात् अनुमानेनाप्यधिगते प्रत्यक्षेण
३५/२४
६७१७
१२६२१ ३८।२४
३९३
३९।१२ ३८१२०, ३९।११
१५४।१० १०३।१७ १९.१७ १५३१७ १२३१२०
१०८१३ ५१४११८
For Private And Personal Use Only