SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ व्यामवता प्राङ्मुखो भुञ्जीत (?) १३३।२ मेध्या आपो दर्भाः पवित्रम् (?) १०६८ यः प्रागजनको बुद्धरुपयोगाविशेषतः । (प्रमाणविनि० पृ० ४२) १७।१९ यथैधांसि समिद्धोऽग्नि (भगवद्गीता ४।३७) ३।१० रूपादिषु निमित्तसंज्ञा भावनीया नानुव्यञ्जनसंज्ञेति इत्थं दन्ता इत्थं कशाः ( न्या० भा० ४।२।३) ८१२२ वस्तुभेदे प्रसिद्धस्य (प्र. वा० १११४) २०७११ वा यव्यां गवयमालभेत (?) १३३२ विशेषणं विशेष्यञ्च सम्बन्धं लौकिकी स्थितिम् (?) १२ विशेष्यं नाभिधा गच्छेत् (2) ५८/१३ विश्वतश्चक्षुरुत विश्वतो मुखं (तै० आर० १०; नारा० उप० ३।२) १०५/२२ शक्तयः सर्वभावानां (श्लो० वा० शून्य० २५४) ६० ७ शङ्कराज्ज्ञानमन्विच्छेत् (?) १२११९ सन्न्यस्यन्तं द्विज दृट्वा (सन्न्यासोपनि० २१६) ४.१७ सिद्धं यागधिष्ठातृ (प्र० वा० १।१३) १०६।२३ For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy