________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८६२२
परिशिष्टम्-२
उद्धृतग्रन्यांशसूची अग्नेरपत्यं प्रथम सुवर्ण धौवैष्णवी सूर्यसुताश्च गावः । (?) अन्यथा कुम्भकारेण
(प्र. वा० १४१५) १०७६ अयोनिजशरीराणि भवन्त्यद्भतकर्मणाम् ?)
७२१२३ अवयवविपर्यासवचनमप्राप्तकालम्
(न्या० सु. ५।२।११) ११४।४ अशरीरं वाव सन्तं प्रियाप्रिये न स्पृशतः । (छान्दो० उप०८।१२।१) १११० अस्मवृद्धाः प्राङ्मुखा यजन्ते स्म (?)
१३३३३ आतपः कटुको रूक्षश्छाया मधुरशीतला (?)
२११६ आनन्दं ब्रह्मणो रूपं तच्च मोक्षेऽभिपद्यते
५६, ६.१५ एक एवायमात्मा देहे देहे व्यवस्थित: ?)
१५५/९ एककशो विनिम्नन्ति विषया विषसन्निभाः। ?) ओषध्यः फलपाकान्ता लतागुल्माश्चवोरुधः । (?)
७९६४ कणान् वा भक्षयेत् कामं माहिषाणि दधीनि च (?) कस्यचिद्धेतुमात्रस्य
(श्लो० वा सम्बन्धा० ५) १०३।२० गन्धवलेदपा व्यूहावकाश
(न्या० सू० ३।११३१) ८१२१ ग्रावाण: प्लवन्ते (?)
१०६।१४ चित्रं तदेकमिति चेदिदं चित्रतरं ततः ।
(प्र. वा० २०.) ६७ तदपहलुहिंसाफलं न स्यात् (?) तव्यं लव इत्युक्तो निमेषश्च लवद्वयम् ?) दिव्य द्वादशसाहले कल्पं विद्धि चतुर्युगम् (?)
९-११५ द्वाबेला पुरुषी लोके
(परा० स्मृ० ३।३७) ४४२० नित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च
(प्र. वाद ११२५) १०-१५ न त य किश्चिद् भवति न भवत्येव केवलम् (?)
१४१३१४; १४५७ न वा प्रवृतिः प्रतिसन्धानाय हीनक्लेशस्य । (न्या० सू० ४।१।६५, ४।१३ नित्यनैमित्तिकैरेव कुर्वाणो दुरितक्षयम् (?)
४८ नामुक्त क्षीयते कर्म
(देवीभाग० ९।२९१६९-७०, ४७१७३) ३।१४ न ह वै सशरीरस्य प्रियाप्रिययोरुपहतिरस्ति (छान्दो० उप०८।१२।१) १९ निराधार हि सामान्यं भवेच्छशविषाणवत् (श्लो० वा० आकृति १०) ५८१७ प्रमाणतोऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यात् (न्या० भा० आदिवाक्यम्) १३।१०
For Private And Personal Use Only