________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ख ]
१३१८ १३२९
१३.१० १३।१२, १४
१३।१५ १३१२३ १४।१ १४॥५ १४१९ १४/११
नमस्कारस्य समाप्तिजनकता न वेति विचार: तत्र कादम्बर्या असमाप्तिः वात्स्यायनभाष्यस्य च समाप्तिः अत्र व्याख्यान्तरद्वयम् नमस्कारस्य स्वमते समाप्तिकारणत्वम् तत्रान्येषां व्याख्यान्तरे दोषप्रदर्शनम् प्रसङ्गात् 'क्त्वा' प्रत्ययविचारः पदार्थधर्मसंग्रहपदव्युत्पत्तिविचार: तत्र निजं व्याख्यान्तरम् अपरेषां मतम् उद्देशग्रन्थे-- षट्पदार्थोद्देशः अभावस्य भावोपसर्जनतया नोपसंख्यानम् तत्त्वज्ञानपदव्युत्पत्तिः तत्र अन्येषां व्याख्यान्तरम् पदार्थधर्मसंग्रहादेव तत्त्वज्ञानं न वेति विचार: तत्रैव स्वीयं व्याख्यान्तरम् द्रव्यादीनां स्वरूपविषये संशयः केषाञ्चिन्मतम् अपरेषां मतम् बौद्धमते द्रव्यादीनामसत्त्वम् तत्रैव विज्ञानमात्रं सर्वमित्यादीनां खण्डनप्रतिज्ञा द्रव्यपदार्थविभागः द्रव्यस्य सत्त्वे प्रतिसन्धानस बौद्धमते प्रतिसन्धानस्य' कल्पनाज्ञानत्वाद् अप्रामाणिकत्वखण्डनम् तत्रैव नागार्जुनोक्तिस्तत्खण्डनम् शब्दाकारं सविकल्पकमित्यस्य ज्ञानाकारवादस्य खण्डनम् विज्ञानानां स्वसंवेदनवादखण्डनम् सविकल्पकज्ञानस्वरूपनिर्देशः ज्ञानालम्बनविचार: परमाणूनां संघातरूपत्ववर्णनपुरःसरं तत्खण्डनम्
१४/१७ १४२० १४।२४
१५.३ १५१० १५२१
१६८ १६८ १६.२४
१७.५
१७९ १७.१८ १७१२४ १८११४ १८१२२ १९४
For Private And Personal Use Only