________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयसूची
रा२०
३१५
३।९
४११५
५.४
७.४
अभिधेयादिनिरूपणम् तत्र वैशेषिकसत्रोत्पत्तिः; पदार्थधर्मसंग्रहोत्पत्तिः, अभिधेयस्य निःश्रेयसस्य सदसत्त्वविचारः तत्त्वज्ञानस्य निःश्रेयसहेतुत्वविचार: मिथ्याज्ञाननिवृत्तौ मोक्षोत्पत्तिक्रमः सञ्चितधर्माधर्मयोविचारः तत्त्वज्ञानादेव सञ्चितयोशिः उपभोगादेव वा, अन्येषां मतम् तत्त्वज्ञानादेव निःश्रेयसम् अन्यथापि वेति विचार: नवानामात्मविशेषगुणानामत्यन्तोच्छित्तिरूपस्य मोलस्वरूपस्य विचारः तत्र पूर्वपक्षवादिना 'आनन्दरूपो मोक्ष' इति मतखण्डनम्, सर्वगुणोच्छेदाद् वरं वैषयिकं सुखमिति मन्यमानानां कृते नैतच्छास्त्रमर्थवदिति कथनम् तत्र सांख्यमतम् प्रसङ्गाद् योगशास्त्रमतम बौद्धमतम् तन्मतखण्डनम् जैनमतं तत्खण्डनञ्च तत्रात्मैकत्ववादिमतं तत्खण्डनञ्च शब्दाद्वैतविज्ञानवादिमतं तत्खण्डनच अन्येषामपि अद्वैतभेदानां प्रतिषेधः शैवमतं तत्खण्डनञ्च आदिवाक्यस्य व्याख्याभेदः कणादशब्दव्युत्पत्तिस्तत्खण्डनञ्च 'अनु शब्दव्याख्या महोदयशब्दस्तु द्वितीयसूत्रविवरणरूप: प्रणम्येति श्लोकावयवार्थविचार: कणादशब्दव्युत्पत्तिः स्वमते
७८ ७.२५
८1८
१११४ १११० ११/२० ११२२ १२१२ १२१८ १२।१० १२११३ १२१७
For Private And Personal Use Only