SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५८ 5 10 15 2; 25 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्योमवती यथा विनष्टेषु तन्तुत्पद्यमानो घट इति । स्मृतिस्तु बधिरादीनां श्रोत्राद्यव्यापारेऽलवत इति न तव । अतः करणारेण भवितव्यम् । तथा * बाह्येन्द्रियैरगृहीतसुखादिप्राह्यान्तरसद्भावाच्च * करणान्तरमस्ति । तथा हि सुखादयः, करणपरिच्छेद्याः, ग्राह्यत्वात्, रूपादिवत् । न च चक्षुराद्यैव करण न बाह्येन्द्रियैरगृहीतस्य सुखादेग्रह्यान्तरस्य सद्भावादित्यभिधानात् । यथा चक्षुषा गन्धो न गृह्यत इति करणान्तरं घ्राणमनुमीयते । ताभ्याञ्च रसस्यापरिच्छेदाद् रसनानुमानम् । तैश्च स्पर्शस्य तथा शब्दस्य चेति करणान्तरानुमानमिति । तद्वद् बाह्येन्द्रियैः सुखादयो न गृह्यन्त इति तत्परिच्छेदकं मनोऽनुमीयते । सिद्धे च मनः सद्भावे द्रव्यत्वसमवायिकारणत्वप्रतिपादनार्थं तस्य गुणाः संख्यापरिमाणपृथक्त्वसंयोग विभाग परत्वापरत्व संस्काराः * इति वाक्यम् । द्रव्यत्वादेव संख्यासद्भावसिद्धौ किमेकमनेकं वे संशये तन्निरासार्थमाह प्रयत्नज्ञानायौगपद्यवचनात् प्रतिशरीरमेकत्वं सिद्धम् इति "प्रयत्नायौगपद्याज्ज्ञानयोग पद्यवचनाच्च प्रतिशरीरमेकं मनः” (वै० सू० ३।२।२) इति सूत्रं दर्शयति । असमासकरणश्चात्र सुखदुःखाद्ययौगपद्यावरोत्रार्थम् । सूत्रार्थस्तु नैकमनेकस्मिञ्छरीरे, नाप्येकस्मिन्ननेकं वा मनः । किं तर्हि ? प्रतिशरीरमेकम् । कुतः ? प्रयत्नायोगपद्यात् ज्ञानायौगपद्याच्च । यदि पुनरेकं स्याद्व्यापकं मनः सर्वेन्द्रियाणां तदविष्ठितत्वाद् युगपद् रूपादिज्ञानान्युत्पद्येरन् प्रयत्नाश्चेति । न चैवं दृष्टम् । उत्पलपत्रशत अथ दीर्घशष्कुलीं भक्षयतः कपिलब्रह्मणो युगपत् पञ्च ज्ञानान्युत्पद्यन्ते । तथा अध्यापकस्य युगपद् वाक्योच्चारण-गमन-मार्गान्वेषण- कमण्डलुधारणेषु प्रयत्ना उत्पद्यन्त इत्यसिद्धमेतत् । तन्न । यौगपद्ये प्रसिद्धोदाहरणाभावात् । व्यतिभेदाभिमानवद् आशुभावित्वेन यौगपद्याभिमानो द्रष्टव्यः । क्रमे त्वनेकं प्रसिद्धमुदाहरणमस्ति । तस्माच्णुपरिमाणस्य मनसः क्रमेणेन्द्रियसम्बन्धात् क्रमेणैव ज्ञानानि भवन्तीति युक्तम् । अगुपरिमाणस्याप्येकस्मिन् शरीरेऽनेकत्वाभ्युपगमे किञ्चिदिन्द्रियं केनचिन्मनसाधिष्ठितमिति ज्ञानयोगपद्यमेव स्यात् । क्रमेण तु ज्ञानान्युत्पद्यमानानि संवेद्यन्त इति प्रतिशरीरमगुपरिमाणमेकं मनः । न चैवमपि मनसा चक्षुरधिष्ठित मनेकार्थसम्बद्धं युगपज्ज्ञानान्युत्पादयेत् । नैतदेवम् । एकस्य करणस्यैकक्रियानिर्वृत्तौ सामर्थ्योपलब्धेः । न ह्येकं करणमेकस्मिन् कालेऽनेका क्रियां कुर्वद् दृष्टमिति । अथ कुठाराभिघातादनेकतृणेषु युगपदनेकक्रियोपलब्धेरयुक्तमेतत् । न । बोधात्मकत्वेन विशेषितत्वात् । यद्वा कुठारावयवानां करणत्वम्, यथा तीक्ष्णोऽवयवी तृणैः सम्बद्धस्तथा तदवयवास्तैः सम्बद्धा एवेति करणबहुत्वाद् युक्तं क्रियायोगपद्यम् । For Private And Personal Use Only
SR No.020943
Book TitleVyomvati Part 01
Original Sutra AuthorN/A
AuthorVyomshivacharya, Gaurinath Shastri
PublisherSampurnanand Sanskrut Vishvavidyalaya Varanasi
Publication Year
Total Pages226
LanguageSanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy